Home » Example for the day » उष्यताम् 3Ps-लोँट्

उष्यताम् 3Ps-लोँट्

Today we will look at the form उष्यताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb9-13-11.

देवा ऊचुः
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।
उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ।। ९-१३-११ ।।

Gita Press translation – The gods replied : “Bereft of a body, may you reside at will in the eyes of embodied souls.” (In this way) Nimi took up his abode in the body (of all the Jīvas), being indicated by the opening and closing of eyes.

उष्यताम् is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)

The विवक्षा is लोँट्, भावे प्रयोग:।

Here the विवक्षा is भावे (impersonal passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। भावे प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: will be “त”।

(1) वस् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) वस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) वस् + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।

(6) वस् + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) वस् + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) उ अस् + य + ताम् । By 6-1-15 वचिस्वपियजादीनां किति, The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(9) उस् + य + ताम् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(10) उष्यताम् । By 8-3-60 शासिवसिघसीनां च , the सकारः of the धातु: “शास्”, “वस्” or “घस्” gets षकारः as a replacement when preceded by an इण् letter or a consonant of the क-वर्गः।

Questions:

1. In the first verse of which chapter of the गीता has 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम्?

2. Which अव्ययम् in the verse has been translated to “at will”?

3. Why do we need 8-3-60 शासिवसिघसीनां च in the last step – could we not just use 8-3-59 आदेशप्रत्यययोः?

4. The भावे प्रयोग: used in this verse is आर्ष: – it is irregular. Since the कर्ता (विदेह:/निमि:) is in प्रथमा (not तृतीया), कर्तरि प्रयोग: should be used. What would be the form (instead of उष्यताम्) in कर्तरि प्रयोग:?

5. How would you say this in Sanskrit?
“Where does your brother currently live?” Use the अव्ययम् “कुत्र” for “where” and “साम्प्रतम्” for “currently.”

6. How would you say this in Sanskrit?
“Let the guests stay at my house today.” Paraphrase to passive – “Let (the action of) staying be done by the guests at my house today.”
Use the masculine प्रातिपदिकम् “अतिथि” for “guest” and the अव्ययम् “अद्य” for “today.”

Easy questions:

1. Where has 7-3-103 बहुवचने झल्येत्‌ been used in the verse?

2. By which सूत्रम् did the ending अकार: of the अङ्गम् “उन्मेषणनिमेष” take the दीर्घादेश: in the form उन्मेषणनिमेषाभ्याम्?


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has 6-1-15 वचिस्वपियजादीनां किति been used in a तिङन्तं पदम्?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति has been used in the form उच्यते – derived from the verbal root √वच् (वचँ परिभाषणे २. ५८).

    अर्जुन उवाच।
    किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
    अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 8-1 ॥

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः। ‘त’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-67 to apply below.
    = वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = वच् + यक् + ते । By 3-1-67 सार्वधातुके यक्। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वच् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व् अ च् + य + ते = उ अ च् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the letter ‘क्’ as a इत्।)
    = उच्यते । By 6-1-108 सम्प्रसारणाच्च।

    2. Which अव्ययम् in the verse has been translated to “at will”?
    Answer:The अव्ययम् “कामम्” has been translated to “at will”. कामम् is in स्वरादि-गणः (आकृतिगणः) and gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् – the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    3. Why do we need 8-3-60 शासिवसिघसीनां च in the last step – could we not just use 8-3-59 आदेशप्रत्यययोः?
    Answer: By 8-3-59 आदेशप्रत्यययोः the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: (इ उ ऋ ऌ ए ओ ऐ औ ह् य् व् र् ल् ) or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्). This substitution only takes place if the स् is an आदेश: or part of a प्रत्यय:। Here the letter स् is not an आदेश: nor a part of a प्रत्ययः – it is part of the धातु: “वस्”। Hence the सूत्रम् 8-3-59 आदेशप्रत्यययोः cannot be applied.

    4. The भावे प्रयोग: used in this verse is आर्ष: – it is irregular. Since the कर्ता (विदेह:/निमि:) is in प्रथमा (not तृतीया), कर्तरि प्रयोग: should be used. What would be the form (instead of उष्यताम्) in कर्तरि प्रयोग:?
    Answer: “वसतु” would be the form (instead of उष्यताम्) in कर्तरि प्रयोग: ।
    “निमिर्विदेह एव सन्नुष्यतां वसतु।” (निमि: विदेह: एव सन् उष्यताम् = वसतु)। – commentary by श्रीधर-स्वामी।

    5. How would you say this in Sanskrit?
    “Where does your brother currently live?” Use the अव्ययम् “कुत्र” for “where” and “साम्प्रतम्” for “currently.”
    Answer: तव भ्राता साम्प्रतम् कुत्र (नि)वसति = तव भ्राता साम्प्रतं कुत्र (नि)वसति।

    6. How would you say this in Sanskrit?
    “Let the guests stay at my house today.” Paraphrase to passive – “Let (the action of) staying be done by the guests at my house today.”
    Use the masculine प्रातिपदिकम् “अतिथि” for “guest” and the अव्ययम् “अद्य” for “today.”
    Answer: अतिथिभिः अद्य मम गृहे उष्यताम् = अतिथिभिरद्य मम गृह उष्यताम् ।

    Easy questions:
    1. Where has 7-3-103 बहुवचने झल्येत् been used in the verse?
    Answer: 7-3-103 बहुवचने झल्येत् been used to form लोचनेषु (नपुंसकलिङ्ग-प्रातिपदिकम् ‘लोचन’, सप्तमी-बहुवचनम्)।
    लोचन + सुप् । 4-1-2 स्वौजसमौट्…।
    लोचन+ सु । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    लोचने + सु । By 7-3-103 बहुवचने झल्येत् – the ending “अ” of a प्रातिपदिकम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.
    लोचनेषु । By 8-3-59 आदेशप्रत्यययोः।

    2. By which सूत्रम् did the ending अकार: of the अङ्गम् “उन्मेषणनिमेष” take the दीर्घादेश: in the form उन्मेषणनिमेषाभ्याम्?
    Answer: The ending अकार: of the अङ्गम् “उन्मेषणनिमेष” took the दीर्घादेश: in the form उन्मेषणनिमेषाभ्याम् (प्रातिपदिकम् ‘उन्मेषणनिमेष’, तृतीया-द्विवचनम्) by 7-3-102 सुपि च – the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार: (य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्)।
    उन्मेषणनिमेष + भ्याम् । 4-1-2 स्वौजसमौट्…।
    उन्मेषणनिमेषाभ्याम् । 7-3-102 सुपि च

Leave a comment

Your email address will not be published.

Recent Posts

Topics