Home » Example for the day » रक्षिता 3As-लुँट्

रक्षिता 3As-लुँट्

Today we will look at the form रक्षिता 3As-लुँट् from श्रीमद्भागवतम् 4.9.51

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।
प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ।। ४-९-५१ ।।
अभ्यर्चितस्त्वया नूनं भगवान्प्रणतार्तिहा ।
यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ।। ४-९-५२ ।।

श्रीधर-स्वामि-टीका
चिरं नष्टो दर्शनमप्राप्तः । रक्षिता रक्षिष्यति ।। ५१ ।।

Gita Press translation “The people (of the city) felicitated the (senior) queen (Sunīti) and said, “Luckily enough (for all of us) your son, who had long been lost, has been recovered and has (thus) wiped out your agony. He will in course of time rule over the terrestrial globe. You have surely adored the Lord, who puts an end to the suffering of the suppliant, and by constantly contemplating on whom the wise have succeeded in conquering death, which is so very difficult to conquer.”

रक्षिता is derived from the धातुः √रक्ष् (भ्वादि-गणः, रक्षँ पालने, धातु-पाठः #१. ७४६)

In the धातु-पाठः, √रक्ष् has one इत् letter – the अकार: following the षकार:। This इत् letter has a उदात्त-स्वर:। Thus √रक्ष् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √रक्ष् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √रक्ष् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) रक्ष् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) रक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रक्ष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) रक्ष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रक्ष् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) रक्ष् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) रक्ष् + इट् तास् + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
See questions 2 and 3.

(8) रक्ष् + इतास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रक्षितास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(10) रक्षितास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) रक्षिता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has लुँट् been used in Chapter Eleven of the गीता?

2. Which निषेध-सूत्रम् (prohibition rule) for 7-2-35 आर्धधातुकस्येड् वलादेः (used in step 7) have we studied?

3. Why didn’t this निषेध-सूत्रम् (answer to question 2) apply in this example?

4. Which सूत्रम् is used for the “उस्”-आदेश: in the form शशंसु:?

5. How would you say this in Sanskrit?
“Dharma will protect you even in the life to come.” Use the अव्ययम् “अमुत्र” (ref. गीता 6-40) for “in the life to come.”

Advanced question:

1. The अनुवृत्ति: of “कु” (क-वर्ग: as the substitute) goes down from 7-3-52 चजोः कु घिण्ण्यतोः up to 7-3-69. We have studied the सूत्रम् 7-3-54 हो हन्तेर्ञ्णिन्नेषु which belongs to this section. Can you try to find a सूत्रम् in this section which is required for the गकारादेश: in the form जिग्यु: used in the verses? (Actually you only have to look up to 7-3-58 because the negation “न” (निषेध:) starts from 7-3-59.)

Easy questions:

1. What is the प्रातिपदिकम् in the word आर्तिहा (पुंलिङ्गे प्रथमा-एकवचनम्) used in the verses?
i. “आर्तिहा”
ii. “आर्तिह”
iii. “आर्तिहस्”
iv. “आर्तिहन्”

2. Where has 8-3-14 रो रि been used in the verses?


1 Comment

  1. Questions:
    1. Where has लुँट् been used in Chapter Eleven of the गीता?
    Answer: लुँट् has been used in Chapter Eleven of the गीता in the form जेतासि derived from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) .

    द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ |
    मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ || 11-34||

    The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    जि + लुँट् । By 3-3-15 अनद्यतने लुट्।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः।
    = जि + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = जे + तास् + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जे + ता + सि । 7-4-50 तासस्त्योर्लोपः।
    = जेतासि ।

    2. Which निषेध-सूत्रम् (prohibition rule) for 7-2-35 आर्धधातुकस्येड् वलादेः (used in step 7) have we studied?
    Answer: The निषेध-सूत्रम् (prohibition rule) for 7-2-35 आर्धधातुकस्येड् वलादेः is 7-2-10 एकाच उपदेशेऽनुदात्तात्, a “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent.

    3. Why didn’t this निषेध-सूत्रम् (answer to question 2) apply in this example?
    Answer: In the धातु-पाठ:, among the verbal roots which have a single vowel and which end in a consonant, ONLY 103 are अनुदात्ता:। The धातुः √रक्ष् (भ्वादि-गणः, रक्षँ पालने, धातु-पाठः #१. ७४६) is NOT one of them so the निषेध-सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात् does not apply in this example.

    4. Which सूत्रम् is used for the “उस्”-आदेश: in the form शशंसु:?
    Answer: 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः is used for the “उस्”-आदेश: in the form शशंसु: derived from the धातुः √शन्स् (भ्वादि-गणः, शन्सुँ स्तुतौ, धातु-पाठः #१. ८२९).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    शन्स् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = शन्स् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शन्स् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शन्स् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = शन्स् शन्स् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = श शन्स् + उस् । By 7-4-60 हलादिः शेषः।
    = शशन्सु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = शशंसु: । By 8-3-24 नश्चापदान्तस्य झलि।

    5. How would you say this in Sanskrit?
    “Dharma will protect you even in the life to come.” Use the अव्ययम् “अमुत्र” (ref. गीता 6-40) for “in the life to come.”
    Answer: धर्मः त्वाम् अमुत्र अपि रक्षिता = धर्मस्त्वाममुत्रापि रक्षिता ।

    Advanced question:
    1. The अनुवृत्ति: of “कु” (क-वर्ग: as the substitute) goes down from 7-3-52 चजोः कु घिण्ण्यतोः up to 7-3-69. We have studied the सूत्रम् 7-3-54 हो हन्तेर्ञ्णिन्नेषु which belongs to this section. Can you try to find a सूत्रम् in this section which is required for the गकारादेश: in the form जिग्यु: used in the verses? (Actually you only have to look up to 7-3-58 because the negation “न” (निषेध:) starts from 7-3-59.)
    Answer: The सूत्रम् 7-3-57 सन्लिटोर्जेः is required for the गकारादेश: in the form जिग्यु: used in the verses. The वृत्ति: of 7-3-57 says – जयते: सन्लिण्निमित्तो योऽभ्यासस्तत: परस्य कुत्वं स्यात्। The जकार: of the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) takes a कवर्गादेश: (गकार:) when it follows a अभ्यास: which has been caused by सन् or लिँट्।
    Note: There are two verbal roots of the form √जि in the भ्वादि-गणः। One is (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) and the other is (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६). The first one is अकर्मक: (intransitive) while the second one is सकर्मक: (transitive.) The first one means “to be victorious” while the second one means “to conquer.” In the verse we see that there is an object मृत्युम् – therefore we know that the सकर्मक: (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६) has been used.
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    जि + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जि + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। । Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “उस्” is कित् here. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = जि जि + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। । Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before making any substitution in place of the इकार: of “जि”।
    = जि गि + उस् । By 7-3-57 सन्लिटोर्जेः।
    = जिग्युः । By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (इकार: or ईकार:) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:। Note: 6-1-77 इको यणचि would not have worked here because it would have been over-ruled by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।

    Easy questions:

    1. What is the प्रातिपदिकम् in the word आर्तिहा (पुंलिङ्गे प्रथमा-एकवचनम्) used in the verses?
    i. “आर्तिहा”
    ii. “आर्तिह”
    iii. “आर्तिहस्”
    iv. “आर्तिहन्”
    Answer: “आर्तिहन्”
    आर्तिहन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। Here “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    आर्तिहन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = आर्तिहान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
    = आर्तिहान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “आर्तिहान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = आर्तिहा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where has 8-3-14 रो रि been used in the verses?
    Answer: 8-3-14 रो रि has been used in the verses in the सन्धि-कार्यम् between जना: + राज्ञीम् = जना राज्ञीम्।
    जनास् राज्ञीम् ।
    = जनारुँ राज्ञीम् । By 8-2-66 ससजुषो रुः।
    = जनार् राज्ञीम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = जना राज्ञीम् । By 8-3-14 रो रि – The letter “र्” (referred to as रेफ:) is dropped when followed by the letter “र्”। Now 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः can be applied but it will have no net effect because the आकार: which precedes the रेफ: is already दीर्घ:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics