Home » Example for the day » हव्यवाट् mNs

हव्यवाट् mNs

Today we will look at the form हव्यवाट्-mNs from श्रीमद्वाल्मीकि-रामायणम् ।

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा |
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् || ६-४१-७३ ||

Gita Press translation “Ascending into the air when tutored in these words by Śrī Rāma, who was unwearied in action, Aṅgada (son of Tārā) for his part, who resembled fire incarnate, left (for Laṅkā).”

‘हव्यवाह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हव्यवाह्’

(1) हव्यवाह् + सुँ ।

(2) हव्यवाह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) हव्यवाह् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(4) हव्यवाढ् । ‘हव्यवाह्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-31 हो ढः , the हकारः gets ढकारः as replacement.

(5) हव्यवाड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(6) हव्यवाट्/हव्यवाड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Please list the fifteen synonyms of the word आकाश:/आकाशम् (प्रातिपदिकम् “आकाश” masculine/neuter, meaning “sky”) as given in the अमरकोश:।
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ।।१-२-१।।
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी।
(इति षोडश “आकाशस्य” नामानि)
Note: Some editions of अमरकोश: have “अन्तरिक्षम्” instead of “अन्तरीक्षम्”।

2. Where is the प्रातिपदिकम् “आकाश” used in the neuter gender in the गीता?

3. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?

4. Where is the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः used in this verse?

5. How would you say this in Sanskrit?
“There are no errors in this sentence.” Use the masculine प्रातिपदिकम् “दोष” for “error” and a verb for “are” from the Jan 14, 2011 post – http://avg-sanskrit.org/2011/01/14/

6. Can you recall a सूत्रम् that we have studied which is an अपवाद: for 8-2-31 हो ढः?

7. Please do पदच्छेद: of the सूत्रम् 8-2-31 हो ढः and give the प्रातिपदिकम् and विभक्ति: of each पदम्।

8. In commenting on the सूत्रम् 8-2-39 झलां जशोऽन्ते, the काशिका says “अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्।” Please explain.

Easy questions:

1. Which सूत्रम् is used to give इति + उक्तः = इत्युक्तः?

2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in this verse?


2 Comments

  1. 1. Please list the fifteen synonyms of the word आकाश:/आकाशम् (प्रातिपदिकम् “आकाश” masculine/neuter, meaning “sky”) as given in the अमरकोश:।
    द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
    नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ।।१-२-१।।
    वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी।
    (इति षोडश “आकाशस्य” नामानि)
    Note: Some editions of अमरकोश: have “अन्तरिक्षम्” instead of “अन्तरीक्षम्”।

    Ans:
    The synonyms of the word आकाश:/आकाशम् are –
    1. द्यौः (प्रातिपदिकम् “द्यो”, feminine )*
    2. द्यौ: (प्रातिपदिकम् “दिव्”, feminine)*
    3. अभ्रम् (प्रातिपदिकम् “अभ्र”, neuter)
    4. व्योम (प्रातिपदिकम् “व्योमन्”, neuter)
    5. पुष्करम् (प्रातिपदिकम् “पुष्कर”, neuter)
    6. अम्बरम् (प्रातिपदिकम् “अम्बर”, neuter)
    7. नभः (प्रातिपदिकम् “नभस्”, neuter)
    8. अन्तरीक्षम् (प्रातिपदिकम् “अन्तरीक्ष”, neuter)
    9. गगनम् (प्रातिपदिकम् “गगन”, neuter)
    10. अनन्तम् (प्रातिपदिकम् “अनन्त”, neuter)
    11. सुरवर्त्म (प्रातिपदिकम् “सुरवर्त्मन्”, neuter)
    12. खम् (प्रातिपदिकम् “ख”, neuter)
    13. वियत् (प्रातिपदिकम् “वियत्”, neuter)
    14. विष्णुपदम् (प्रातिपदिकम् “विष्णुपद”, neuter)
    15. विहाया:/ विहायः (प्रातिपदिकम् “विहायस्”, masculine/neuter)

    *Note: The प्रथमा-एकवचनम् of the प्रातिपदिकम् “द्यो” (declined like प्रातिपदिकम् “गो”) as well as of the प्रातिपदिकम् “दिव्” (special सूत्रम् 7-1-84 दिव औत्‌) is द्यौ:।

    3. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?
    Ans: जगामाकाशमाविश्य। Here आविश्य uses ल्यप्-प्रत्यय: | तारेय: (अङ्गदः) is the common doer. जगाम (left for Lanka) is the later action.

    6. Can you recall a सूत्रम् that we have studied which is an अपवाद: for 8-2-31 हो ढः?
    A. 8-2-32 दादेर्धातोर्घः is an अपवादः for 8-2-31 हो ढः। By 8-2-32 दादेर्धातोर्घः, the हकारः of a धातुः that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्। This अपवाद: did not apply in the present example, because in “हव्यवाह्” we have the धातु: “वह्” which does not begin with a दकार:।

    8. In commenting on the सूत्रम् 8-2-39 झलां जशोऽन्ते, the काशिका says “अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्।” Please explain.
    A. In order to stop (निवृत्त्यर्थम्) the अनुवृत्तिः of “झलि”, the term अन्ते is used in 8-2-39 झलां जशोऽन्ते। The न्यास: commentary explains as follows:
    “स्कोः संयोगाद्योरन्ते च” (८।२।२९) इत्यतोऽन्तग्रहणमनुवर्तत एव। The अनुवृत्ति: of “अन्ते” is already coming in from 8-2-29. (Then why does पाणिनि: say “अन्ते” again here in 8-2-39?) तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्। But that अनुवृत्ति: of “अन्ते” is connected with the अनुवृत्ति: of “झलि” coming down from 8-2-26 झलो झलि। अतस्तदनुवृत्तौ झलीत्येतदप्यनुवर्तेत। So if we take the अनुवृत्ति: of “अन्ते” then the अनुवृत्ति: of “झलि” would also come with it. तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। In order to stop “झलि” from coming in, पाणिनि: makes a separate mention of “अन्ते” in 8-2-39.

  2. Questions:

    2. Where is the प्रातिपदिकम् “आकाश” used in the neuter gender in the गीता?
    A. यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
    सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते || 13-33||
    Here आकाशम् is प्रथमा-एकवचनम् नपुंसकलिङ्गे।

    3. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?
    A. The ल्यबन्त-शब्दः is आविश्य (Ascending)
    The common does is तारेयः (Aṅgada (son of Tārā))
    The later action is जगाम (left)

    4. Where is the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः used in this verse?
    A. In सः (प्‌रातिपदिकम् “तद्”, अत्र पुंलिङ्गे प्रथमा-एकवचनम् )
    तद् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = त अ + सुँ (7-2-102 त्यदादीनामः) = त + सुँ (6-1-97 अतो गुणे) = त् अ + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = स् अ + स् (7-2-106 तदोः सः सावनन्त्ययोः) = सः ( 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    5. How would you say this in Sanskrit?
    “There are no errors in this sentence.” Use the masculine प्रातिपदिकम् “दोष” for “error” and a verb for “are” from the Jan 14, 2011 post – http://avg-sanskrit.org/2011/01/14/
    A. अस्मिन् वाक्ये दोषाः न सन्ति = अस्मिन् वाक्ये दोषा न सन्ति।

    7. Please do पदच्छेद: of the सूत्रम् 8-2-31 हो ढः and give the प्रातिपदिकम् and विभक्ति: of each पदम्।
    A. The पदच्छेदः is हः, ढः।
    हः (प्रातिपदिकम् “ह्”, षष्ठी-एकवचनम्) – by 1-1-49 षष्ठी स्थानेयोगा, the हकार: will be term to be replaced.
    ह् + ङस् (4-1-2 स्वौजसमौट्छस्टा…) = ह् + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = हः (8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    ढ: (प्रातिपदिकम् “ढ”, प्रथमा-एकवचनम्) Note: The अकार: following the ढकार: (in “ढ” = ढ् + अ) is उच्चारणार्थम् – for pronunciation only. So only the ढकार: is meant to be taken as the आदेश:।
    ढ + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = ढ + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = ढः (8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    Now the सन्धि-कार्यम् between हः and ढः –
    हस् + ढः = हर् + ढः (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = ह उ + ढः (6-1-114 हशि च ) = हो ढः (6-1-87 आद् गुणः)

    Easy questions:

    1. Which सूत्रम् is used to give इति + उक्तः = इत्युक्तः?
    A. 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in this verse?
    A. Between स तु । The पदच्छेदः is सः, तु।
    सस् + तु = स तु (6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि)
    सः is प्रथमा-एकवचनम् of “तद्” प्रातिपदिकम्, पुंलिङ्गे।
    By 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि, the affix सुँ (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) तद् or एतद् is dropped when any consonant (हल्) follows.

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics