Home » Example for the day » मे mGs

मे mGs

Today we will look at the form मे from श्रीमद्वाल्मीकि-रामायणम् ।

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || १-१-५||

Gita Press translation “I wish to hear this; for there is a great curiosity in my mind about it, while you are capable of knowing such a man. O eminent seer!”

‘अस्मद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is षष्ठी-एकवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अस्मद्’

(1) अस्मद् + ङस् ।

(2) मे । By 8-1-22 तेमयावेकवचनस्य, the अस्मद्-प्रातिपदिकम् along with the ङस्-प्रत्यय: (षष्ठी-एकवचनम्), gets मे as replacement, since the following conditions are met:
a) There is a पदम् in the same sentence preceding अस्मद्-शब्दः। Here in this example we have हि preceding.
b) अस्मद्-शब्दः is not at the beginning of the metrical पाद:।

Questions:

1. In which chapter of the गीता is “मे” used in the first verse? Is it चतुर्थी-एकवचनम् or षष्ठी-एकवचनम्?

2. Which प्रातिपदिकम् is present the form “नरम्”? (Is there more than one choice?)

3. Use some words from the verse to compose the following sentence in Sanskrit:
“You are capable of knowing the answer to this question.”

4. Which सूत्रम् is an अपवाद: for 8-1-22 तेमयावेकवचनस्य?

5. Where has the “युष्मद्” प्रातिपदिकम् been used in this verse?

6. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used?

7. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

8. Please list the three synonyms for the word कौतूहलम् (प्रातिपदिकम् “कौतूहल” neuter, meaning “curiosity”) as given in the अमरकोश:।
कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ।।१-७-३१।।
(इति चत्वारि “कौतुकस्य” नामानि)

Easy questions:

1. Which सूत्रम् was used to get इच्छामि + अहम् = इच्छाम्यहम्?

2. Which सूत्रम् was used to get महा + ऋषि = महर्षि?

3. Please do पदच्छेद: of समर्थोऽसि and mention the relevant rules.


1 Comment

  1. 1. In which chapter of the गीता is “मे” used in the first verse? Is it चतुर्थी-एकवचनम् or षष्ठी-एकवचनम्?
    अर्जुन उवाच |
    संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
    यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ || 5-1|| मे is चतुर्थी-एकवचनम्।

    श्रीभगवानुवाच |
    भूय एव महाबाहो शृणु मे परमं वचः |
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 10-1|| Here मे is षष्ठी-एकवचनम्।

    2. Which प्रातिपदिकम् is present the form “नरम्”? (Is there more than one choice?)
    नरम् can be द्वितीया-एकवचनम् of प्रातिपदिकम् “नर” or द्वितीया-एकवचनम् of प्रातिपदिकम् “नृ”.
    नर + अम् (4-1-2 स्वौजसमौट्छस्टा…) = नरम् (6-1-107 अमि पूर्वः)
    नृ + अम् (4-1-2 स्वौजसमौट्छस्टा…) =नरम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः)

    3. Use some words from the verse to compose the following sentence in Sanskrit:
    “You are capable of knowing the answer to this question.”
    त्वम् अस्य प्रश्नस्य उत्तरम् ज्ञातुम् समर्थ: असि = त्वमस्य प्रश्नस्योत्तरं ज्ञातुं समर्थोऽसि ।

    4. Which सूत्रम् is an अपवाद: for 8-1-22 तेमयावेकवचनस्य?
    8-1-23 त्वामौ द्वितीयायाः is an अपवाद: for 8-1-22 तेमयावेकवचनस्य। 8-1-22 can apply when युष्मद्/अस्मद्-प्रातिपदिकम् is used with a द्वितीया/चतुर्थी/षष्ठी-एकवचन-प्रत्यय:। 8-1-23 is specific for द्वितीया-एकवचनम् of युष्मद्/अस्मद्-प्रातिपदिकम्। So it applies in a sub-domain of 8-1-22. The net result is that 8-1-22 applies in the case of चतुर्थी/षष्ठी-एकवचनम् and 8-1-23 applies in the case of द्वितीया-एकवचनम् of युष्मद्/अस्मद्।

    5. Where has the “युष्मद्” प्रातिपदिकम् been used in this verse?
    त्वम्, प्रातिपदिकम् “युष्मद्”, प्रथमा-एकवचनम्।

    6. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used?
    In एतद्, प्रातिपदिकम् “एतद्”, अत्र नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    एतद् + अम् (4-1-2 स्वौजसमौट्छस्टा…) = एतद् (7-1-23 स्वमोर्नपुंसकात्‌)
    By 1-1-63 न लुमताऽङ्गस्य, when an affix takes the लुक्, श्लु or लुप् elision, the operations that were ordained on the अङ्गम् by that affix, shall not be carried out. Thus 7-2-102 त्यदादीनामः does not apply. 1-1-63 is निषेध-सूत्रम् to 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

    7. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?
    The प्रातिपदिकम् “महर्षि” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। महर्षे is सम्बुद्धि: of “महर्षि”।
    महर्षि + सुँ (4-1-2 स्वौजसमौट्छस्टा…, सुँ gets the designation सम्बुद्धि: by 2-3-49 एकवचनं संबुद्धिः) = महर्षे + सुँ (7-3-108 ह्रस्वस्य गुणः) = महर्षे + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = महर्षे (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)

    8. Please list the three synonyms for the word कौतूहलम् (प्रातिपदिकम् “कौतूहल” neuter, meaning “curiosity”) as given in the अमरकोश:।
    कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ।।१-७-३१।।
    (इति चत्वारि “कौतुकस्य” नामानि)
    The synonyms (all neuter) of the word कौतूहलम् are –
    1. कौतुकम् (प्रातिपदिकम् “कौतुक”)
    2. कुतुकम् (प्रातिपदिकम् “कुतुक”)
    3. कुतूहलम् (प्रातिपदिकम् “कुतूहल”)

    Easy questions:

    1. Which सूत्रम् was used to get इच्छामि + अहम् = इच्छाम्यहम्?
    6-1-77 इको यणचि।

    2. Which सूत्रम् was used to get महा + ऋषि = महर्षि?
    6-1-87 आद्गुणः and 1-1-51 उरण् रपरः।

    3. Please do पदच्छेद: of समर्थोऽसि and mention the relevant rules.
    The पदच्छेदः is समर्थः, असि।
    समर्थस् + असि
    = समर्थरुँ + असि (8-2-66 ससजुषो रुः)
    = समर्थर् + असि (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = समर्थउ + असि (6-1-113 अतो रोरप्लुतादप्लुते)
    = समर्थो + असि (6-1-87 आद्गुणः)
    = समर्थोऽसि (6-1-109 एङः पदान्तादति)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics