Home » 2011 » January » 27

Daily Archives: January 27, 2011

जल्पन् mNs

Today we will look at the form जल्पन् from श्रीमद्वाल्मीकि-रामायणम् ।

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ।। १-१-८८ ।।

Gita Press translation “Narrating past history (the circumstances that had led to his exile in the forest) and boarding the celebrated Puṣpaka once more, he then flew to Nandigrāma (then a part of Ayodhyā), accompanied by Sugrīva (and others).”

‘जल्पत्’ is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: “जल्प्”।

‘जल्पत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जल्पत्’

(1) जल्पत् + सुँ । “जल्पत्” is a उगित् (since the ऋकार: in शतृँ is an इत्)।

(2) जल्प नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) जल्पन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) जल्पन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(5) जल्पन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “जल्पन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Can you recall one निषेध-सूत्रम् that we have seen for 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

2. Would the final form in this example have been the same if the प्रातिपदिकम् “जल्पत्” were used in the neuter gender?

3. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 8-2-23 संयोगान्तस्य लोपः?

4. Why didn’t the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि apply in the सन्धि-कार्यम् between पुनर् + आख्यायिकाम्?

5. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?

6. Where has the सूत्रम् 7-1-24 अतोऽम् been used in this verse?

7. Please state the one synonym for the word “ग्राम:” (प्रातिपदिकम् “ग्राम” masculine, meaning “village”) as given in the अमरकोश:।
समौ संवसथग्रामौ ।।२-२-१९।।
(इति द्वे “ग्रामस्य” नाम्नी)

8. How would you say this in Sanskrit?
“My mother was born in this village.” Use the adjective प्रातिपदिकम् “जात” for “was born.”

Easy questions:

1. Where has the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः been used in this verse?

2. Which सर्वनाम-शब्द: has been used in this verse?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics