Home » 2011 » January » 07

Daily Archives: January 7, 2011

युवानः mNp

Today we will look at the form युवानः from श्रीमद्भागवतम् SB 10-45-19.

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः ।
पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ।। १०-४५-१९ ।।

Gita Press translation “Drinking now and again with (the cup of) their eyes the nectar-like beauty of the lotus face of Śri Kṛṣṇa (the Bestower of Liberation), even the aged there (at Mathurā) turned young and acquired great strength and energy.”

‘युवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युवन्’

(1) युवन् + जस् । ‘जस्’ is a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य

(2) युवन् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।

(3) युवान् + अस् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.

(4) युवानः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Why didn’t सम्प्रसारणम् occur (by 6-4-133 श्वयुवमघोनामतद्धिते) in this example?

2. Please list the five synonyms for the word प्रवया: (प्रातिपदिकम् “प्रवयस्” masculine, meaning “aged”) as given in the अमर-कोश:।
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।।२-६-४२।।
(इति षट् “वृद्धस्य” नामानि)

3. Which is the correct तृतीया-बहुवचनम् form of the प्रातिपदिकम् “प्रवयस्” ?
a) प्रवयसै:
b) प्रवयोभि:
c) प्रवयस्भि:
d) प्रवयभि:

4. How would say this in Sanskrit?
“This elderly man came to the temple with his grand-son.” Use the adjective प्रातिपदिकम् “आगत” for “came” and “प्रपुत्र” for grand-son.

5. Where in the first ten verses of the Sixth Chapter of the गीता is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used?

6. Can you find a सूत्रम् used in this example which takes the entire prior सूत्रम् (in the अष्टाध्यायी) as अनुवृत्ति:?

7. Where is the ङस्-प्रत्यय: used in this verse?

8. In this example, the अङ्गम् “युवन्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

Easy questions:

1. Which सूत्रम् was used to get अपि + आसन् = अप्यासन् ?

2. Please do पदच्छेद: of प्रवयसोऽपि and mention the relevant rules.

3. List the प्रत्यया: included in the सुट्-प्रत्याहार:।

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics