Home » Example for the day » वेत्थ 2As-लँट्

वेत्थ 2As-लँट्

Today we will look at the form वेत्थ 2As-लँट् from श्रीमद्भागवतम् Sb11-22-28.

त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः ।
त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ।। ११-२२-२८ ।।

Gita Press translation “Since enlightenment in this world comes to the Jīvas (embodied souls) through You (alone), and the obscuration of knowledge (too) follows from Your energy (in the shape of Avidyā or Nescience), therefore You alone know the course of Your own Māyā, and none else.”

वेत्थ is derived from the धातुः √विद् (विदँ ज्ञाने, अदादि-गणः, धातु-पाठः २. ५९)

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

In the धातु-पाठः, the √विद्-धातुः has one इत् letter which is the अकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the √विद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √विद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √विद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) विद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विद् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) विद् + थल् । By 3-4-83 विदो लटो वा, The affixes (तिप्, तस् etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes णल्, अतुस् etc., as replacements respectively.
Note: The nine परस्‍मैपद-प्रत्यया: [तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्] of लँट् optionally get णल्, अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively.
थल् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) विद् + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(6) विद् + शप् + थ । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) विद् + थ । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) वेद् + थ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
Note: Since “थ” came in the place of “सिप्”, by 1-1-56 स्थानिवदादेशोऽनल्विधौ it is also a पित्। See question 2.

(9) वेत्थ । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. Where has वेत्थ been used in the गीता?

2. In this example, why is it important for “थल्” to be a पित् (by 1-1-56 स्थानिवदादेशोऽनल्विधौ)?

3. By which सूत्रम् does अत्र get the अव्यय-सञ्ज्ञा?

4. What would have been the final form in this example if the (optional) “थल्”-आदेश: had not been done?

5. How would you say this in Sanskrit?
“I know that you’re tired.” Use the adjective प्रातिपदिकम् “श्रान्त” for “tired” and use the अव्ययम् “इति” (end-quote) for “that.”

6. How would you say this in Sanskrit?
“How would I know the answer to (of) this question?” Use the अव्ययम् “कथम्” for “how.”

Easy questions:

1. Can you spot a “याट्”-आगम: in the verse?

2. Where has 6-4-3 नामि been used?


1 Comment

  1. Questions:
    1. Where has वेत्थ been used in the गीता?
    Answer : श्रीभगवानुवाच |
    बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
    तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || 4-5||
    स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
    भूतभावन भूतेश देवदेव जगत्पते || 10-15||

    2. In this example, why is it important for “थल्” to be a पित् (by 1-1-56 स्थानिवदादेशोऽनल्विधौ)?
    Answer: It is important for “थल्” to be a पित् (by 1-1-56 स्थानिवदादेशोऽनल्विधौ) because by 1-2-4 सार्वधातुकमपित्, a सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Then 1-1-5 क्क्ङिति च (an affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel) would prevent the गुणादेशः which is required to be done by 7-3-86 पुगन्तलघूपधस्य च (step 8 of the example).

    3. By which सूत्रम् does अत्र get the अव्यय-सञ्ज्ञा?
    Answer: अत्र is formed from the प्रातिपदिकम् “एतद्” using the “त्रल्”-प्रत्यय: by 5-3-10 सप्तम्यास्त्रल् (with the help of 5-3-5 एतदोऽश्)। Hence it gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.
    Note: The अधिकार: of “तद्धिताः” runs in the अष्टाध्यायी from 4-1-76 तद्धिताः to the end of the Fifth Chapter.

    4. What would have been the final form in this example if the (optional) “थल्”-आदेश: had not been done?
    Answer: The final form would be वेत्सि if the (optional) “थल्”-आदेश: had not been done.
    The first three steps would have been the same. Remaining steps would be as follows:

    (4) विद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    (5) विद् + शप् + सि । By 3-1-68 कर्तरि शप्।
    (6) विद् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    (7) वेद् + सि । By 7-3-86 पुगन्तलघूपधस्य च ।
    (8) वेत्सि । By 8-4-55 खरि च।

    5. How would you say this in Sanskrit?
    “I know that you’re tired.” Use the adjective प्रातिपदिकम् “श्रान्त” for “tired” and use the अव्ययम् “इति” (end-quote) for “that.”
    Answer: (त्वम्) श्रान्तः असि इति वेद्मि । = (त्वं) श्रान्तोऽसीति वेद्मि ।

    6. How would you say this in Sanskrit?
    “How would I know the answer to (of) this question?” Use the अव्ययम् “कथम्” for “how.”
    Answer: अस्य प्रश्नस्य उत्तरम् कथम् विद्याम् । = अस्य प्रश्नस्योत्तरं कथं विद्याम् ।

    Easy questions:
    1. Can you spot a “याट्”-आगम: in the verse?
    Answer: “याट्”-आगम: is used in forming आत्ममायाया: (स्त्रीलिङ्ग-प्रातिपदिकम् “आत्ममाया”, षष्ठी-एकवचनम्)।
    =आत्ममाया + ङस् । 4-1-2 स्वौजसमौट्छष्टा… ।
    = आत्ममाया + अस् । 1-3-8 लशक्वतद्धिते, 1-3-4 न विभक्तौ तुस्माः, 1-3-9 तस्य लोपः।
    = आत्ममाया + याट् अस् 7-3-113 याडापः – The ङित् affixes following a base ending in an आप् affix get the augment याट् , 1-1-46 आद्यन्तौ टकितौ।
    = आत्ममाया + या + अस् । 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आत्ममायायास् 6-1-101 अकः सवर्णे दीर्घः ।
    = आत्ममायाया: 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. Where has 6-4-3 नामि been used?
    Answer: 6-4-3 नामि isused in formation of जीवानाम् (पुंलिङ्ग-प्रातिपदिकम् “जीव”, षष्ठी-बहुवचनम्)।
    जीव + आम् 4-1-2 स्वौजसमौट्छष्टा… ।
    = जीव + नुँट् आम् 7-1-54 ह्रस्वनद्यापो नुट् -the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्, 1-1-46 आद्यन्तौ टकितौ ।
    = जीव + नाम् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जीवानाम् । 6-4-3 नामि the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।

Leave a comment

Your email address will not be published.

Recent Posts

Topics