Home » 2011 » January » 11

Daily Archives: January 11, 2011

सः mNs

Today we will look at the form सः from श्रीमद्वाल्मीकि-रामायणम् ।

सत्यवचनाद् राजा धर्मपाशेन संयतः |
विवासयामास सुतं रामं दशरथः प्रियम् || १-१-२३||

Gita Press translation “Bound (as he was) by the tie of duty (in the form of his plighted word) due to his (ever) speaking the truth, King Daśaratha exiled his beloved son, Rāma.”

‘तद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘तद्’

(1) तद् + सुँ ।

(2) त अ + सुँ । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य , only the ending दकार: gets replaced.

(3) त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अ (पररूपम्) as एकादेशः ।

(4) त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः, the तकारः of the pronoun (सर्वनाम-शब्द:) तद् gets सकारः as the replacement, since the affix सुँ follows and the तकारः does not occur at the end of the pronoun.

(6) सः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:।
सत्यं तथ्यमृतं सम्यग् ।।१-६-२२।।
(इति चत्वारि “सत्यवचस:” नामानि)

2. How would you say this in Sanskrit?
“श्रीराम: (was) the eldest among the four sons of King दशरथ:।” Use the adjective “ज्येष्ठ” for “eldest.”

3. When is स: used for the first time in the गीता? Which noun does it refer to in that verse?

4. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

5. Where has the ङसिँ-प्रत्यय: been used in this verse?

6. In the commenting on the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः, the तत्त्वबोधिनी makes the following statements – त्यदादीनामिति किम्? आतपः। तारकः। तदोरिति किम्? यः। Please explain what this means.

7. Consider the word “राजा” – one possibility is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्”. Is there any other possibility?

8. Where could have the सूत्रम् 8-4-46 अचो रहाभ्यां द्वे applied in this verse?

Easy questions:

1. In the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः which सूत्रम् has been used to get सौ + अनन्त्ययोः = सावनन्त्ययोः ?

2. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics