Home » Example for the day » युवानः mNp

युवानः mNp

Today we will look at the form युवानः from श्रीमद्भागवतम् SB 10-45-19.

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः ।
पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ।। १०-४५-१९ ।।

Gita Press translation “Drinking now and again with (the cup of) their eyes the nectar-like beauty of the lotus face of Śri Kṛṣṇa (the Bestower of Liberation), even the aged there (at Mathurā) turned young and acquired great strength and energy.”

‘युवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युवन्’

(1) युवन् + जस् । ‘जस्’ is a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य

(2) युवन् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।

(3) युवान् + अस् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.

(4) युवानः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Why didn’t सम्प्रसारणम् occur (by 6-4-133 श्वयुवमघोनामतद्धिते) in this example?

2. Please list the five synonyms for the word प्रवया: (प्रातिपदिकम् “प्रवयस्” masculine, meaning “aged”) as given in the अमर-कोश:।
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।।२-६-४२।।
(इति षट् “वृद्धस्य” नामानि)

3. Which is the correct तृतीया-बहुवचनम् form of the प्रातिपदिकम् “प्रवयस्” ?
a) प्रवयसै:
b) प्रवयोभि:
c) प्रवयस्भि:
d) प्रवयभि:

4. How would say this in Sanskrit?
“This elderly man came to the temple with his grand-son.” Use the adjective प्रातिपदिकम् “आगत” for “came” and “प्रपुत्र” for grand-son.

5. Where in the first ten verses of the Sixth Chapter of the गीता is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used?

6. Can you find a सूत्रम् used in this example which takes the entire prior सूत्रम् (in the अष्टाध्यायी) as अनुवृत्ति:?

7. Where is the ङस्-प्रत्यय: used in this verse?

8. In this example, the अङ्गम् “युवन्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

Easy questions:

1. Which सूत्रम् was used to get अपि + आसन् = अप्यासन् ?

2. Please do पदच्छेद: of प्रवयसोऽपि and mention the relevant rules.

3. List the प्रत्यया: included in the सुट्-प्रत्याहार:।


3 Comments

  1. 3. Which is the correct तृतीया-बहुवचनम् form of the प्रातिपदिकम् “प्रवयस्” ?
    a) प्रवयसै:
    b) प्रवयोभि:
    c) प्रवयस्भि:
    d) प्रवयभि:

    The correct तृतीया-बहुवचनम् is प्रवयोभिः।

    4. How would say this in Sanskrit?
    “This elderly man came to the temple with his grand-son.” Use the adjective
    प्रातिपदिकम् “आगत” for “came” and “प्रपुत्र” for grand-son.
    एषः वृद्धः एतस्य प्रपुत्रेण सह मन्दिरम् आगतः = एष वृद्ध एतस्य प्रपुत्रेण सह मन्दिरमागतः।

    7. Where is the ङस्-प्रत्यय: used in this verse?
    In मुकुन्दस्य, प्रातिपदिकम् “मुकुन्द”, षष्ठी-एकवचनम्।
    मुकुन्द + ङस् (4-1-2 स्वौजसमौट्…) = मुकुन्दस्य (7-1-12 टाङसिङसामिनात्स्याः)

    Easy questions:
    1. Which सूत्रम् was used to get अपि + आसन् = अप्यासन् ?
    यण्-सन्धिः by 6-1-77 इको यणचि।

    2. Please do पदच्छेद: of प्रवयसोऽपि and mention the relevant rules.प्रवयसः+अपि
    The पदच्छेदः is प्रवयसः, अपि।
    प्रवयसस् + अपि = प्रवयस उ + अपि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः, 6-1-113 अतो रोरप्लुतादप्लुते)
    = प्रवयसो + अपि (6-1-87 आद् गुणः)
    = प्रवयसोऽपि (6-1-109 एङः पदान्तादति)

  2. 1. By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending श्वन्, युवन् and मघवन्, which have the भ-सञ्ज्ञा, take सम्प्रसारणम् when followed by an affix which is not a तद्धितः। Here in this example the अङ्गम् does not have भ-सञ्ज्ञा, since it is followed by जस्-प्रत्ययः। Therefore सम्प्रसारणम् does not occur by 6-4-133.
    (जस् has सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। We know that by 1-4-18 यचि भम्, the अङ्गम् gets भ-सञ्ज्ञा only if it is followed by a अजादि-प्रत्ययः or यकारादि-प्रत्यय: which does not have सर्वनामस्थान-सञ्ज्ञा।)

    2. The synonyms (all masculine) of प्रवया: are
    स्थविरः, वृद्धः, जीनः, जीर्णः, जरन्।

    3. प्रवयोभि:।
    Steps are as follows:
    प्रवयस् + भिस् by 4-1-2 स्वौजसमौट्छस्टा…….
    The अङ्गम् “प्रवयस्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने।
    So we get प्रवयर् + भिस् by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = प्रवय उ भिस् by 6-1-114 हशि च = प्रवयोभि: by 6-1-87 आद्गुणः, 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. अयम् वृद्धः स्वस्य प्रपुत्रेण सह देवालयम् आगतः = अयं वृद्ध: स्वस्य प्रपुत्रेण सह देवालयमागतः ।

    5.
    The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ is used in the following forms आत्मा, परमात्मा, ज्ञानविज्ञानतृप्तात्मा, यतचित्तात्मा and आत्मानम् in the following verses…
    उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌ |
    आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || 6-5||
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्‌ || 6-6||
    जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
    शीतोष्णसुखदुःखेषु तथा मानापमानयोः || 6-7||
    ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
    युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः || 6-8||
    योगी युञ्जीत सततमात्मानं रहसि स्थितः |
    एकाकी यतचित्तात्मा निराशीरपरिग्रहः || 6-10||

    6. The entire सूत्रम् 6-4-7 नोपधायाः comes in as अनुवृत्तिः in to 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।

    7. मुकुन्दस्य।

    8. c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा

  3. Questions:
    1. Why didn’t सम्प्रसारणम् occur (by 6-4-133 श्वयुवमघोनामतद्धिते) in this example?
    Here युवन् does not get भ-सञ्ज्ञा by 1-4-18 यचि भम्। For 1-4-18 to apply, the प्रत्यय: that follows must not have the सर्वनामस्थान-सञ्ज्ञा। In this example, the जस्-प्रत्यय: follows. It has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। Hence 1-4-18 doesn’t apply.
    Since the अङ्गम् does not have भ-सञ्ज्ञा, 6-4-133 श्वयुवमघोनामतद्धिते (which is in the “भस्य” अधिकार:) will not apply. Hence सम्प्रसारणम् does not occur.

    2. Please list the five synonyms for the word प्रवया: (प्रातिपदिकम् “प्रवयस्” masculine, meaning “aged”) as given in the अमर-कोश:।
    प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।।२-६-४२।।
    (इति षट् “वृद्धस्य” नामानि)

    स्थविरः (प्रातिपदिकम् “स्थविर” masculine)
    वृद्धः (प्रातिपदिकम् “वृद्ध” masculine)
    जीनः (प्रातिपदिकम् “जीन” masculine)
    जीर्णः (प्रातिपदिकम् “जीर्ण” masculine )
    जरन् ((प्रातिपदिकम् “जरत्” masculine)

    3. Which is the correct तृतीया-बहुवचनम् form of the प्रातिपदिकम् “प्रवयस्” ?
    a) प्रवयसै:
    b) प्रवयोभि:
    c) प्रवयस्भि:
    d) प्रवयभि:

    b) प्रवयोभि:

    4. How would say this in Sanskrit?
    “This elderly man came to the temple with his grand-son.” Use the adjective प्रातिपदिकम् “आगत” for “came” and “प्रपुत्र” for grand-son.
    एषः स्थविरः नरः स्वेन प्रपुत्रेण सह मन्दिरम् आगतः = एष स्थविरो नर: स्वेन प्रपुत्रेण सह मन्दिरमागतः।

    5. Where in the first ten verses of the Sixth Chapter of the गीता is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used?

    प्रथमा-एकवचनम् (आत्मा) and द्वितीया-एकवचनम् (आत्मानम्); (प्रातिपदिकम् “आत्मन्”) have been used at various places in the following verses from गीता chapter 6.

    उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌ |
    आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || 6-5||
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्‌ || 6-6||
    जितात्मनः प्रशान्तस्य परमात्मा समाहितः |
    शीतोष्णसुखदुःखेषु तथा मानापमानयोः || 6-7||
    ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |
    युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः || 6-8||
    योगी युञ्जीत सततमात्मानं रहसि स्थितः |
    एकाकी यतचित्तात्मा निराशीरपरिग्रहः || 6-10||

    आत्मा (प्रातिपदिकम् “आत्मन्”, प्रथमा-एकवचनम्)
    आत्मन् + सुँ (4-1-2 स्वौजसमौट्…) = आत्मन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = आत्मान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ) = आत्मान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्) = आत्मा (8-2-7 नलोपः प्रातिपदिकान्तस्य)
    Similarly in परमात्मा, ज्ञानविज्ञानतृप्तात्मा and यतचित्तात्मा।

    Also in आत्मानम् (प्रातिपदिम् “आत्मन्”, द्वितीया-एकवचनम्)
    आत्मन् + अम् (4-1-2 स्वौजसमौट्…, 1-3-4 न विभक्तौ तुस्माः) = आत्मानम् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ)

    7. Where is the ङस्-प्रत्यय: used in this verse?
    The ङस्-प्रत्यय: has been used in मुकुन्दस्य (प्रातिपदिकम् ‘मुकुन्द’, षष्ठी-एकवचनम्)

    8. In this example, the अङ्गम् “युवन्” has:
    a) पद-सञ्ज्ञा
    b) भ-सञ्ज्ञा
    c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
    d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

    c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा

    Easy questions:
    1. Which सूत्रम् was used to get अपि + आसन् = अप्यासन् ?
    6-1-77 इको यणचि।

    2. Please do पदच्छेद: of प्रवयसोऽपि and mention the relevant rules.
    The पदच्छेदः is प्रवयसः + अपि।
    प्रवयसस्+ अपि = प्रवयसर् + अपि (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = प्रवयस उ + अपि (6-1-113 अतो रोरप्लुतादप्लुते) = प्रवयसो + अपि (6-1-87 आद् गुणः) = प्रवयसोऽपि (6-1-109 एङः पदान्तादति)

    3. List the प्रत्यया: included in the सुट्-प्रत्याहार:।
    सुँ औ जस् अम् औट्।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics