Home » 2011 » May

Monthly Archives: May 2011

शोचत 2Ap-लोँट

Today we will look at the form शोचत 2Ap-लोँट् from श्रीमद्भागवतम् Sb7-2-60.

अतः शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनाम् ।। ७-२-६० ।।

Gita Press translation “Hence don’t you grieve for another nor even for yourselves. Apart from the preconceived notion distinguishing one’s own self from another, which is nothing but ignorance, what distinction is there between one’s own self and another or again between one’s own possession and that belonging to another in the eyes of embodied souls in the world?”

शोचत is derived from the धातुः √शुच् (भ्वादि-गणः, शुचँ शोके १. २१०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the शुच्-धातुः has one इत् letter – the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus the शुच्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the शुच्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So शुच्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) शुच् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शुच् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) शुच् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शुच् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शुचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) शोचत । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। The उपधा gets the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु

Questions:

1. Where has the शुच्-धातुः been used with a तिङ्-प्रत्यय: in Chapter Twelve of the गीता?

2. Which अव्ययानि from the चादि-गणः have been used in the verse?

3. Which entire सूत्रम् comes in as अनुवृत्तिः into 7-3-86 पुगन्तलघूपधस्य च?

4. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?

5. How do you say this in Sanskrit?
“You should not grieve over the inevitable.” Take the answer directly from Chapter Two of the गीता।

6. Please list the ten synonyms for the word देहः/देहम् (प्रातिपदिकम् “देह” masculine/neuter, meaning “body”) as given in the अमरकोशः।
अथ कलेवरम् ।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।।२-६-७०।।
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
(इति एकादश “देहस्य” नामानि)

Easy Questions:
1. Where has the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि been used in the verse?

2. Does the प्रातिपदिकम् “किम्” belong to the त्यदादि-गण: referred to in the सूत्रम् 7-2-102 त्यदादीनामः?

अवसत् 3As-लँङ्

Today we will look at the form अवसत् 3As-लँङ् from श्रीमद्भागवतम् Sb4-9-60.

महामणिव्रातमये स तस्मिन्भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद्दिवि देववत् || ४-९-६० ||

Gita Press translation “Fondly caressed by his father, Dhruva lived in that excellent palace built of most precious stones, like a god in heaven.”

न्यवसत् is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)
“नि” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लँङ्-लकारः, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √वस्-धातुः has one इत् letter which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus the √वस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.). Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √वस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) वस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) वस् + त् । by 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) वस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) वस् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) अट् वसत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(9) अवसत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: नि + अवसत् = न्यवसत । by 6-1-77 इको यणचि

Questions:

1. The form दिवि used in this example is सप्तमी-एकवचनम् of the प्रातिपदिकम् “दिव्”। We have studied two rules wherein पाणिनि: specifically mentions the प्रातिपदिकम् “दिव्”। Which are they and why did they not apply in the form दिवि?

2. Where is the form दिवि used in the गीता?

3. Can you spot two words in the verse that have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Which सर्वनाम-शब्द: has been used twice in the verse?

5. How would you say this in Sanskrit?
“I never lived in India.”

6. The अमरकोश: gives two synonyms for the word पिता (प्रातिपदिकम् “पितृ” masculine, meaning “father”). Please list them.
तातस्तु जनकः पिता ।।२-६-२८।।
(इति त्रीणि “पितुः” नामानि)

Easy Questions:

1. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used?

2. Where has the टा-प्रत्यय: been used?

अन्वधावन् 3Ap-लँङ्

Today we will look at the form अन्वधावन् 3Ap-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 3-52-36.

समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः ।
अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः || ३-५२-३६||

Gita Press translation “Collecting from all sides, lions, tigers, as well as other beasts and birds angrily rushed behind on that occasion following the shadow of Sītā.”

अन्वधावन् is derived from the धातुः √धाव् (धावुँ गतिशुद्ध्योः, भ्वादि-गणः, धातु-पाठः #१. ६८५)
“अनु” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √धाव्-धातुः has one इत् letter उकारः following the वकार:। Since this इत् letter has a स्वरित-स्वर:, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the धाव्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the धाव्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “धाव्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, धाव्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) धाव् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) धाव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धाव् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) धाव् + झ् । By 3-4-100 इतश्‍च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(5) धाव् + शप् + झ् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) धाव् + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) धाव + अन्त् । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) धावन्त् । By 6-1-97 अतो गुणे, in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(9) अट् धावन्त् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः -When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अधावन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अधावन् । by 8-2-23 संयोगान्तस्य लोपः, लोपः is ordained to a पदम् that ends in a conjunct consonant. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter of the पदम् will take लोपः ।

Note: अनु + अधावन् = अन्वधावन् । by 6-1-77 इको यणचि

Questions:

1. Can you identify a word in the first fifteen verses of the Second Chapter of the गीता where (just as in this example) लँङ् has been used and the उपसर्गः is “अनु”?

2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “अभिसम्पत्य” ends in ल्यप्-प्रत्यय:। (A तुँक्-आगम: has also come in there by 6-1-71 ह्रस्वस्य पिति कृति तुक्)। Who is/are the common doer(s) and what is his/her/their later action?

3. We have studied one नियम-सूत्रम् for 8-2-23 संयोगान्तस्य लोपः। Which one is it?

4. The आकार: in √धाव् has which सञ्ज्ञा?
a) दीर्घ-सञ्ज्ञा but not गुरु-सञ्ज्ञा
b) गुरु-सञ्ज्ञा but not दीर्घ-सञ्ज्ञा
c) Both दीर्घ-सञ्ज्ञा and गुरु-सञ्ज्ञा
d) Neither दीर्घ-सञ्ज्ञा nor गुरु-सञ्ज्ञा

5. How would you say this in Sanskrit?
“The guards rushed behind the fleeing thief.” Use the masculine प्रातिपदिकम् “रक्षक” for “guard” and “तस्कर” for “thief.” Use the adjective “पलायमान” for “fleeing.”

6. The अमरकोश: gives six synonyms for the word कोप: (प्रातिपदिकम् “कोप” masculine, meaning “anger”). One of them is रोषः (प्रातिपदिकम् “रोष” masculine) used in this verse. Please list the other five.
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।।१-७-२६।।
(इति सप्त “कोपस्य” नामानि)

Easy Questions:

1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in the above verse?

2. The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः refers to three लकारा: that have ङकार: as an इत्। Which other लकार: has ङकार: as an इत्?

अभवम् 1As-लँङ्

Today we will look at the form अभवम् 1As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 2-87-24.

ततस्त्वहं चोत्तमबाणचापभृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ।। २-८७-२४ ।।

Gita Press translation “Wielding excellent arrows and bow, I too remained posted where the aforesaid Lakṣmaṇa kept moving carefully guarding Śrī Rāma (who vied with Indra) with my vigilant kinsmen carrying bows (in their hands).”

अभवम् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुषः, एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) भू + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + अम् । 3-4-101 तस्थस्थमिपां तांतंतामः , the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is an ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशो ऽनल्विधौ । The ending मकारः of अम्-प्रत्ययः is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः

(5) भू + शप् + अम् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) भो + शप् + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) भो + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भव + अम् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(9) भवम् । By 6-1-97 अतो गुणे, in the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) अट् भवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – when followed लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम्।

(11) अभवम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where is the भू-धातुः with a लँङ्-प्रत्ययः used for the first time in the गीता?

2. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

3. Can you identify the words in the verse that have the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः ?

4. How would you say this in Sanskrit?
“There was a big festival in the temple yesterday.” Use the (compound) masculine प्रातिपदिकम् “महोत्सव” for “big festival.”

5. Please state the sixteen synonyms of the word उत्तमः (प्रातिपदिकम् “उत्तम” adjective, meaning “best, excellent”) as given in the अमरकोश:।
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।
मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ।।३-१-५७।।
परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।।३-१-५८।।
(इति सप्तदश “श्रेष्ठस्य” नामानि)

Note: Some editions of अमरकोश: have “प्रबर्होऽनवरार्ध्यवत्” instead of “प्रवर्होऽनवरार्ध्यवत्”।

Advanced question:

1. Derive the form लुङ्लङ्लृङ्क्षु (सप्तमी-बहुवचनम् of the प्रातिपदिकम् “लुङ्लङ्लृङ्”) used in the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। The सुत्रम् 8-3-28 ङ्णोः कुक्टुक् शरि (which we have not studied in the class) is required in the derivation.

Easy Questions:

1. Where is 7-1-9 अतो भिस ऐस् used in the verse?

2. Please do पदच्छेदः of परिपालयंस्तदा।

जपत 2Ap-लोँट्

Today we will look at the form जपत 2Ap-लोँट् from श्रीमद्भागवतम् Sb4-24-69.

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ।। ४-२४-६९ ।।

GitaPress translation “Go on repeating this hymn with the purest of motives, O princes, (duly) discharging your sacred duties with your mind set on the Lord; this will do you good.”

जपत is derived from the धातुः √जप् (जपँ- व्यक्तायां वाचि। जपँ मानसे च, भ्वादि-गणः, धातु-पाठः #१. ४६३)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the जप्-धातुः has one इत् letter – the अकार: following the पकार:। This इत् letter has a उदात्त-स्वर:। Thus the जप्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जप्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जप्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) जप् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) जप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जप् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जप् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) जप् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) जपत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

Questions:

1. A line (half a verse) occurs in the गीता in Chapter 9 as well as in Chapter 18. A लोँट्-प्रत्ययः has been used in that line. Can you spot the line?

2. Does the शप्-प्रत्ययः get the कृत्-सञ्ज्ञा?

3. In which word (not a compound) has a सुँप्-प्रत्ययः taken the लुँक् elision?

4. Where has 8-1-21 बहुवचने वस्नसौ been used in the verse?

5. How would you say this in Sanskrit?
“All of you mutter the Gāyatrī everyday in the morning.” Use the अव्ययम् “प्रतिदिनम्” for “everyday” and “प्रातर्” for “in the morning”.

6. Please list the six synonyms for the word नृपः (प्रातिपदिकम् “नृप” masculine, meaning “king – one who protects the people”) as given in the अमरकोशः।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञः” नामानि)

Easy Questions:

1. Can you spot a ङि-प्रत्ययः in the verse?

2. In which two places has 6-1-114 हशि च been used?

शंसति 3As-लँट्

Today we will look at the form शंसति 3As-लँट् from श्रीमद्भागवतम् Sb4-29-66.

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ।। ४-२९-६६ ।।

GitaPress translation “The very mind of  a man, God bless you, reveals (the nature of) his former existences as well as the future ones in the case of the man who is going to be reborn and even so (indicates) the liberation of the man who is not going to be so reborn.”

शंसति is derived from the धातुः √शंस् (भ्वादि-गणः, शंसुँ स्तुतौ , धातु-पाठः #१. ८२९ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the शंस्-धातुः has one इत् letter – the उकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus the शंस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the शंस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So शंस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) शंस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शंस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शंस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शंस् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) शंस् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) शंसति ।

Questions:

1. In which chapter of the गीता is a लँट् form of √शंस् used in the first verse?

2. Which term in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. Where has the युष्मद्-प्रातिपदिकम् been used?

4. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used?

5. Please list the six synonyms for the word “मन:” (प्रातिपदिकम् “मनस्” neuter, meaning “mind”) as given in the अमरकोश:।
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ।।१-४-३१।।
(इति सप्त “मनस:” नामानि)

6. How would you say this in Sanskrit?
“God dwells in a pure mind.” Use √वस् (वस निवासे १. ११६०) for “to dwell.”

Easy questions:

1. Why did 6-1-88 वृद्धिरेचि not apply between मन एव?

2. Derive the form मनुष्यस्य (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “मनुष्य”।

खादति 3As-लँट्

Today we will look at the form खादति 3As-लँट् from श्रीमद्भागवतम् Sb11-11-6.

सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे ।
एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ।। ११-११-६ ।।

Gita Press translation “The two (viz., the Jīva and God, the Inner Controller of the Jīva) are (distinct from the body like) a pair of birds (dwelling on a tree yet apart from it), kindred (in character as being spiritual in substance) and settled as (constant) companions in the same nest (of the heart) on the tree (of the body) by force of Māyā (the divine Will). One of them (viz., the Jīva) partakes of the fruit (in the shape of joy and sorrow to be experienced) in the peepul tree of the body (as a result of past good and evil deeds); while the other (viz., God), though going without food (in the shape of those pleasurable and painful experiences) is (always) superior (to the former) in strength (the strength of wisdom etc.).”

खादति is derived from the धातुः √खाद् (भ्वादि-गणः, खादृँ भक्षणे, धातु-पाठः #१. ५१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the खाद्-धातुः has one इत् letter – the ऋकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the खाद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the खाद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So खाद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) खाद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) खाद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) खाद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) खाद् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) खाद् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) खादति ।

Questions:

1. Derive the form “भूयान्” (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भूयस्”। (Note: “भूयस्” ends in the ईयसुँन्-प्रत्यय:)।

2. Can you spot a णित्-प्रत्यय: (an affix which has णकार: as a marker) in the verse?

3. Where has the सूत्रम् 7-3-104 ओसि च been used?

4. Please state the one synonym for the word “नीड:/नीडम्” (प्रातिपदिकम् “नीड” masculine/neuter, meaning “a bird’s nest”) as given in the अमरकोश:।
कुलायो नीडमस्त्रियाम् ।।२-५-३७।।
(इति द्वे “पक्षिवासस्य” नामनी)

5. How would you say this in Sanskrit?
“Even if a lion (is) old, still he doesn’t eat grass.” Use the अव्ययम् “यद्यपि (= यदि + अपि)” for “even if” and “तथापि (= तथा + अपि)” for “still.” Use the adjective प्रातिपदिकम् “वृद्ध:” for “old” and the neuter प्रातिपदिकम् “तृण” for “grass.”

6. How would you say this in Sanskrit?
“Let the monkeys eat the fruits today.”

Easy questions:

1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. Which सूत्रम् was used for –
a) सुपर्णौ + एतौ = सुपर्णावेतौ ?
b) यदृच्छया + एतौ = यदृच्छयैतौ ?

भज 2As-लोँट्

Today we will look at the form भज 2As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 5-24-33.

अलमश्रुनिपातेन त्यज शोकमनर्थकम् ।
भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम् ।। ५-२४-३३ ।।

Gita Press translation “Cease from shedding tears. Give up grief, which is of no avail. Shaking off perpetual depression, embrace cheerfulness and experience excessive delight.”

भज is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the भज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भज् + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) भज् + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) भज् + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) भज् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भज । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Where is √भज् used in the Fourth Chapter of the गीता with the मिप्-प्रत्यय:?

2. Where else has लोँट् been used in this verse?

3. By which सूत्रम् does “अलम्” get the अव्यय-सञ्ज्ञा?

4. Which term used in the verse has the नदी-सञ्ज्ञा? Which one has the घि-सञ्ज्ञा?

5. The अमरकोश: gives eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness/joy.”) One of them is प्रीति: (used in this verse.) Please list the remaining ten.
मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ।।१-४-२४।।
स्यादानन्दथुरानन्दशर्मशातसुखानि च ।
(इति द्वादश “आनन्दस्य” नामानि)

6. How would you say this in Sanskrit?
“Let us worship our Guru.” Use √भज् for “to worship.”

7. How would you say this in Sanskrit?
“Stop crying!” Paraphrase this to “Enough with crying.” Use the neuter प्रातिपदिकम् “रोदन” for “crying.”

8. Use some words from the verse to construct the following sentence in Sanskrit:
“Give up lamentation, which is of no avail.” Use the masculine प्रातिपदिकम् “विलाप” for “lamentation.”

Easy question:

1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. There are five लकारा: which have टकार: as an इत्। One of them is लोँट् used in this example. Which are the other four?

यजामि 1As-लँट्

Today we will look at the form यजामि 1As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 1-8-2.

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ।। १-८-२ ।।

Gita Press translation “While the high-souled king was reflecting (on the matter once), the following idea occured to him: – ‘Why not propitiate the Deity by means of a horse-sacrifice in order to be blessed with a son?'”

यजामि is derived from the धातुः √यज् (भ्वादि-गणः, यजँ देवपूजासङ्गतिकरणदानेषु, धातु-पाठः #१. ११५७ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √यज्-धातुः has one इत् letter which is the अकार: following the जकार:। Since the इत् letter has a स्वरित-स्वर:, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the यज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the यज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “यज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, यज्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) यज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) यज् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) यज् + शप् + मिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) यज् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) यजामि । By 7-3-101 अतो दीर्घो यञि -the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Who is the subject (कर्ता) of the verb यजामि?

2. In commenting on the सुत्रम् 7-3-101 अतो दीर्घो यञि, the काशिका says – यञि इति किम्? पचतः। पचथः। Please explain.

3. Which term used in the verse has the घि-सञ्ज्ञा?

4. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used?

5. Can you spot an अव्ययम् in the first line of the verse?

6. We have studied one सूत्रम् (besides 3-4-78) in which पाणिनि: specifically mentions the मिप्-प्रत्यय:। Which one is it?

7. How would you say this in Sanskrit?
“May you live long.” Use the अव्ययम् “चिरम्” for “long.” Use the धातु: “जीव्” (जीव प्राणधारणे १. ६४३) for “to live.”

8. How would you say this in Sanskrit?
“May you be long-lived.” Use the adjective प्रातिपदिकम् “दीर्घायुष्मत्” for “long-lived.”

Easy questions:

1. Which other terms (besides “मिप्”) in the तिङ्-प्रत्याहार: have पकार: as an इत्?

2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in चिन्तयानस्य and तस्य?

3. Where has the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used?

क्रीडन्तु 3Ap-लोँट्

Today we will look at the form क्रीडन्तु 3Ap-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 6-8-22.

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।। ६-८-२२ ।।
एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् || ६-८-२३ ।।

Gita Press translation, “Completely rid of (all) anxiety, discharge your duties without constraint. I shall devour single-handed the whole of that army of monkeys. Divert yourself confidently and drink wine getting free from anxiety.”

क्रीडन्तु is derived from the धातुः √क्रीड् (भ्वादि-गणः, क्रीडृँ विहारे धातु-पाठः #१. ४०५ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, √क्रीड् has one इत् letter which is the ऋकार: following the डकार:। This इत् letter has a उदात्त-स्वर:। Thus √क्रीड् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √क्रीड् in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √क्रीड्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) क्रीड् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) क्रीड् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रीड् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) क्रीड् + झ् उ । by 3-4-86 एरुः , इकारः of a लोँट् is substituted by उकारः ।

(5) क्रीड् + शप् + झ् उ । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) क्रीड् + अ + झ् उ। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) क्रीड + अन्त् उ । By 7-1-3 झोऽन्तः ,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) क्रीडन्तु । By 6-1-97 अतो गुणे , in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Can you spot a तिङन्तं पदम् in the First Chapter of the गीता, wherein the लकार: is लोँट् and the झि-प्रत्यय: has been used?

2. Which other तिङ्-प्रत्यय: (besides “झि”) has been used in the verse?

3. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

4. Which terms from the प्रादि-गण: have been used?

5. Which terms from the त्यदादि-गण: have been used?

6. How would you say this in Sanskrit?
“I shall devour single-handed all the fruits on this tree.” Use a verb from the verse for “shall devour.”

7. How would you say this in Sanskrit?
“Be completely rid of (all) anxiety.” Use a प्रातिपदिकम् from the verse for “completely rid of (all) anxiety.”

8. The अमरकोश: gives ten synonyms for the word सेना (प्रातिपदिकम् “सेना” feminine, meaning “army.”) Which one of these synonyms has been used in the present verse? (We have already seen these in a prior example. Search this web site for “army.”)

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used?

2. Derive the form “कार्याणि” (द्वितीया-बहुवचनम्) from the neuter प्रातिपदिकम् “कार्य”।

Recent Posts

Topics