Home » Example for the day » कुरुत 2Ap-लोँट्

कुरुत 2Ap-लोँट्

Today we will look at the form कुरुत 2Ap-लोँट् from श्रीमद्भागवतम् Sb4-21-25.

तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।
कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः ।। ४-२१-२५ ।।

Gita Press translation “Free from a carping spirit and with your mind fixed on Lord Viṣṇu (who is above sense-perception), therefore, my (beloved) subjects, do your own duty for the good in the other world of your ruler (myself); (for) therein lies your own interest and thereby you will have done a (great) favor to me.”

कुरुत is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष-बहुवचनम्, the प्रत्ययः is “थ”।

(1) कृ + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृ + त । By 3-4-85 लोटो लङ्वत्‌, लोँट् is treated like लँङ्। लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by 3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) कृ + उ + त । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) कर् + उ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.
Since the प्रत्यय: “त” has the सार्वधातुक-सञ्ज्ञा and is अपित् (does not have पकार: as a इत्) it becomes ङिद्वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) कुरुत । By 6-4-110 अत उत्‌ सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।

Questions:

1. The सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके has been used many times in the गीता। Where has it been used for the first time? Where has it been used for the last time?

2. Which अव्ययम् used in the verse translates to “therefore”?

3. After step 7, why doesn’t the “उ”-प्रत्यय: cause the गुणादेश: for the उकार: in the अङ्गम् “कुर्” by 7-3-86 पुगन्तलघूपधस्य च?

4. Commenting on the सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके, the काशिका says क्ङिति इत्येव, करोति। Please explain.

5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used?

6. How would you say this in Sanskrit?
“Do me a favor.” Use a word from the verse for “favor.”

Easy questions:

1. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

2. Where has 8-3-22 हलि सर्वेषाम् been used?


1 Comment

  1. Questions:
    1. The सूत्रम् 6-4-110 अत उत् सार्वधातुके has been used many times in the गीता। Where has it been used for the first time? Where has it been used for the last time?
    Answer: The सूत्रम् 6-4-110 अत उत् सार्वधातुके is used for the first time in the very first verse of chapter one in the form अकुर्वत (लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, आत्मनेपद-प्रत्यय:) and for the last time in verse 65 of chapter 18 in the form कुरु (लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष-एकवचनम्, परस्मैपद-प्रत्यय:) । अकुर्वत and कुरु are formed from धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)।
    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||
    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
    मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || 18-65||
    अकुर्वत is formed as follows:
    कृ + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    कृ + उ + झ । By 3-1-79 तनादिकृञ्भ्य उः । “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    कर् + उ + झ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    कुरु + झ । By 6-4-110 अत उत् सार्वधातुके
    कुरु + अत । By 7-1-5 आत्मनेपदेष्वनतः।
    कुर्वत। By 6-1-77 इको यणचि ।
    अट् कुर्वत । By 6-4-71 and 1-1-46 आद्यन्तौ टकितौ ।
    अकुर्वत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। (Note: 8-2-79 न भकुर्छुराम् stops 8-2-77 हलि च।)

    कुरु is formed as follows:
    कृ + लोँट् । By 3-3-162 लोट् च।
    कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    कृ + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    कृ + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् ।
    कृ + हि । By 3-4-87 सेर्ह्यपिच्च। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ ।
    कृ + उ + हि । By 3-1-79 तनादिकृञ्भ्य उः । “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    कर् + उ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    कुरु + हि । By 6-4-110 अत उत् सार्वधातुके
    कुरु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्।

    2. Which अव्ययम् used in the verse translates to “therefore”?
    अव्ययम् “तद्” used in the verse translates to “therefore”. The अव्ययम् “तद्” is considered to belong to the चादि-गणः (which is an आकृति-गण:) referenced in 1-4-57 चादयोऽसत्त्वे। Terms belonging to the चादि-गणः are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

    3. After step 7, why doesn’t the “उ”-प्रत्यय: cause the गुणादेश: for the उकार: in the अङ्गम् “कुर्” by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: It is true that, since the “उ”-प्रत्यय: has the आर्धधातुक-सञ्ज्ञा (by 3-4-114 आर्धधातुकं शेषः), it should have done the गुणादेश: in place of the उकार: of the अङ्गम् “कुर्” by 7-3-86 पुगन्तलघूपधस्य च। But this does not happen for the following reason:
    पाणिनि: has used the term “उत्” in the सूत्रम् 6-4-110 अत उत् सार्वधातुके। What was the need to say “उत्” (ref. 1-1-70 तपरस्तत्कालस्य)? Only “उ” would have been enough. From this we gather that पाणिनि: intends the उकारादेश: to stay as a उकार: (and not be subject to गुण:)। The काशिका (under 6-4-110) summarizes this as follows: तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्।

    4. Commenting on the सूत्रम् 6-4-110 अत उत् सार्वधातुके, the काशिका says क्ङिति इत्येव, करोति। Please explain.
    Answer: By the सूत्रम् 6-4-110 अत उत् सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित् (क्ङिति इत्येव), then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ। The सूत्रम् 6-4-110 अत उत् सार्वधातुके will not apply in the formation of “करोति” । In the formation of “करोति”, after step कृ + उ + ति, by 7-3-84 सार्वधातुकार्धधातुकयोः we get कर् + ओ + ति । Here the प्रत्ययः “तिप्” has पकारः as an इत् and hence it is not ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Hence 6-4-110 doesn’t apply.

    5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used in the formation of अधोक्षजधिय: (प्रातिपदिकम् “अधोक्षजधी”)। The विवक्षा here is प्रथमा-बहुवचनम् ।
    अधोक्षजधी + जस् ।
    अधोक्षजधी+ अस् । By 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of जस् from getting the इत्सञ्ज्ञा ।
    अधोक्षजध् इयँङ् + अस् । इयँङ्-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ because the ending ईकार: in “धी” comes from a धातु:। As per 1-1-53 ङिच्च only the ending ईकार: of the अङ्गम् is substituted.
    अधोक्षजधिय् + अस् । By 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः ।
    अधोक्षजधियः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।)

    6. How would you say this in Sanskrit?
    “Do me a favor.” Use a word from the verse for “favor.”
    Answer: त्वम् मे अनुग्रहम् कुरु = त्वं मेऽनुग्रहं कुरु ।

    Easy questions:
    1. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?
    Answer: प्रातिपदिकम् “अनसूयु” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

    2. Where has 8-3-22 हलि सर्वेषाम् been used?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between प्रजाः, भर्तृपिण्डार्थम् ।
    प्रजास् + भर्तृपिण्डार्थम् ।
    प्रजारुँ + भर्तृपिण्डार्थम् । 8-2-66 ससजुषो रुः ।
    प्रजाय् + भर्तृपिण्डार्थम् । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
    प्रजा + भर्तृपिण्डार्थम् । 8-3-22 हलि सर्वेषाम्, when a हल् letter follows then in the opinion of all teachers a यकार: at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics