Home » Example for the day » अस्य mGs

अस्य mGs

Today we will look at the form अस्य-mGs from श्रीमद्भगवद्गीता Bg11-43.

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्‌ |
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव || ११-४३||

Gita Press translation “You are the father, nay, the greatest teacher of this moving and unmoving creation, and worthy of adoration. O Lord of incomparable might, in all the three worlds there is none else even equal to You; how, then, can anyone be superior to You?”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + ङस् ।

(2) इद अ + ङस् । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(3) इद् अ + ङस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) इद् अ + स्य । By 7-1-12 टाङसिङसामिनात्स्याः, since the ङस्-प्रत्यय: is following an अङ्गम् ending in an अकार:, it is replaced by “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire ङस्-प्रत्यय: is replaced.

(5) अस्य । By 7-2-113 हलि लोपः, The “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. This rule is an अपवाद: (exception) to the prior rule 7-2-112 अनाप्यकः
Only the दकारः of “इद्” would take लोपः by 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect: नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term इदम् has meaning but the “इद्” part doesn’t. So 1-1-52 will not apply when it comes to operating on the “इद्” part. Therefore, the “इद्” part completely takes लोपः by 7-2-113.

Questions:

1. The आप्-प्रत्याहारः referred to in the सूत्रम् 7-2-112 अनाप्यकः contains which प्रत्यया:?

2. Which noun in the verse is being qualified by the pronoun अस्य? (Since अस्य is declined पुंलिङ्गे षष्ठी-एकवचनम्, the noun that it is qualifying will also be masculine and declined षष्ठी-एकवचनम्)।

3. Can you spot an अनङ्-आदेश: in the verse?

4. Which terms from the प्रादि-गण: (reference 1-4-58 प्रादयः) have been used in this verse?

5. Where has the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य been used?

6. The word कुत: is formed by using the तसिँल्-प्रत्यय: using the सूत्रम् 5-3-7 पञ्चम्यास्तसिल्। By which सूत्रम् does it get the अव्यय-सञ्ज्ञा?

7. How would you say the following in Sanskrit?
“The coming Monday is the first day of the New Year.” Use a verb from the verse for “is”, use the adjective प्रातिपदिकम् “आगामिन्” for “coming.”

8. Please state the one synonym for the word “पूज्य:” (प्रातिपदिकम् “पूज्य” adjective, meaning “worthy of honor”) as given in the अमरकोश:।
पूज्यः प्रतीक्ष्यः ।।३-१-५।।
(इति द्वे “पूज्यस्य” नामनी)

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used in the verse? How about 8-4-40 स्तोः श्चुना श्चुः?

2. Derive the form लोकस्य (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “लोक” (declined like राम-शब्द:)।


1 Comment

  1. 1. The आप्-प्रत्याहारः referred to in the सूत्रम् 7-2-112 अनाप्यकः contains which प्रत्यया:?

    Answer: The आप्-प्रत्याहारः contains the सुँप् affixes from टा until सुप्।

    2. Which noun in the verse is being qualified by the pronoun अस्य? (Since अस्य is declined पुंलिङ्गे षष्ठी-एकवचनम्, the noun that it is qualifying will also be masculine and declined षष्ठी-एकवचनम्)।

    Answer: लोकस्य। Both चराचरस्य and अस्य have समानाधिकरणम् with लोकस्य।

    3. Can you spot an अनङ्-आदेश: in the verse?

    Answer: In the form पिता, पुंलिङ्ग-प्रातिपदिकम् “पितृ”, प्रथमा-एकवचनम्।
    पितृ + सुँ । 4-1-2 स्वौजसमौट्छष्टा…
    = पित् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, ऋत् (short ऋ) ending words, as well as the words उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    = पितन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    पितान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    पितान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, पितान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    पिता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    4. Which terms from the प्रादि-गण: (reference 1-4-58 प्रादयः) have been used in this verse?

    Answer: अभि, अधि (अभ्यधिकः), अपि, प्रति, प्र (अप्रतिमप्रभाव)।

    5. Where has the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य been used?

    Answer: गरीयान्‌, प्रातिपदिकम् “गरीयस्”, पुंलिङ्गे प्रथमा-एकवचनम्।
    गरीयस् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…। The प्रातिपदिकम् “गरीयस्” is formed using the ईयसुँन्-प्रत्यय:। This it an उगित् (because it has the उकार: as an इत्)।
    = गरीय नुँम् स् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    = गरीयन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गरीयान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since the सुँ-प्रत्ययः (a सर्वनामस्थानम् affix) which is not सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सकारान्त-संयोग: is elongated.
    गरीयान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, गरीयान्स् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = गरीयान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “गरीयान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    6. The word कुत: is formed by using the तसिँल्-प्रत्यय: using the सूत्रम् 5-3-7 पञ्चम्यास्तसिल्। By which सूत्रम् does it get the अव्यय-सञ्ज्ञा?

    Answer: By 1-1-38 तद्धितश्चासर्वविभक्तिः, the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

    7. How would you say the following in Sanskrit?
 “The coming Monday is the first day of the New Year.” Use a verb from the verse for “is”, use the adjective प्रातिपदिकम् “आगामिन्” for “coming.”

    Answer: आगामी सोमवासरः नूतनस्य वर्षस्य प्रथमम् दिनम् अस्ति = आगामी सोमवासरो नूतनस्य वर्षस्य प्रथमं दिनमस्ति।

    8. Please state the one synonym for the word “पूज्य:” (प्रातिपदिकम् “पूज्य” adjective, meaning “worthy of honor”) as given in the अमरकोश:।
    पूज्यः प्रतीक्ष्यः ।।३-१-५।।
    (इति द्वे “पूज्यस्य” नामनी)

    Answer: “प्रतीक्ष्य:” (प्रातिपदिकम् “प्रतीक्ष्य” adjective)

    Easy questions:
    1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used in the verse? How about 8-4-40 स्तोः श्चुना श्चुः?

    Answer:

    i) In लोकत्रये + अपि = लोकत्रयेऽपि। (6-1-109 एङः पदान्तादति)

    ii) 8-4-40 is used in the सन्धि-कार्यम् between पूज्यः, च giving पूज्यश्च।
    पूज्यस् + च = पूज्यरुँ + च । By 8-2-66 ससजुषो रुः।
    = पूज्यः + च । By 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः , 8-3-15 खरवसानयोर्विसर्जनीयः।
    = पूज्यस् + च । By 8-3-34 विसर्जनीयस्य सः।
    = पूज्यश्च । By 8-4-40 स्तोः श्चुना श्चुः

    2. Derive the form लोकस्य (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “लोक” (declined like राम-शब्द:)।

    Answer: 1) लोक + ङस् (4-1-2 स्वौजसमौट्छष्टा…)
    
2) लोक + स्य । By 7-1-12 टाङसिङसामिनात्स्याः, since the ङस्-प्रत्यय: is following an अङ्गम् ending in an अकार:, it is replaced by “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire ङस्-प्रत्यय: is replaced.

    3) लोकस्य

Leave a comment

Your email address will not be published.

Recent Posts

Topics