Home » 2011 » January » 22

Daily Archives: January 22, 2011

महान् mNs

Today we will look at the form महान् from श्रीमद्भागवतम् SB 1-19-30

स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।
व्यरोचतालं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः ।। १-१९-३० ।।

Gita Press translation “Surrounded by hosts of Brāhmaṇa sages, royal sages and celestial sages, the divine Śuka, who was greatest among the great, shone most resplendent even as the moon in the midst of other planets, constellations and stars.”

‘महत्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘महत् ‘

(1) महत् + सुँ । By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “महत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।

(2) मह नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “महत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “महत्”।

(3) महन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) महान्त् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in the word महत् is elongated.

(5) महान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् महान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) महान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “महान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where does the word “महान्” appear in the गीता?

2. Why didn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य after step 6?

3. In which of the 21 places, does the declension of “महत्” differ from that of “धीमत्” in the masculine?

4. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in this verse?

5. Please list the eight synonyms of the adjective प्रातिपदिकम् “महत्” (meaning “large/great”) as given in the अमरकोश:।
विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥३-१-६०॥
वड्रोरुविपुलम् ॥३-१-६१॥
(इति नव “विस्तीर्णस्य” नामानि)

6. How would you say this in Sanskrit?
“This (is) a great country.”

7. Which entire सूत्रम् comes as अनुवृत्ति: in to 6-4-10 सान्तमहतः संयोगस्य?

8. Can you recall a नियम-सूत्रम् (limiting rule) that we have studied for 8-2-23 संयोगान्तस्य लोपः?

Easy questions:

1. Which सूत्रम् is used to give ग्रह + ऋक्ष = ग्रहर्क्ष?

2. Which one for यथा + इन्दु: = यथेन्दु:?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics