Home » Example for the day » द्रवन्ति 3Ap-लँट्

द्रवन्ति 3Ap-लँट्

Today we will look at the form द्रवन्ति 3Ap-लँट् from श्रीमद्भगवतम् Sb8-2-21.

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः ।
महोरगाश्चापि भयाद् द्रवन्ति सगौरकृष्णाः शरभाश्चमर्यः ।। ८-२-२१ ।।

Gita Press translation “Perceiving it by the scent alone, lions and (other) leaders of elephants, tigers and other beasts of prey, including rhinoceres, and even huge serpents, black and white Śarabhas (eight-footed animals, now extinct, represented as stronger than the lion and elephant) and Camarīs (female yaks) took to flight out of fear.”

द्रवन्ति is derived from the धातुः √द्रु (भ्वादि-गणः, द्रु गतौ धातु-पाठः #१. १०९५ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, √द्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √द्रु takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग: by default.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।

(1) द्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) द्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) द्रु + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) द्रु + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) द्रो + शप् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) द्रो + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) द्रव + झि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।

(8) द्रव + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) द्रवन्ति । By 6-1-97 अतो गुणे – In the place of the letter ‘अ’ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Can you spot a term in the verse that has the नदी-सञ्ज्ञा?

2. Where has “द्रवन्ति” been used in the गीता?

3. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?

4. Commenting on the सूत्रम् 7-1-3 झोऽन्तः, the काशिका says “प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्।” Please explain.

5. To which अधिकार: does the सूत्रम् 6-1-78 एचोऽयवायावः belong?
a) संहितायाम्
b) एकः पूर्वपरयोः
c) Both संहितायाम् and एकः पूर्वपरयोः
d) Neither संहितायाम् nor एकः पूर्वपरयोः

6. Can you spot a term in the verse that has the निपात-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“Deer run away at the sight of a lion.” Use the neuter प्रातिपदिकम् “दर्शन” for “sight”, use the द्रु-धातु: for “run away.”

8. Please list the two synonyms for व्याघ्र: (प्रातिपदिकम् “व्याघ्र” masculine, meaning “tiger”) as given in the अमरकोश:।
शार्दूलद्वीपिनौ व्याघ्रे ।।२-५-१।।
(इति त्रीणि “व्याघ्रस्य” नामानि)

Easy questions:

1. Please do पदच्छेद: of महोरगाश्चापि।

2. Derive the form हरय: (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “हरि”।


1 Comment

  1. Questions:
    1. Can you spot a term in the verse that has the नदी-सञ्ज्ञा?
    Answer: चमर्यः (प्रातिपदिकम् “चमरी”, प्रथमा-बहुवचनम्)। चमरी gets the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी|

    चमरी + जस् (4-1-2 स्वौजसमौट्छष्टा…) = चमरी + अस् (1-3-7 चुटू, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः prevents the सकारः of जस् from getting the इत्-सञ्ज्ञा ।)
    = चमरी + अस् (6-1-105 दीर्घाज्जसि च stops 6-1-102 प्रथमयोः पूर्वसवर्णः)
    = चमर्यस् (6-1-77 इको यणचि)
    = चमर्यः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    2. Where has “द्रवन्ति” been used in the गीता?
    Answer: In chapter 11 –
    यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति |
    तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति || 11-28||
    अर्जुन उवाच-
    स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
    रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघा: ।।11-36।।

    3. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?
    Answer: In the सन्धि-कार्यम् between यद्गन्धमात्रात् and हरयः।
    यद्गन्धमात्रात् + हरयः = यद्गन्धमात्राद् + हरयः (8-2-39 झलां जशोऽन्ते)
    = यद्गन्धमात्राद्धरयः (8-4-62 झयो होऽन्यतरस्याम्, when a झय् letter precedes, then in place of the letter ह् there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter.))

    4. Commenting on the सूत्रम् 7-1-3 झोऽन्तः, the काशिका says “प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्।” Please explain.
    Answer: “अन्त्” comes in as a आदेशः for the झकारः ONLY if it belongs to a प्रत्यय:। Any other झकारः does not get the अन्त्-आदेशः। Examples are उज्झिता। उज्झितुम्। Here झकारः is a part of the धातुः “उज्झ्” (“to leave , abandon” – उज्झँ (उद्झँ) उत्सर्गे ६. २४), therefore it does not get replaced by “अन्त्”।

    5. To which अधिकार: does the सूत्रम् 6-1-78 एचोऽयवायावः belong?
    a) संहितायाम्
    b) एकः पूर्वपरयोः
    c) Both संहितायाम् and एकः पूर्वपरयोः
    d) Neither संहितायाम् nor एकः पूर्वपरयोः
    Answer: a) संहितायाम्
    “संहितायाम्” अधिकार: goes from 6-1-72 संहितायाम् up to 6-1-157 पारस्करप्रभृतीनि च संज्ञायाम्।
    “एकः पूर्वपरयोः” अधिकार: goes from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्‌।

    6. Can you spot a term in the verse that has the निपात-सञ्ज्ञा?
    Answer: च and अपि | निपाता: are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः which goes up to 1-4-97 अधिरीश्वरे। “च” is listed under चादि-गणः (ref: 1-4-57 चादयोऽसत्त्वे) and अपि is listed in the प्रादि-गणः (ref: 1-4-58 प्रादयः)। They get the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान् निपाताः।

    7. How would you say this in Sanskrit?
    “Deer run away at the sight of a lion.” Use the neuter प्रातिपदिकम् “दर्शन” for “sight”, use the द्रु-धातु: for “run away.”
    Answer: हरिण:/मृगाः सिंहस्य दर्शनात् द्रवन्ति = हरिण:/मृगाः सिंहस्य दर्शनाद्द्रवन्ति।

    अथवा –

    हरिण:/मृगाः मृगेन्द्रस्य दर्शनात् द्रवन्ति = हरिणो/मृगा मृगेन्द्रस्य दर्शनाद्द्रवन्ति।

    8. Please list the two synonyms for व्याघ्र: (प्रातिपदिकम् “व्याघ्र” masculine, meaning “tiger”) as given in the अमरकोश:।
    शार्दूलद्वीपिनौ व्याघ्रे ।।२-५-१।।
    (इति त्रीणि “व्याघ्रस्य” नामानि)
    Answer: शार्दूलः (प्रातिपदिकम् “शार्दूल” masculine)
    द्वीपी (प्रातिपदिकम् “द्वीपिन्” masculine)

    Easy questions:
    1. Please do पदच्छेद: of महोरगाश्चापि।
    Answer: महोरगाश्चापि = महोरगाः + च + अपि।

    महोरगास् + च
    महोरगार् + च । by 8-2-66 ससजुषो रु:, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    महोरगाः + च । by 8-3-15 खरवसानयोर्विसर्जनीय:।
    महोरगास् + च । by 8-3-34 विसर्जनीयस्य सः ।
    महोरगाश्च । by 8-4-40 स्तोः श्चुना श्चु:।
    च + अपि = चापि । by 6-1-101 अकः सवर्णे दीर्घः।

    2. Derive the form हरय: (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “हरि”।
    Answer: हरि + जस् (4-1-2 स्वौजसमौट्छष्टा…)
    हरि + अस् (अनुबन्ध-लोप: by 1-3-7 चुटू , 1-3-4 न विभक्तौ तुस्माः )
    हरे + अस् (इकारस्य गुणः by 7-3-109 जसि च )
    हरय् अस् (अयादेशः by 6-1-78 एचो ऽयवायावः)
    हरय: (रुत्वविसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर् विसर्जनीयः )

Leave a comment

Your email address will not be published.

Recent Posts

Topics