Home » 2011 » April » 25

Daily Archives: April 25, 2011

निःसरति 3As-लँट्

Today we will look at the form निःसरति 3As-लँट् from श्रीमद्भागवतम् Sb7-15-33 ।

यतो यतो निःसरति मनः कामहतं भ्रमत् ।
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ।। ७-१५-३३ ।।

Gita Press translation “A wise man should gradually hold in the heart his roving mind, smitten with desires, withdrawing it from all those objects towards which it goes.”

सरति is derived from the धातुः √सृ (सृ गतौ, भ्वादि-गणः, धातु-पाठः #१. १०८५)

“निस्” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the सृ-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the सृ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So सृ-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) सृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) सृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) सृ + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) सर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(6) सर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) सरति ।

Questions:

1. In the last ten verses of Chapter Two of the गीता can you spot a verbal form in which – just as in this example – लँट् has been used in प्रथमपुरुष-एकवचनम् following a धातु: ending in a ऋकार:? The steps will be the same as in this example.

2. List the ten लकारा: used in Classical Sanskrit.

3. How many of these (answer to question 2) have टकार: as an इत् and how many have ङकार: as an इत्?

4. Can you spot an अव्ययम् from the स्वरादि-गण: (ref. 1-1-37 स्वरादिनिपातमव्ययम्) used in the verse?

5. Which term used in this verse gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

6. Can the order of steps 3 and 4 be reversed? (Can step 4 be done first and then step 3?)

7. How would you say this in Sanskrit?
“The Ganga flows forth from the Himalaya.” Use a verb from the verse for “flows forth.”

8. Please list the twenty-one synonyms for the word “बुध:” (प्रातिपदिकम् “बुध” adjective, meaning “wise”) as given in the अमरकोश:।
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।।२-७-५।।
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।
दूरदर्शी दीर्घदर्शी ।।२-७-६।।
(इति द्वाविंशति: “पण्डितस्य” नामानि)

Easy questions:

1. Please give the steps for the सन्धि-कार्यम् between रुन्ध्यात् + शनै: = रुन्ध्याच्छनै:।

2. Which are the five सूत्राणि in the अष्टाध्यायी which define the अव्यय-सञ्ज्ञा?

Recent Posts

Topics