Home » 2011 » April » 21

Daily Archives: April 21, 2011

बिभ्रत् mNs

Today we will look at the form बिभ्रत्-mNs from श्रीमद्भागवतम् Sb3-11-26.

मन्वन्तरेषु भगवान्बिभ्रत्सत्त्वं स्वमूर्तिभिः ।
मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ।। ३-११-२६ ।।

Gita Press translation “During the Manvantaras the Lord assumes the quality of Sattva (harmony) and protects the universe, exhibiting His strength in the form of Manus and others, who are His own manifestations.”

बिभ्रत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the भृ-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः)। Here, the “बिभृ” of बिभ्रत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘बिभ्रत्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बिभ्रत्’।

(1) बिभ्रत् + सुँ । Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य

(2) बिभ्रत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) बिभ्रत् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(4) Here the शतृँ-प्रत्यय: follows an अङ्गम् (‘बिभृ’) which has the अभ्यस्त-सञ्ज्ञा। Hence the शतृँ-प्रत्यय: does not take the नुँम् augment because 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is stopped by 7-1-78 नाभ्यस्ताच्छतुः – The ‘शतृँ’ affix that follows an अभ्यस्तम् does not get the नुँम् augment.

(5) बिभ्रद् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् is replaced by a जश् letter.

(6) बिभ्रद् / बिभ्रत् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. What kind of सूत्रम् is 7-1-78 नाभ्यस्ताच्छतुः?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) परिभाषा-सूत्रम् – A rule which helps in interpreting/applying other rules
d) सञ्ज्ञा-सूत्रम् – A rule which defines a term

2. Derive the नपुंसकलिङ्गे प्रथमा/द्वितीया-बहुवचनम् of the प्रातिपदिकम् “बिभ्रत्”।

3. Why was no सन्धि-कार्यम् done between उभे and अभ्यस्तम् in the सूत्रम् 6-1-5 उभे अभ्यस्तम्?

4. Can you spot another (besides “बिभ्रत्”) प्रातिपदिकम् ending in a तकार: used in the verse?

5. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used?

6. Which term from the प्रादि-गण: (ref. 1-4-58 प्रादयः) has been used?

7. How would you say this in Sanskrit?
“A king protects his own subjects from danger.” Use a verb from the verse for “protects”, use the neuter प्रातिपदिकम् “सङ्कट” for “danger” and the feminine प्रातिपदिकम् “प्रजा” (in the plural) for “subjects.”

8. The अमरकोश: gives the three modes of nature (प्रकृति-गुणा:)। One of them is सत्त्वम् (प्रातिपदिकम् “सत्त्व”) used in this verse. Please list the other two.
गुणाः सत्त्वं रजस्तमः ।।१-४-२९।।
(सत्त्वरजस्तमांसि प्रकृतिगुणा इत्युच्यन्ते)।

Easy questions:

1. Derive the form मन्वन्तरेषु (सप्तमी-बहुवचनम्) from the neuter प्रातिपदिकम् “मन्वन्तर”।

2. Which सूत्रम् was used to get अवति + उदितपौरुषः = अवत्युदितपौरुषः?

Recent Posts

Topics