Home » Example for the day » जागर्ति 3As-लँट्

जागर्ति 3As-लँट्

Today we will look at the form जागर्ति 3As-लँट् from श्रीमद्भागवतम् 4-25-35.

एते सखायः सख्यो मे नरा नार्यश्च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन्पुरीम् ।। ४-२५-३५ ।।

Gita Press translation “These men and women are my male and female companions, O courteous one! When I am asleep, this serpent keeps awake, guarding the city.”

जागर्ति is derived from the धातुः √जागृ (जागृ निद्राक्षये, अदादि-गणः, धातु-पाठः # २. ६७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √जागृ-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √जागृ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √जागृ-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) जागृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जागृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जागृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) जागृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) जागृ + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) जागृ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) जागर्ति । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

Questions:

1. Where is जागर्ति used in the गीता?

2. In deriving the form सखाय: (प्रथमा-बहुवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “सखि” which special सूत्रम् (which only applies to the प्रातिपदिकम् “सखि”) is used?

3. In which other सूत्रम् (besides the answer to #2) does पाणिनि: mention the प्रातिपदिकम् “सखि”?

4. Where has 7-1-17 जसः शी been used?

5. How would you say this in Sanskrit?
“Let the truth be known.” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”

6. How would you say this in Sanskrit?
“I know that this is not an easy question.” Use the adjective “सुकर” for “easy” and √विद् (विदँ ज्ञाने २. ५९) for “to know.” Use the अव्ययम् “इति” (end-quote) for “that.”

Easy questions:

1. Can you spot two places in the verse where the सूत्रम् 6-1-105 दीर्घाज्जसि च has been used?

2. Can you spot a “आम्”-आदेश: in the verse?


1 Comment

  1. Questions:
    1. Where is जागर्ति used in the गीता?
    Answer: या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
    यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः || 2-69||

    2. In deriving the form सखाय: (प्रथमा-बहुवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “सखि” which special सूत्रम् (which only applies to the प्रातिपदिकम् “सखि”) is used?
    Answer: 7-1-92 सख्युरसम्बुद्धौ is the special सूत्रम् which only applies to the प्रातिपदिकम् “सखि” |
    सखि + जस् । जस् gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। By 7-1-92 सख्युरसम्बुद्धौ, when following the word “सखि” that has the designation अङ्गम्, the non-vocative affixes that have the designation सर्वनामस्थानम् behave as if they have णकारः as an इत् letter.
    सखि + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा।
    सखै + अस् । By 7-2-115 अचो ञ्णिति , the ending vowel of the अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an इत् letter.
    सखायस् । By 6-1-78 एचोऽयवायावः, ‘आय्’ comes as an आदेशः for ‘ऐ’।
    सखायः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. In which other सूत्रम् (besides the answer to #2) does पाणिनि: mention the प्रातिपदिकम् “सखि”?
    Answer: पाणिनि: mentions the प्रातिपदिकम् “सखि” in 1-4-7 शेषो घ्यसखि – when a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

    4. Where has 7-1-17 जसः शी been used?
    Answer: 7-1-17 जसः शी has been used in the declined form एते (सर्वनाम-प्रातिपदिकम् “एतद्”, पुंलिङ्गे प्रथमा-बहुवचनम्) ।
    एतद् + जस् । 4-1-2 स्वौजसमौट्…।
    एत अ + जस् । 7-2-102 त्यदादीनामः।
    एत + जस् । 6-1-97 अतो गुणे।
    एत + शी । “शी”-आदेश: by 7-1-17 जसः शी – Following a pronoun ending in short “अ” the nominative plural ending जस् is replaced by शी।
    एत + ई । 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    एते । 6-1-87 आद्गुणः।

    5. How would you say this in Sanskrit?
    “Let the truth be known.” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”
    Answer: सत्यम् ज्ञायताम् = सत्यं ज्ञायताम् ।

    6. How would you say this in Sanskrit?
    “I know that this is not an easy question.” Use the adjective “सुकर” for “easy” and √विद् (विदँ ज्ञाने २. ५९) for “to know.” Use the अव्ययम् “इति” (end-quote) for “that.”
    Answer: अयम् प्रश्नः सुकरः न अस्ति इति वेद्मि । = अयं प्रश्नः सुकरो नास्तीति वेद्मि ।

    Easy questions:
    1. Can you spot two places in the verse where the सूत्रम् 6-1-105 दीर्घाज्जसि च has been used?
    Answer: सूत्रम् 6-1-105 दीर्घाज्जसि च is used in formation of सख्यः and नार्यः (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “सखी” and “नारी” respectively.
    सखी/नारी + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    सखी/नारी + अस् । 1-3-7 चुटू gives इत्-सञ्ज्ञा to “ज्” and 1-3-9 तस्य लोपः causes it to disappear. 1-3-4 न विभक्तौ तुस्माः prevents the ending “स्” in जस् from getting इत्-सञ्ज्ञा।
    सख्यस्/नार्यस् । By 6-1-77 इको यणचि। The application of 6-1-102 प्रथमयोः पूर्वसवर्णः is prevented by 6-1-105 दीर्घाज्जसि च ।
    सख्यः/नार्यः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।)

    2. Can you spot a “आम्”-आदेश: in the verse?
    Answer: “आम्”-आदेश: by 7-3-116 ङेराम्नद्याम्नीभ्यः is used in formation of सुप्तायाम् (सप्तमी-एकवचनम्) ।
    सुप्ता + ङि । 4-1-2 स्वौजसमौट्छष्टा…।
    सुप्ता + आम् । 7-3-116 ङेराम्नद्याम्नीभ्यः – the affix ङि, following a base ending in नदी or आप् or following the word नी, gets आम् as the substitute.
    सुप्ता + याट् आम् । 7-3-113 याडापः – the ङित् affixes following a base ending in an आप् affix get the augment याट्, 1-1-46 आद्यन्तौ टकितौ ।
    सुप्ता + या आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    सुप्तायाम् । 6-1-101 अकः सवर्णे दीर्घः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics