Home » 2011 » April » 26

Daily Archives: April 26, 2011

जयति 3As-लँट्

Today we will look at the form जयति 3As -लँट् from श्रीमद्वाल्मीकि-रामायणम् ।

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।
लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ।। ६-९०-९२ ।।

Gita Press translation “Wagging their tails and lashing them, the monkeys then gave forth the slogan “Victorious is Lakṣmaṇa!””

जयति is derived from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the जि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) जि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) जे + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) जे + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) जयति । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः

Questions:

1. The तिप्-प्रत्यय: has been used in the first verse of which Chapter of the गीता?

2. How many verbal roots (धातव:) are listed in the धातु-पाठ:?
a) Approx 500
b) Approx 2000
c) Approx 5000
d) The number of verbal roots is very large – it is not possible give a total number.

3. Does the लँट्-प्रत्यय: get the कृत्-सञ्ज्ञा?

4. Does the तिप्-प्रत्यय: get the कृत्-सञ्ज्ञा?

5. Does the शप्-प्रत्यय: get the कृत्-सञ्ज्ञा?

6. Can you spot a term in the verse that has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

7. How would you say this in Sanskrit?
“Truth alone wins.”

8. Please list the two synonyms for the word “लाङ्गूलम्” (प्रातिपदिकम् “लाङ्गूल” neuter, meaning “tail”) as given in the अमरकोश:।
पुच्छोऽस्त्री लूमलाङ्गूले ।।२-८-५०।।
(इति त्रीणि “पुच्छस्य” नामानि)

Easy questions:

1. Derive the form “लाङ्गूलानि” (द्वितीया-बहुवचनम्) from the नपुंसक-प्रातिपदिकम् “लाङ्गूल”।

2. Please do पदच्छेद: of जयतीत्येवम्।

Recent Posts

Topics