Home » Example for the day » आस्से 2As-लँट्

आस्से 2As-लँट्

Today we will look at the form आस्से 2As-लँट् from श्रीमद्भागवतम् Sb3-9-11.

त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ।। ३-९-११ ।।

Gita Press translation “The path leading to You can be discovered only by hearing Your praises etc., and You surely dwell in the lotus-like heart of Your devotees, purified through the practice of Devotion. In order to oblige Your devotees You assume that very form in which they think of You, O Lord, who are profusely praised.”

आस्से is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “थास्”।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + से। By 3-4-80 थासस्से the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. “से” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) आस् + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस्से । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used in a तिङन्तं पदम् in Chapter 4 of the गीता?

2. In the absence of 3-4-80 थासस्से which सूत्रम् would have applied in step 4?

3. Which तिङन्तं पदम् can be derived from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११) as well as from the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?

4. Where else has 3-4-80 थासस्से been used in the verse?

5. Which अव्ययम् used in the verse translates to “surely”?

6. How would you say this in Sanskrit?
“Where should I sit?” Use the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Can you spot two places in the verse where 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः has been used?

2. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?


1 Comment

  1. Questions:
    1. Where has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used in a तिङन्तं पदम् in Chapter 4 of the गीता?
    Answer: √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used in a तिङन्तं पदम् in verse 25 of Chapter 4 of the गीता in the form पर्युपासते । The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    दैवमेवापरे यज्ञं योगिनः पर्युपासते |
    ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 4-25||
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + शप् + झे । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = आस् + अते । By 7-1-5 आत्मनेपदेष्वनतः ।
    = आसते।
    “परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    परि उप आसते = पर्युपासते । By 6-1-77 इको यणचि and 6-1-101 अकः सवर्णे दीर्घः।

    2. In the absence of 3-4-80 थासस्से which सूत्रम् would have applied in step 4?
    Answer: In the absence of 3-4-80 थासस्से, 3-4-79 टित आत्मनेपदानां टेरे would have applied to give an undesired form.

    3. Which तिङन्तं पदम् can be derived from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११) as well as from the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?
    Answer: तिङन्तं पदम् आस्ताम् can be derived from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११) as well as from the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)
    From the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११), आस्ताम् is with लोँट्, प्रथम-पुरुषः, एकवचनम्।
    आस्+ लोँट् । By 3-3-162 लोट् च ।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।
    = आस् + शप् + ताम् । By 3-1-68 कर्तरि शप् ।
    = आस्ताम् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।

    From the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०), आस्ताम् is with लँङ्, प्रथम-पुरुषः, द्विवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = अस् + ताम् । By 3-4-101तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम् । “ताम्” gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ ।
    = अस् + शप् + ताम् । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = अस् + ताम् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = स् + ताम् । By 6-4-111 श्नसोरल्लोपः।
    = आट् स् + ताम् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ टकितौ । Note: Both 6-4-72 and 6-4-111 belong to the अधिकार: of “असिद्धवत्” which runs from 6-4-22 असिद्धवदत्राभात्‌ to the end of the Sixth Chapter. Hence the अकार-लोप: done by 6-4-111 is not seen by 6-4-72 and thus it applies (because it sees the अङ्गम् as being अजादि – beginning with a vowel.)
    = आस्ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।

    Note: Among these two possibilities, the first one (which is from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११), लोँट्, प्रथम-पुरुषः, एकवचनम्) is much more common than the second one. It is frequently used idiomatically as “let it be” (literally “let it sit.”)

    4. Where else has 3-4-80 थासस्से been used in the verse?
    Answer: 3-4-80 थासस्से been used in the verse in the formation of प्रणयसे from the धातुः √नी (भ्वादि-गणः, णीञ् प्रापणे धातु-पाठः #१. १०४९). The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्। Since the √नी -धातुः has ञकारः as an इत् in the धातु-पाठः, therefore as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले this धातु: is उभयपदी।
    In this verse, it has taken a आत्मनेपद-प्रत्यय:।
    The beginning णकार: of the धातु: is replaced by a नकार: as per 6-1-65 णो नः ।
    नी + लँट् । By 3-2-123 वर्तमाने लट्।
    नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    नी + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    नी + से। By 3-4-80 थासस्से । “से” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    नी + शप् + से । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    ने + शप् + से । By 7-3-84 सार्वधातुकार्धधातुकयोः ।
    ने + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    नयसे । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।

    “प्र” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + नयसे = प्रणयसे। णकारादेश: by 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य।

    5. Which अव्ययम् used in the verse translates to “surely”?
    Answer: अव्ययम् ननु used in the verse translates to “Surely”. The अव्ययम् “ननु” is considered to belong to the चादि-गणः referenced in 1-4-57 चादयोऽसत्त्वे since the चादि-गणः is an आकृति-गणः। These are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

    6. How would you say this in Sanskrit?
    “Where should I sit?” Use the अव्ययम् “कुत्र” for “where.”
    Answer: कुत्र आसीय = कुत्रासीय।

    Easy questions:
    1. Can you spot two places in the verse where 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used?
    Answer: 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used in (हे) नाथ (पुंलिङ्ग-प्रातिपदिकम् “नाथ”, सम्बुद्धि:) and (हे) उरुगाय (पुंलिङ्ग-प्रातिपदिकम् “उरुगाय”, सम्बुद्धि:)।
    नाथ + सुँ (4-1-2 स्वौजसमौट्…)
    नाथ + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    नाथ (6-1-69 एङ्ह्रस्वात् सम्बुद्धेः, following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.)
    The same steps apply for (हे) उरुगाय ।

    2. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?
    Answer: 8-3-19 लोपः शाकल्यस्य has been used in the सन्धि-कार्यम् between (1) भक्तियोगपरिभावितहृत्सरोजे + आस्से and (2) ते + उरुगाय।
    भक्तियोगपरिभावितहृत्सरोजे + आस्से
    भक्तियोगपरिभावितहृत्सरोजय् + आस्से । By 6-1-78 एचोऽयवायावः।
    भक्तियोगपरिभावितहृत्सरोज + आस्से । By 8-3-19 लोपः शाकल्यस्य

    Similarly ते उरुगाय = त उरुगाय।

    Note: After applying 8-3-19, 6-1-101 अकः सवर्णे दीर्घः (in the first example) and 6-1-87 आद्गुणः (in the second example) cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics