Home » 2011 » January » 23

Daily Archives: January 23, 2011

तिर्यक्षु mLp

Today we will look at the form तिर्यक्षु from श्रीमद्भागवतम् SB 10-14-20

सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादस्स्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ।। १०-१४-२० ।।

Gita Press translation – “In order to curb the foolish pride of the wicked, O Lord, as well as for showering Your grace on the righteous, O Maker of the universe, You appear among the gods, the Ṛṣis and even so among human beings, as well as among the beasts and birds and even among aquatic creatures, although You are birth-less (as a matter of fact), O Master!”

In order to derive the form तिर्यक्षु, we have to start with the धातु “अन्च्” preceded by “तिरस्” । “तिरस् + अन्च्” means one who moves horizontally.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “तिरस् अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “तिरस् अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “तिरस् अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is सप्तमी-बहुवचनम्

(1) तिरस् अच् + सुप् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने

(2) तिरस् अच् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) तिरि अच्+ सु । तिरस् gets तिरि as its replacement by 6-3-94 तिरसस्तिर्यलोपे, when it is followed by the verb अन्चुँ (that has not taken अकार-लोप:) that ends in a affix that is a वकार:। (Here it ends in क्विन्-प्रत्ययः which, after removing the इत् letters, is a वकारः।)

(4) तिर्यच् + सु । यणादेशः by 6-1-77 इको यणचि

(5) तिर्यक् + सु । By 8-2-30 चोः कुः, the पदान्त-चकारः gets the क-वर्गः consonant as a replacement.

(6) तिर्यग् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(7) तिर्यग् + षु । By 8-3-59 आदेशप्रत्यययोः , the letter स् is replaced by the cerebral ष्।

(8) तिर्यक्षु । By 8-4-55 खरि च, the गकारः (झल् letter) is replaced by ककारः (चर् letter) since षकारः (खर् letter) follows.

Questions:

1. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?

2. Where has the ङे-प्रत्यय: been used?

3. Can you spot a form of the युष्मद्-प्रातिपदिकम् in this verse?

4. Why did the सूत्रम् 6-4-138 अचः not apply in this example? Which condition was not satisfied?

5. Besides the प्रातिपदिकम् “नृ” can you find another ऋकारान्त-प्रातिपदिकम् in this verse?

6. Please state the one synonym for the word “याद:” (प्रातिपदिकम् “यादस्” neuter, meaning “aquatic creature”) as given in the अमरकोश:।
अथ यादांसि जलजन्तवः ।।१-१०-२०।।
(इति द्वे “जलचरमात्रस्य” नाम्नी)

7. Where is the प्रातिपदिकम् “यादस्” used in the गीता?

8. How would you ask the above question (#7) in Sanskrit? Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used” and the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Find three places where the सूत्रम् 6-1-77 इको यणचि has been used.

2. Please do पदच्छेद: of तेऽजनस्य and mention the relevant rules.

3. Which सूत्रम् was used to get तथा + एव = तथैव?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics