Home » Example for the day » त्वा mAs

त्वा mAs

Today we will look at the form त्वा from श्रीमद्वाल्मीकि-रामायणम् ।

क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा |
दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा || ३-५०-१६||

Gita Press translation “Release Sītā (a princess of the Videha territory) at once. Let not Śrī Rāma consume you with his fearful eye converted into fire, as the thunderbolt of Indra consumed (the demon) Vṛtra.”

‘युष्मद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-एकवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युष्मद्’

(1) युष्मद् + अम् ।

(2) त्वा । By 8-1-23 त्वामौ द्वितीयायाः, the युष्मद्-प्रातिपदिकम् along with the अम्-प्रत्यय: (द्वितीया-एकवचनम्), gets त्वा as replacement, since the following conditions are met:
a) There is a पदम् in the same sentence preceding युष्मद्-शब्दः। Here in this example we have मा preceding.
b) युष्मद्-शब्दः is not at the beginning of the metrical पाद:।

Questions:

1. 8-1-23 त्वामौ द्वितीयायाः is an अपवाद: for which सूत्रम्?

2. Is the त्वा-आदेश: compulsory? If not, what would have been the other form (instead of त्वा) in this example?

3. Where is त्वा used in the गीता?

4. The अमरकोश: gives nine synonyms for the word वज्र:/वज्रम् (प्रातिपदिकम् “वज्र” masculine/neuter, meaning “thunderbolt”). One of them is अशनि: (प्रातिपदिकम् “अशनि” masculine/feminine) used in this verse. Please list the remaining eight.
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः।
शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ।।१-१-४७।।
(इति दश “वज्रस्य” नामानि)

5. How would you say this in Sanskrit?
“Give up laziness.” Use a verb from the verse for “give up” and use the प्रातिपदिकम् “आलस्य” (neuter) for “laziness.”

6. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?

7. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?

8. Condition b) is step 2 says that in order to take the form त्वा, युष्मद्-शब्द: should not be at the beginning of a metrical पाद:। Please state the पाद: that contains त्वा। Which word is at the beginning of this पाद:?

Easy questions:

1. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?

2. Which word in the verse translates to “at once”? (Use Apte dictionary for help.) Where does this word come in the गीता?


2 Comments

  1. Questions:

    1. 8-1-23 त्वामौ द्वितीयायाः is an अपवाद: for which सूत्रम्?
    Answer: 8-1-23 त्वामौ द्वितीयायाः is an अपवाद: for 8-1-22 तेमयावेकवचनस्य। 8-1-22 can apply when युष्मद्/अस्मद्-प्रातिपदिकम् is used with a द्वितीया/चतुर्थी/षष्ठी-एकवचन-प्रत्यय:। 8-1-23 is specific for द्वितीया-एकवचनम् of युष्मद्/अस्मद्-प्रातिपदिकम्। So it applies in a sub-domain of 8-1-22. The net result is that 8-1-22 applies in the case of चतुर्थी/षष्ठी-एकवचनम् and 8-1-23 applies in the case of द्वितीया-एकवचनम् of युष्मद्/अस्मद्।

    3. Where is त्वा used in the गीता?
    Answer: त्वा is used in the following places
    श्रीभगवानुवाच |
    कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌ |
    अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2-2||
    सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
    अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || 18-66||

    4. The अमरकोश: gives nine synonyms for the word वज्र:/वज्रम् (प्रातिपदिकम् “वज्र” masculine/neuter, meaning “thunderbolt”). One of them is अशनि: (प्रातिपदिकम् “अशनि” masculine/feminine) used in this verse. Please list the remaining eight.
    ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः।
    शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ।।१-१-४७।।
    (इति दश “वज्रस्य” नामानि)
    Answer: The synonyms of वज्रः are –
    1 – ह्रादिनी 2 – कुलिशम् 3 – भिदुरम् 4 – पविः 5 – शतकोटिः 6 – स्वरुः 7 – शम्बः 8 – दम्भोलिः 9 – अशनिः।
    The first one is feminine, the second and third are neuter, the next five are masculine and the last one (अशनिः) is masculine/feminine.

    5. How would you say this in Sanskrit?
    “Give up laziness.” Use a verb from the verse for “give up” and use the प्रातिपदिकम् “आलस्य” (neuter) for “laziness.”
    Answer: आलस्यम् विसृज = आलस्यं विसृज।

    6. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?
    Answer: In घोरेण, प्रातिपदिकम् “घोर”, तृतीया-एकवचनम्।
    Similarly in दहनभूतेन, प्रातिपदिकम् “दहनभूत”, तृतीया-एकवचनम्।
    (By 7-1-12 टाङसिङसामिनात्स्याः, the affixes टा, ङसिँ and ङस् – when following an अङ्गम् ending in an अकार: – are replaced respectively by इन, आत् and स्य।)
    घोर + टा (4-1-2 स्वौजसमौट्छस्टा…) = घोर + इन (7-1-12 टाङसिङसामिनात्स्याः) = घोरेन (6-1-87 आद्गुणः) = घोरेण (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
    Similarly –
    दहनभूत + टा (4-1-2 स्वौजसमौट्छस्टा…) = दहनभूत + इन (7-1-12 टाङसिङसामिनात्स्याः) = दहनभूतेन (6-1-87 आद्गुणः)

    7. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?
    Answer: “वैदेही” gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी। “ईकारान्तम् ऊकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति।”

    8. Condition b) is step 2 says that in order to take the form त्वा, युष्मद्-शब्द: should not be at the beginning of a metrical पाद:। Please state the पाद: that contains त्वा। Which word is at the beginning of this पाद:?
    Answer: मा त्वा घोरेण चक्षुषा।
    So, मा is at the beginning.

    Easy questions:

    1. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?
    Answer: वृत्रम् प्रातिपदिकम् “वृत्र”, द्वितीया-एकवचनम्।
    वृत्र + अम् (4-1-2 स्वौजसमौट्छस्टा…) = वृत्रम् (6-1-107 अमि पूर्वः)

    Similarly in वैदेहीम्।

    2. Which word in the verse translates to “at once”? (Use Apte dictionary for help.) Where does this word come in the गीता?
    Answer: क्षिप्रम्।
    काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |
    क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 4-12||
    क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति || 9-31||

  2. Questions:

    2. Is the त्वा-आदेश: compulsory? If not, what would have been the other form (instead of त्वा) in this example?
    A. By the वार्तिकम् “एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः।”, when not used in अन्वादेशः, the above ordained replacements for युष्मद् and अस्मद् happen optionally. They happen always if युष्मद् and अस्मद् are used in अन्वादेशः.
    In the above verse त्वा is अन्वादेशः, so the त्वा replacement is compulsory. (The first sentence is “त्वं क्षिप्रं विसृज वैदेहीम्।”)
    (If त्वा-आदेश: were not compulsory, the other form would be त्वाम्)

    3. Where is त्वा used in the गीता?
    A. कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌ |
    अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2-2||
    सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
    अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || 18-66||

    4. The अमरकोश: gives nine synonyms for the word वज्र:/वज्रम् (प्रातिपदिकम् “वज्र” masculine/neuter, meaning “thunderbolt”). One of them is अशनि: (प्रातिपदिकम् “अशनि” masculine/feminine) used in this verse. Please list the remaining eight.
    ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः।
    शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ।।१-१-४७।।
    (इति दश “वज्रस्य” नामानि)
    A. The synonyms of वज्रः/वज्रम् are
    1. ह्रादिनी (प्रातिपदिकम् “ह्रादिनी”, feminine)
    2. कुलिशम् (प्रातिपदिकम् “कुलिश”, neuter)
    3. भिदुरम् (प्रातिपदिकम् “भिदुर”, neuter)
    4. पविः (प्रातिपदिकम् “पवि”, masculine)
    5. शतकोटिः (प्रातिपदिकम् “शतकोटि”, masculine)
    6. स्वरुः (प्रातिपदिकम् “स्वरु”, masculine)
    7. शम्बः (प्रातिपदिकम् “शम्ब”, masculine)
    8. दम्बोलिः (प्रातिपदिकम् “दम्बोलि”, masculine)
    9. अशनिः (प्रातिपदिकम् “अशनि”, masculine/feminine)

    5. How would you say this in Sanskrit?
    “Give up laziness.” Use a verb from the verse for “give up” and use the प्रातिपदिकम् “आलस्य” (neuter) for “laziness.”
    A. आलस्यम् विसृज = आलस्यं विसृज।

    6. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in this verse?
    A. In घोरेण, प्रातिपदिकम् “घोर”, तृतीया-एकवचनम्।
    And in दहनभूतेन, प्रातिपदिकम् “दहनभूत”, तृतीया-एकवचनम्।

    7. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?
    A. “वैदेही”

    8. Condition b) is step 2 says that in order to take the form त्वा, युष्मद्-शब्द: should not be at the beginning of a metrical पाद:। Please state the पाद: that contains त्वा। Which word is at the beginning of this पाद:?
    A. It is in the second पादः – मा त्वा घोरेण चक्षुषा – मा is the beginning word.

    Easy questions:

    1. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?
    A: वैदेहीम् प्रातिपदिकम् “वैदेही”, द्वितीया-एकवचनम्।
    वैदेही + अम् (4-1-2 स्वौजसमौट्छस्टा…) = वैदेहीम् (6-1-107 अमि पूर्वः)

    Similarly in वृत्रम्।

    2. Which word in the verse translates to “at once”? (Use Apte dictionary for help.) Where does this word come in the गीता?
    A. क्षिप्रम् –
    काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |
    क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 4-12||
    क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति || 9-31||

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics