Home » 2011 » January » 03

Daily Archives: January 3, 2011

मघोना mIs

Today we will look at the form मघोना from श्रीमद्भागवतम् SB 10-27-14.

श्रीशुक उवाच ।
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् ।
मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ।। १०-२७-१४ ।।

Gita Press translation “Śrī Śuka continued: Thus glorified by Indra, Lord Śrī Kṛṣṇa heartily laughed and spoke to him as follows in a voice deep as the rumbling of clouds.”

‘मघवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + टा ।

(2) मघवन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। ‘मघवन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) मघ उ अन् + आ । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending ‘मघवन्’, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।

(4) मघ उन् + आ । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

(5) मघोना । 6-1-87 आद्गुणः gives ओ as एकादेशः to अ and उ।

Questions:

1. What would have been the alternate final form in this example?

2. Please list the fourteen synonyms for the word “मेघ:” (प्रातिपदिकम् “मेघ” masculine, meaning “cloud”) as given in the अमर-कोश:।
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ।।१-३-६।।
धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
घनजीमूतमुदिरजलमुग्धूमयोनयः ।।१-३-७।।
(इति पञ्चदश “मेघस्य” नामानि)

3. How would you say this in Sanskrit?
“Today (is) the first Monday of the New Year.” Use the अव्ययम् “अद्य” for “today” and the adjective प्रातिपदिकम् “नूतन” for “new.”

4. Where is the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते used in the गीता (Chapter 5)?

5. Can you spot the place where the सूत्रम् 7-3-105 आङि चापः has been used in this verse?

6. Match the columns:
i. सङ्कीर्तितः
ii. मघोना
iii. भगवान्
iv. एवम्

a) Thus
b) glorified
c) by Indra
d) Lord

7. Which विभक्ति:/वचनम् has been used in the term “यणः” in the सूत्रम् 1-1-45 इग्यणः सम्प्रसारणम् ?
a) प्रथमा-बहुवचनम्
b) द्वितीया-बहुवचनम्
c) पञ्चमी-एकवचनम्
d) षष्ठी-एकवचनम्

8. Two rules from the “6-1-84 एकः पूर्वपरयोः” अधिकार: have been used in this example. Which are they?

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in this verse?

2. How about 6-1-114 हशि च ?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics