Home » Example for the day » भेजु: 3Ap-लिँट्

भेजु: 3Ap-लिँट्

Today we will look at the form भेजु: 3Ap-लिँट् from श्रीमद्भागवतम् 10.47.13

आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ।। १०-४७-६१ ।।

श्रीधर-स्वामि-टीका
किंच आस्तां तावद्गोपीनां भाग्यं, मम त्वेतावत्प्रार्थ्यमित्याह – आसामिति । गोपीनां चरणरेणुभाजां गुल्मादीनां मध्ये यत्किमप्यहं स्यामित्याशंसा । कथंभूतानाम् । या इत्यादि । आर्याणां मार्गं धर्मं च हित्वा ।।

Gita Press translation “Oh, let me be (incarnated as) anyone of the shrubs, creepers or herbs in (the woodlands of) Vṛndāvana, catching the dust of feet of these (blessed ladies), who (successfully) trod the path (of Devotion) leading to Śrī Kṛṣṇa – (the path) which is (still) to be strenuously sought for (even) by the Upaniṣads – neglecting their own people as well as the path trodden by the virtuous, (both of) which are (so) difficult to abandon (for a chaste woman).”

भेजु: is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३)

In the धातु-पाठः, “भजँ” has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भज् is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) भज् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) भज् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) भज् भज् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) भ भज् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ब भज् + उस् । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(8) भेज् + उस् । By 6-4-122 तॄफलभजत्रपश्च, the अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a –
(i) लिँट् affix which is कित्, or
(ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-122 to apply.

See question 2.

(9) भेजुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which chapter of the गीता has √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) been used in a तिङन्तं पदम् in the last verse?

2. Why couldn’t 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि be used in step 8? (Why is 6-4-122 तॄफलभजत्रपश्च required?)

3. Which सूत्रम् is used for the “आम्”-आदेश: in the form “आस्ताम्” used in the commentary?

4. Where has 6-4-111 श्नसोरल्लोपः been used in the verse?

5. The अनुवृत्ति: of अभ्यासलोप: comes in to the सूत्रम् 6-4-122 तॄफलभजत्रपश्च from a सूत्रम् we have studied. Which one is it?

6. How would you say this in Sanskrit?
“When Ravana fell on the ground, all the scared demons fled in all directions.” Paraphrase to “When Ravana fell on the ground, all the scared demons took to the directions.” Use the adjective प्रातिपदिकम् “भीत” for “scared”, the feminine प्रातिपदिकम् “दिश्” for “direction” and use √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) for “to take to.”

Easy questions:

1. Where has 7-2-113 हलि लोपः been used in the verse?

2. Which सूत्रम् is used for the “नुँट्”-आगम: in the form गोपीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”, षष्ठी-बहुवचनम्)?


1 Comment

  1. Questions:
    1. In which chapter of the गीता has √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) been used in a तिङन्तं पदम् in the last verse?
    Answer: In Chapter Six of the गीता √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) has been used in a तिङन्तं पदम् in the last verse in the form भजते।
    योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |
    श्रद्धावान्भजते यो मां स मे युक्ततमो मतः || 6-47||

    The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “भजँ” has a स्वरित-स्वर:। Hence as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले this धातु: is उभयपदी। It has taken a आत्मनेपद-प्रत्यय: here.
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज्+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भज्+ ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भज् + शप् + ते । By 3-1-68 कर्तरि शप्‌।
    = भजते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    2. Why is 6-4-122 तॄफलभजत्रपश्च required in step 7? (Why could we not just use 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि?)
    Answer: The conditions for applying 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि are as follows:
    The अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
    In the present example, in step 7, there has been an आदेशः in place of the beginning letter (भकारः replaced by बकारः)।[Note: Without the affix लिँट्, there would be no अभ्यास: by 6-1-8 लिटि धातोरनभ्यासस्य। And without अभ्यास:, 8-4-54 अभ्यासे चर्च cannot apply. Hence even though in the सूत्रम् 8-4-54 अभ्यासे चर्च, लिँट् affix is not mentioned, still the आदेश: prescribed by 8-4-54 is a लिण्निमित्तादेश: – a आदेश: based on the लिँट् affix.] Since condition (iii) is not satisfied, 6-4-120 cannot apply here. Therefore 6-4-122 तॄफलभजत्रपश्च is required to get the correct form.

    3. Which सूत्रम् is used for the “आम्”-आदेश: in the form “आस्ताम्” used in the commentary?
    Answer: 3-4-90 आमेतः is used for the “आम्”-आदेश: in the form “आस्ताम्” used in the commentary. आस्ताम् is derived from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आस् + लोँट् । By 3-3-162 लोट् च ।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by “आम्”
    = आस् + शप् + ताम् । By 3-1-68 कर्तरि शप् ।
    = आस्ताम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।

    4. Where has 6-4-111 श्नसोरल्लोपः been used in the verse?
    Answer: 6-4-111 श्नसोरल्लोपः has been used in the verse in the form स्याम् derived from the धातुः √अस् (असँ भुवि, धातु-पाठः #२. ६०).
    The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः।
    = अस् + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च । 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः at the beginning of the प्रत्यय:।
    = अस् + यास् अम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = अस् + शप् + यास् अम् । By 3-1-68 कर्तरि शप्।
    = अस् + यास् अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + या अम् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य ।
    = स्याम् । By 6-4-111 श्नसोरल्लोपः – The अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। (Note: Since as per 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च the “यासुट्”-आगम: is ङित्, the प्रत्यय: “या अम्” is ङित्। This allows 6-4-111 to apply)

    5. The अनुवृत्ति: of अभ्यासलोप: comes in to the सूत्रम् 6-4-122 तॄफलभजत्रपश्च from a सूत्रम् we have studied. Which one is it?
    Answer: The अनुवृत्ति: of अभ्यासलोप: comes in to the सूत्रम् 6-4-122 तॄफलभजत्रपश्च from the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च – When the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any.)
    Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (अल्) of the धातु: is replaced by a एकार:।

    6. How would you say this in Sanskrit?
    “When Ravana fell on the ground, all the scared demons fled in all directions.” Paraphrase to “When Ravana fell on the ground, all the scared demons took to the directions.” Use the ajective प्रातिपदिकम् “भीत” for “scared”, the feminine प्रातिपदिकम् “दिश्” for “direction” and use √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३) for “to take to.”
    Answer: यदा रावणः भूमौ पपात तदा सर्वे भीताः राक्षसाः दिशः भेजुः/भेजिरे = यदा रावणो भूमौ पपात तदा सर्वे भीता राक्षसा दिशो भेजुः/भेजिरे।

    Easy questions:

    1. Where has 7-2-113 हलि लोपः been used in the verse?
    Answer: 7-2-113 हलि लोपः has been used in the form आसाम् (सर्वनाम-प्रातिपदिकम् ‘इदम्’, स्त्रीलिङ्गे षष्ठी-बहुवचनम्)।
    इदम् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…। ‘आम्’ has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च। ‘इदम्’ has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = इद अ + आम् । By 7-2-102 त्यदादीनामः।
    = इद +आम् । By 6-1-97 अतो गुणे।
    = इद टाप् + आम् । By 4-1-4 अजाद्यतष्टाप्।
    = इद आ + आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।
    = इदा + आम् । By 6-1-101 अकः सवर्णे दीर्घः।
    = इदा + सुँट् आम् । 7-1-52 आमि सर्वनाम्नः सुट्, 1-1-46 आद्यन्तौ टकितौ।
    = इदा + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आसाम् । By 7-2-113 हलि लोपः – The ‘इद्’ of ‘इदम्’ that is without the ककारः takes लोपः, when the विभक्तिः affixes of the ‘आप्’-प्रत्याहारः, which begin with a consonant, follow. This rule is an अपवाद: (exception) to the prior rule 7-2-112. ‘आप्’ is the प्रत्याहारः made of the ‘सुँप्’ affixes from ‘टा’ until ‘सुप्’।

    2. Which सूत्रम् is used for the “नुँट्”-आगम: in the form गोपीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”, षष्ठी-बहुवचनम्)?
    Answer: 7-1-54 ह्रस्वनद्यापो नुट् is used for the “नुँट्”-आगम: in the form गोपीनाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी”, षष्ठी-बहुवचनम्)।
    गोपी + आम् । By 4-1-2 स्वौजसमौट्छष्टा… । “गोपी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = गोपी + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् – The affix “आम्” takes the augment “नुँट्” when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”।। As per 1-1-46 आद्यन्तौ टकितौ, the augment “नुँट्” attaches itself to the beginning of “आम्”।
    = गोपीनाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics