Home » 2011 » January » 01

Daily Archives: January 1, 2011

यूनाम् mGp

Today we will look at the form यूनाम् from श्रीमद्वाल्मीकि-रामायणम् ।

नावां शतानां पञ्चानां कैवर्तानां शतं शतम् |

संनद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् || २-८४-८||

GitaPress translation “‘And let one hundred youthful fishermen clothed with mail occupy each of the five hundred boats’, so did Guha issue his commands.”

‘युवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युवन्’

(1) युवन् + आम् । युवन् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

(2) यु उ अन् + आम् । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending युवन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।
Note: By 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, when a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्।

(3) यु उन् + आम् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

(4) यूनाम् । There is a single substitute of दीर्घ: (ऊकारः) by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In step 2, why not do सम्प्रसारणम् for the यकार: first and then do सम्प्रसारणम् for the वकार: (which cannot be stopped by 6-1-37 न सम्प्रसारणे सम्प्रसारणम्)?

2. Please list the two synonyms for युवा (प्रातिपदिकम् “युवन्” masculine – meaning “youth”) as given in the अमर-कोश:।
वयस्थस्तरुणो युवा ।।२-६-४२।।

3. Where has the सूत्रम् 6-4-7 नोपधायाः been used in this verse?

4. The अव्ययम् (indeclinable) “इति” normally ends a quotation. Where does the quotation begin in this verse?

5. Use a verb from the example to construct the following sentence in Sanskrit – “Let all students stay at home tomorrow.” Use the अव्ययम् “श्वस्” for tomorrow.

6. What kind of सूत्रम् is 6-1-37 न सम्प्रसारणे सम्प्रसारणम् ?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) अतिदेश-सूत्रम् – A rule which extends the application of another rule

7. Where has the सुँ-प्रत्यय: been used in this verse?

8. The तत्त्वबोधिनी is a well-respected टीका on which text?
a) अष्टाध्यायी
b) महाभाष्यम्
c) सिद्धान्तकौमुदी
d) काशिका

9. The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used in the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते itself. How is that?

Easy questions:

1. Which सूत्रम् was used to get तिष्ठन्तु + इति = तिष्ठन्त्विति ? The same सूत्रम् has been used to get इति + अभ्यचोदयत् = इत्यभ्यचोदयत्।

2. Consider the word “नावाम्” which is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “नौ” meaning “boat.”
Which सूत्रम् can we use to get नौ + आम् = नावाम् ?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics