Home » 2011 » January » 26

Daily Archives: January 26, 2011

महान्तम् mAs

Today we will look at the form महान्तम् from श्रीमद्वाल्मीकि-रामायणम् ।

पश्चिमायामपि दिशि महान्तमचलोपमम् |
दिशागजं सौमनसं ददृशुस्ते महाबलाः || १-४०-२० ||

Gita Press translation “In the western quarter too those very mighty princes beheld the great elephant guarding that quarter, Saumanasa (by name), that resembled a mountain (in size).”

‘महत्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘महत्’

(1) महत् + अम् । By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।

(2) मह नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “महत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “महत्”।

(3) महन्त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(4) महान्त् + अम् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word महत् is elongated.

(5) महान्तम्

Questions:

1. The declension of the प्रातिपदिकम् “महत्” in the masculine is –
a) Similar to the declension of no other word in the language
b) Similar to the declension of words ending in the शतृँ-प्रत्यय: like पचत्, गच्छत् etc.
c) Similar to the declension of words ending in the मतुँप्-प्रत्यय: like धीमत्, श्रीमत् etc.
d) Similar only to the declension of the word “बृहत्”

2. Can you spot a प्रातिपदिकम् ending in the क्विन्-प्रत्यय: used in this example? (This प्रातिपदिकम् appears in one सूत्रम् that we have studied.)

3. Where has the सूत्रम् 7-3-113 याडापः been used in this verse?

4. By which सूत्रम् does the अम्-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (required to apply 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः)?

5. Which Chapter of the गीता uses the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः in the first verse?

6. Please list the fourteen synonyms of the word “गज:” (प्रातिपदिकम् “गज” masculine, meaning “elephant”) as stated in the अमरकोश:।
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।
मतङ्गजो गजो नागः कुञ्जरो वारणः करी ।।२-८-३४।।
इभः स्तम्बेरम: पद्मी ।।२-८-३५।।
(इति पञ्चदश “हस्तिन:” नामानि)

7. How would you say this in Sanskrit?
“Whose vehicle (is) this?”

8. Which सर्वनाम-शब्द: has been used in this verse?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-34 विसर्जनीयस्य सः has been used in this verse?

2. How about 6-1-102 प्रथमयोः पूर्वसवर्णः?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics