Home » Example for the day » सस्मार 3As-लिँट्

सस्मार 3As-लिँट्

Today we will look at the form सस्मार 3As-लिँट् from श्रीमद्भागवतम् 4.7.35

ऋषय ऊचुः
अनन्वितं ते भगवन्विचेष्टितं यदात्मनाऽऽचरसि हि कर्म नाज्यसे ।
विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् ।। ४-७-३४ ।।
सिद्धा ऊचुः
अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः ।
तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ।। ४-७-३५ ।।

श्रीधर-स्वामि-टीका
ऋषयस्तु कर्माण्यनुतिष्ठन्तस्तत्पुण्येन तत्फलेन च युज्यन्ते भगवति तु तदभावमालक्ष्य विस्मिताः स्तुवन्ति । अनन्वितमघटमानं यद्यस्मादात्मना स्वयं कर्माचरस्यनुतिष्ठसि न त्वज्यसे लिप्यसे । यतश्चान्ये विभूतये संपदे ईश्वरीं लक्ष्मीमुपसेदुर्भेजु: । यद्वा यत इति सार्वविभक्तिकस्तसि: । यामित्यर्थः । भवांस्तु स्वयमेवानुवर्तमानां तां न मन्यते नाद्रियते ।। ३४ ।। सिद्धास्तु तत्कथासुखमभिनन्दन्तः स्तुवन्ति । अयं नो मनोगजस्त्वत्कथैव मृष्टं शुद्धं पीयूषं तन्मयी या नदी तस्यामवगाढः प्रविष्टो दावाग्नितुल्यं संसारतापं न संस्मरति स्म । च ततो निर्गच्छति । ब्रह्मसंपन्नवद्ब्रह्मैक्यं प्राप्त इव ।। ३५ ।।

Gita Press translation – The sages said : Singular are Your doings, O Lord, in that while You perform deeds Yourself, You are not affected by them. You do not think much even of Lakṣmī (the supreme goddess) whom everyone worships for the sake of prosperity, even though She Herself remains ever waiting on You.
The Siddhas said : Scorched by the wild fire of afflictions and oppressed by the thirst for sensuous enjoyment, this elephant of our mind has plunged into the river of pure nectar in the shape of Your stories and thinks no more of that forest conflagration nor comes out of the river, like one that has attained (oneness with) Brahma.”

सस्मार is derived from the धातुः √स्मृ (स्मृ चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०८२)

In the धातु-पाठः, √स्मृ has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्मृ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √स्मृ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) स्मृ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) स्मृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) स्मृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) स्मृ स्मृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-4-10 ऋतश्च संयोगादेर्गुणः

(7) स्मर् स्मृ + अ । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(8) स स्मृ + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
See question 1.

(9) स स्मर् + अ । By 7-4-10 ऋतश्च संयोगादेर्गुणः, a अङ्गम् which beings with a संयोग: (conjunct consonant) and ends in a ऋकार: takes गुण: when followed by a लिँट् affix. (As per 1-1-52 अलोऽन्त्यस्य, the ending ऋकार: of the अङ्गम् takes गुण:।) By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) सस्मार । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. Why doesn’t 7-4-61 शर्पूर्वाः खयः apply in step 8? (Which condition is not satisfied?)

2. Where has 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in a तिङन्तं पदम् in the verses?

3. Can you spot a अभ्यास-लोप: in the verses?

4. Can you spot a “रिङ्”-आदेश: in the commentary?

5. Which सूत्रम् is used for the दीर्घादेश: in the form निष्क्रामति?

6. How would you say this in Sanskrit?
“Even during the day, the gopis thought of Sri Krishna only.” Use the अव्ययम् “दिवा” for “during the day.”

Easy questions:

1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verses?

2. What would be an alternate form for the word न: used at the end of the second verse?


1 Comment

  1. Questions:
    1. Why doesn’t 7-4-61 शर्पूर्वाः खयः apply in step 8? (Which condition is not satisfied?)
    Answer: By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। In the present example, in the अभ्यास: “स्मृ”, the beginning सकारः belongs to the शर्-प्रत्याहार: but the second letter मकारः (second letter of the conjunct “स्म्”) does NOT belong to the खय्-प्रत्याहारः। Hence 7-4-61 does not apply.

    2. Where has 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in a तिङन्तं पदम् in the verses?
    Answer: 6-4-24 अनिदितां हल उपधायाः क्ङितिहस् has been used in a तिङन्तं पदम् in the form अज्यसे derived from the धातुः √अन्ज् (अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्तिमर्षणकान्तिगतिषु) ७. २१)।
    The विवक्षा is कर्मणि प्रयोगः, लँट्, मध्यम-पुरुषः, एकवचनम्।
    अन्ज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अन्ज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अन्ज् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अन्ज् + से । By 3-4-80 थासस्से।
    = अन्ज् + यक् + से । 3-1-67 सार्वधातुके यक्।
    = अन्ज् + य + से । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अज् + य + से । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
    = अज्यसे ।

    3. Can you spot a अभ्यास-लोप: in the verses?
    Answer: A अभ्यास-लोप: in the verses is seen in the form उपसेदुः derived from the धातुः √सद (षदॢँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)। The beginning षकार: of “षदॢँ” is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः। The ending ऌकार: is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    सद् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = सद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = सद् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = सद् सद् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = स सद् + उस् । By 7-4-60 हलादिः शेषः।
    = सेद् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
    = सेदुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + सेदुः = उपसेदुः।

    4. Can you spot a “रिङ्”-आदेश: in the commentary?
    Answer: A “रिङ्”-आदेश: in the commentary is seen in the form आद्रियते derived from the धातुः √दृ (दृङ् आदरे ६. १४७)।
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    दृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = दृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = दृ + श + ते । By 3-1-77 तुदादिभ्यः शः। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।
    = दृ + अ + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = द् रिङ् + अ + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, the ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
    1. श-प्रत्यय:
    2. यक्-प्रत्यय:
    3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्।

    As per the सूत्रम् 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् “दृ” gets replaced.
    = द्रि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्र् इयँङ् + अ + ते । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, 1-1-53 ङिच्च।
    = द्रियते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + द्रियते = आद्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. Which सूत्रम् is used for the दीर्घादेश: in the form निष्क्रामति?
    Answer: 7-3-76 क्रमः परस्मैपदेषु is used for the दीर्घादेश: in the form निष्क्रामति।
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    क्रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = क्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्रामति । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the धातुः √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।
    “निस्/निर्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    निस् + क्रामति
    = निरुँ + क्रामति । By 8-2-66 ससजुषो रुः।
    = निर् + क्रामति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = नि: + क्रामति । 8-3-15 खरवसानयोर्विसर्जनीयः।
    = निष्क्रामति । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य। A विसर्गः, which is not part of a प्रत्यय:, is replaced by षकारः if it is preceded by an इकारः or उकारः and is followed by a consonant belonging to क-वर्गः or प-वर्गः (the अनुवृत्तिः of कुप्वोः comes in from 8-3-37 कुप्वोः ≍क≍पौ च)।

    6. How would you say this in Sanskrit?
    “Even during the day, the gopis thought of Sri Krishna only.” Use the अव्ययम् “दिवा” for “during the day.”
    Answer: दिवा अपि गोप्यः केवलम् श्रीकृष्णम् सस्मरुः = दिवापि गोप्यः केवलं श्रीकृष्णं सस्मरुः।
    अथवा-
    दिवा अपि गोप्यः श्रीकृष्णम् एव सस्मरुः = दिवापि गोप्यः श्रीकृष्णमेव सस्मरुः।

    Easy questions:

    1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verses?
    Answer: 6-4-14 अत्वसन्तस्य चाधातोः has been used in the form भवान् (प्रातिपदिकम् “भवत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। “भवत्” ends in the डवतुँ-प्रत्यय:।
    भवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = भवत् + स् । By 1-3-2 उपदेशेऽजनुनासिक इत्।
    = भवात् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
    Note: 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    = भवान्त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।।
    = भवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “भवान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    भवान् । तकार-लोपः by 8-2-23 संयोगान्तस्य लोपः।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।

    2. What would be an alternate form for the word न: used at the end of the second verse?
    Answer: An alternate form for the word न: used at the end of the second verse would be अस्माकम्। The प्रातिपदिकम् is ‘अस्मद्’। विवक्षा is षष्ठी-बहुवचनम्। The optional form न: is allowed as per 8-1-21 बहुवचने वस्नसौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”।
    2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics