Home » Example for the day » शुश्रुम 1Ap-लिँट्

शुश्रुम 1Ap-लिँट्

Today we will look at the form शुश्रुम 1Ap-लिँट् from श्रीमद्भागवतम् 6.1.40

यमदूता ऊचुः
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ।। ६-१-४० ।।

श्रीधर-स्वामि-टीका
वेदेन प्रणिहितो विहितो धर्मः, वेदप्रमाणक इत्यर्थः । अनेन यो वेदप्रमाणकः स धर्मो यो धर्मः स वेदप्रमाणक इति स्वरूपं प्रमाणं चोक्तम् । यथाह जैमिनिः ‘चोदनालक्षणोऽर्थो धर्मः’ इति । व्याख्यातं च भट्टैः ‘द्वयमेकेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते’ इति । अपृष्टस्याप्यधर्मस्य स्वरूपं लक्षणं च दण्डस्थानकथनायाहुः । तद्विपर्ययो यो वेदनिषिद्धः सोऽधर्मः । निषेधश्च तस्मिन्प्रमाणमित्यर्थः । वेदस्य प्रामाण्ये हेतुः – वेदो नारायणादुद्भूतः स एव साक्षादित्युपचारः । स्वयंभूरिति च निःश्वासमात्रेण स्वयमेव भवतीति । तथाच श्रुतिः – ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’ इति ।

Gita Press translation – The messengers of Yama replied : “Dharma (righteousness) is (that which is) enjoined by the Veda and the reverse of it (that which is forbidden by the Veda) is Adharma (unrighteousness). And we have heard (from Yama and others) that the Veda is Bhagavān Nārāyaṇa Himself (from whom it has emanated) and self-born (in the sense that it flows from His nostrils by way of respiration without any conscious effort on His part).”

शुश्रुम is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, “श्रु” has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √श्रु takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु takes only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “मस्”।

(1) श्रु + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “मस्” gets the आर्धधातुक-सञ्ज्ञा।

See question 2.

(4) श्रु + म । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

Note: “म” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

See question 3.

(5) श्रु श्रु + म । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) शुश्रुम । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Questions:

1. Where is शुश्रुम used in the गीता?

2. Why doesn’t 3-1-74 श्रुवः शृ च apply in this example? (Which condition is not satisfied?)

3. Why doesn’t the प्रत्यय: “म” take a “इट्”-आगम: (as per 7-2-35 आर्धधातुकस्येड् वलादेः) in this example?

4. Where has 6-4-51 णेरनिटि been used in the commentary?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form ऊचुः?

6. How would you say this in Sanskrit?
“Sri Rama heard many wonderful stories explained by the sage Vishwamitra.” Use the adjective प्रातिपदिकम् “बहु” (feminine “बह्वी”) for “many”, “अद्भुत” for “wonderful” and “वर्णित” for “explained.”

Easy questions:

1. Which सूत्रम् is used for the “इन”-आदेश: in the form वेदेन used in the commentary?

2. Which लकार: is used in the form भवति used in the commentary?


1 Comment

  1. Questions:
    1. Where is शुश्रुम used in the गीता?
    Answer: उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
    नरके नियतं वासो भवतीत्यनुशुश्रुम || 1-44||

    2. Why doesn’t 3-1-74 श्रुवः शृ च apply in this example? (Which condition is not satisfied?)
    Answer: As per 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “मस्” gets the आर्धधातुक-सञ्ज्ञा। 3-1-74 श्रुवः शृ च applies after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Since the “मस्”-प्रत्यय: does not have the सार्वधातुक-सञ्ज्ञा, 3-1-74 श्रुवः शृ च doesn’t apply.

    3. Why doesn’t the प्रत्यय: “म” take a “इट्”-आगम: (as per 7-2-35 आर्धधातुकस्येड् वलादेः) in this example?
    Answer: The प्रत्यय: “म” does not take a “इट्”-आगम: (as per 7-2-35 आर्धधातुकस्येड् वलादेः) in this example because of the prohibition rule (निषेध-सूत्रम्) 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि, a लिँट् affix shall be prohibited from taking the augment “इट्” (by 7-2-35) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). 7-2-13 stops 7-2-35 आर्धधातुकस्य इड् वलादेः।

    4. Where has 6-4-51 णेरनिटि been used in the commentary?
    Answer: 6-4-51 णेरनिटि has been used in the commentary in the form निरूप्यते derived from the धातुः √रूप (रूप रूपक्रियायाम् १०. ४७९).
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रूप् + णिच् । By 3-1-25 सत्यापपाश…..चुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = रूप् + णिच् । By 6-4-48 अतो लोपः, when an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.
    = रूप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रूपि।
    “रूपि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः।
    रूपि + लँट् । By 3-2-123 वर्तमाने लट्।
    = रूपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रूपि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = रूपि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = रूपि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = रूपि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रूप्यते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। Note: Since the प्रत्यय: “य” does not begin with a वल् letter, it cannot take a “इट्”-आगम: by 7-2-35 आर्धधातुकस्य इड् वलादेः।
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + रूप्यते = निरूप्यते।

    5. Which सूत्रम् is used for the सम्प्रसारणम् in the form ऊचुः?
    Answer: 6-1-15 वचिस्वपियजादीनां किति is used for the सम्प्रसारणम् in the form ऊचुः derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    =वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is कित्।
    = उ अ च् + उस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्
    Note: 6-1-15 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)
    = उच् + उस् । By 6-1-108 सम्प्रसारणाच्च।
    = उच् उच् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = उ उच् + उस् । By 7-4-60 हलादिः शेषः।
    = ऊचुस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = ऊचुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Sri Rama heard many wonderful stories explained by the sage Vishwamitra.” Use the adjective प्रातिपदिकम् “बहु” (feminine “बह्वी”) for “many”, “अद्भुत” for “wonderful” and “वर्णित” for “explained.”
    Answer: श्रीरामः विश्वामित्रेण ऋषिणा/मुनिना वर्णिताः बह्वीः अद्भुताः कथाः शुश्राव = श्रीरामो विश्वामित्रेणर्षिणा/विश्वामित्रेण मुनिना वर्णिता बह्वीरद्भुताः कथाः शुश्राव ।

    Easy questions:
    1. Which सूत्रम् is used for the “इन”-आदेश: in the form वेदेन used in the commentary?
    Answer: 7-1-12 टाङसिङसामिनात्स्याः has been used in the form वेदेन, (पुंलिङ्ग-प्रातिपदिकम् “वेद”, तृतीया-एकवचनम्)।
    वेद + टा । By 4-1-2 स्वौजसमौट्छष्टा……।
    = वेद + इन । By 7-1-12 टाङसिङसामिनात्स्याः, following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”
    = वेदेन । By 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

    2. Which लकार: is used in the form भवति used in the commentary?
    Answer: लँट् लकार: is used in the form भवति derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    = भू + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = भो + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics