Home » 2011 » April » 16

Daily Archives: April 16, 2011

अमूनि nAp

Today we will look at the form अमूनि-nAp from श्रीमद्भागवतम् Sb1-17-40.

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।
औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ।। १-१७-४० ।।

Gita Press translation “In obedience to the king’s command Kali, the progenitor of unrighteousness, occupied these five abodes assigned by Parīkṣit (the son of Uttarā).”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is नपुंसकलिङ्गे द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + शस् ।

(2) अदस् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। As per 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

(3) अद अ + शि । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(4) अद + शि । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(5) अद नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, when a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

(6) अदन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(7) अदान् + इ । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(8) अमूनि । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।

Note: As per 1-1-50 स्थानेऽन्तरतमः, there will an उकार: substitution if the vowel following the दकार: is ह्रस्व: (short) and there will an ऊकार: substitution if the vowel following the दकार: is दीर्घ: (long.)

Questions:

1. Where has the सूत्रम् 7-1-22 षड्भ्यो लुक् been used in this verse?

2. Which term from the चादि-गण: has been used? (Ref. 1-4-57 चादयोऽसत्त्वे)।

3. Which ones from the प्रादि-गण: have been used? Do they have the उपसर्ग-सञ्ज्ञा here? (Ref. 1-4-58 प्रादयः, 1-4-59 उपसर्गाः क्रियायोगे)।

4. Where has the अदस्-प्रातिपदिकम् been used in Chapter 16 of the गीता?

5. What would have been the final form in this example if the gender were masculine?

6. Which term used in the verse has the घि-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“For five years, my brother lived in that village over there.” Use the सर्वनाम-प्रातिपदिकम् “अदस्” for “that over there”, use a verb from the verse for “lived.”

8. The अमरकोश: gives five synonyms for the word आज्ञा (प्रातिपदिकम् “आज्ञा” feminine, meaning “command.”) One of them is the word निदेशः (प्रातिपदिकम् “निदेश” masculine) used in this verse. Please list the other four.
अववादस्तु निर्देशो निदेशः शासनं च सः ।।२-८-२५।।
शिष्टिश्चाज्ञा च ।।२-८-२६।।
(इति षट् “आज्ञाया:” नामानि)

Easy questions:

1. Which सूत्रम् has been used in हि + अधर्मप्रभवः = ह्यधर्मप्रभवः? Same one has been used in नि + अवसत् = न्यवसत्।

2. Derive the form औत्तरेयेण (तृतीया-एकवचनम्) from the प्रातिपदिकम् “औत्तरेय” (declined like राम-शब्द:)।

Recent Posts

Topics