Home » Example for the day » अस्मि 1As-लँट्

अस्मि 1As-लँट्

Today we will look at the form अस्मि 1As-लँट् from श्रीमद्भागवतम् Sb3-9-3.

नातः परं परम यद्भवतः स्वरूपमानन्दमात्रमविकल्पमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ।। ३-९-३ ।।

Gita Press translation “I do not regard Your essence, which is purely blissful and undifferentiated and of the nature of unobscured effulgence, as something other than this form of Yours, O Supreme Spirit. That is why I have taken refuge in this very form, which, though creating the universe, is yet beyond the universe and is the source of all the five elements and the ten Indriyas.”

अस्मि is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + शप् + मि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अस्मि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has अस्मि been used in Chapter 15 of the गीता?

2. We have studied four सूत्राणि from the “अङ्गस्य” अधिकार: in which पाणिनि: specifically mentions the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०). Which are they and why didn’t any of them apply in this example? (Which conditions were not satisfied?)

3. Which term in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?

5. Why didn’t the ending नकार: of (हे) आत्मन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

6. How would you say this in Sanskrit?
“I am the youngest in our family.” Use the adjective “यविष्ठ” for youngest and the neuter noun “कुटुम्ब” for “family.”

Easy questions:

1. Where has the युष्मद्-प्रातिपदिकम् been used? Where has the अदस्-प्रातिपदिकम् been used?

2. 6-1-109 एङः पदान्तादति been used?


1 Comment

  1. Questions:
    1. Where has अस्मि been used in Chapter 15 of the गीता?
    Answer: अस्मि been used in verse 18, Chapter 15 of the गीता ।
    यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
    अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || 15-18||

    2. We have studied four सूत्राणि from the “अङ्गस्य” अधिकार: in which पाणिनि: specifically mentions the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०). Which are they and why didn’t any of them apply in this example? (Which conditions were not satisfied?)
    Answer: The four सूत्राणि from the “अङ्गस्य” अधिकार: (“अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7 (7-4-97 ई च गणः)) in which पाणिनि: specifically mentions the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०) are:
    (1) 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। 6-4-111 श्नसोरल्लोपः did not apply here because √अस् is followed by “मिप्” which not a कित् or a ङित्। (“मिप्” is a सार्वाधातुक-प्रत्ययः and a पित्। Hence 1-2-4 सार्वधातुकमपित् does not apply to it. It doesn’t become ङित्-वत्।)

    (2) 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any.) 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च did not apply here because √अस् is not followed by the हि-प्रत्यय: ।

    (3) 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)। 7-4-50 तासस्त्योर्लोपः did not apply here because √अस् is followed by the “मिप्”-प्रत्ययः which does not begin with a सकार: ।

    (4) 7-3-96 अस्तिसिचोऽपृक्ते, a अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
    7-3-96 अस्तिसिचोऽपृक्ते did not apply here because √अस् is followed by the मिप्-प्रत्ययः which is not a अपृक्त-हल्।

    3. Which term in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: अतः ends in the तसिँल्-प्रत्यय: (ref. 5-3-7 पञ्चम्यास्तसिल्, 5-3-5 एतदोऽश् ।) It gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः ।

    4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
    पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?
    Answer: 7-3-78 has been used in the formation of पश्यामि from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३) । The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    Note: “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply in the next step.
    दृश् + शप् + मिप् । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    दृश् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    पश्य + अ + मि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
    पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः
    , when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    पश्य + मि । By 6-1-97 अतो गुणे।
    पश्यामि । By 7-3-101 अतो दीर्घो यञि:।

    5. Why didn’t the ending नकार: of (हे) आत्मन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: नकार-लोप: of (हे) आत्मन् by 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः। Due to this निषेध-सूत्रम्, नकारः does not take लोपः when “ङि” or the सम्बुद्धिः affix follows.

    6. How would you say this in Sanskrit?
    “I am the youngest in our family.” Use the adjective “यविष्ठ” for youngest and the neuter noun “कुटुम्ब” for “family.”
    Answer: अस्माकम् कुटुम्बे अहम् यविष्ठः/यविष्ठा अस्मि = अस्माकं कुटुम्बेऽहं यविष्ठोऽस्मि/यविष्ठास्मि ।
    Note: अहम् can be left out of the sentence because the subject of अस्मि can only be अहम्।
    अस्माकं कुटुम्बे यविष्ठोऽस्मि/यविष्ठास्मि ।

    Easy questions:
    1. Where has the युष्मद्-प्रातिपदिकम् been used? Where has the अदस्-प्रातिपदिकम् been used?
    Answer: The पदच्छेद: of भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि is भूतेन्द्रियात्मकम् + अदः + ते + उपाश्रित: + अस्मि।
    The युष्मद्-प्रातिपदिकम् has been used in the form “ते” (षष्ठी-एकवचनम्) by 8-1-22 तेमयावेकवचनस्य । The युष्मद्-प्रातिपदिकम् with a singular affix of the fourth or sixth case, gets ते as a replacement when the following two conditions are satisfied (1) – there is a पदम् in the same sentence preceding युष्मद् and (2) युष्मद् is not at the beginning of a metrical पाद:। Both the conditions are satisfied here.
    The अदस्-प्रातिपदिकम् has been used in the form of अदः। The विवक्षा is नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    अदस् + अम्।
    अदस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
    अदः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर् विसर्जनीयः ।

    2. 6-1-109 एङः पदान्तादति been used?
    Answer: The सूत्रम् 6-1-109 एङः पदान्तादति been used in उपाश्रितोऽस्मि। The पदच्छेदः is उपाश्रितः, अस्मि।
    उपाश्रितस् + अस्मि।
    उपाश्रितर् + अस्मि । By 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    उपाश्रित उ + अस्मि । By 6-1-113 अतो रोरप्लुतादप्लुते|
    उपाश्रितो + अस्मि । By 6-1-87 आद्गुणः ।
    उपाश्रितोऽस्मि । By 6-1-109 एङः पदान्तादति, when there is an एङ् letter at the end of a पदम् followed by a short “अ” letter, then in place of these two, there is a single substitute of the prior (एङ्) letter.

Leave a comment

Your email address will not be published.

Recent Posts

Topics