Home » 2011 » January » 31

Daily Archives: January 31, 2011

जुह्वतः mAp

Today we will look at the form जुह्वतः from श्रीमद्भागवतम् SB 4-19-29

इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्घस्तान्जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ।। ४-१९-२९ ।।

Gita Press translation “Having addressed Pṛthu (the master of the sacrifice), in these words, O Vidura, his priests were indignantly proceeding to pour oblations into the sacred fire (with the avowed object of invoking Indra), with the sacrificial ladle in their hand, when Brahmā himself appeared (before them) and prevented them (from proceeding further).”

जुह्वत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the हु-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the जुहु of जुह्वत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘जुह्वत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जुह्वत्’

(1) जुह्वत् + शस् ।

(2) जुह्वत् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।

(3) जुह्वतः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Why didn’t we have to consider 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः (and its निषेध: 7-1-78 नाभ्यस्ताच्छतुः) in this example?

2. Where has the सूत्रम् 7-2-113 हलि लोपः been used?

3. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

4. Which सूत्रम् has been used to do the घकारादेश: (in place of the हकार:) in स्रुग्घस्तान्?

5. Which other words (besides जुह्वतः) in the verse are ending in the शस्-प्रत्यय:? (They have समानाधिकरणम् with जुह्वतः)

6. Where has the टा-प्रत्यय: been used?

7. The अमरकोश: gives six synonyms for the word कोप: (प्रातिपदिकम् “कोप” masculine, meaning “anger”). One of them is रुट् (प्रातिपदिकम् “रुष्” feminine) used in this verse. Please list the other five.
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।।१-७-२६।।
(इति सप्त “कोपस्य” नामानि)

8. How would you say this in Sanskrit?
“This (is) the eighth question.” Use the adjective प्रातिपदिकम् “अष्टम” for “eighth.”

Easy questions:

1. Which सूत्रम् was used to get इति + आमन्त्र्य = इत्यामन्त्र्य?

2. Which one is necessary for क्रतुपति + अम् = क्रतुपतिम् (द्वितीया-एकवचनम्)?

3. Please do पदच्छेद: of विदुरास्यर्त्विज: and mention the relevant rules.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics