Home » 2011 » April » 20

Daily Archives: April 20, 2011

विद्वद्भिः mIp

Today we will look at the form विद्वद्भिः-mIp from from श्रीमद्भागवतम् Sb1-1-94.

एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः ।
श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् ।। ३-६-३७ ।।

Gita Press translation “The wise declare that the sole utility of men’s speech decidedly lies in uttering the praises of the Lord, who is the foremost of those enjoying the highest renown, and that the sole utility of one’s ears lies in their coming into touch with the nectar-like discourses on Śrī Hari, delivered by learned men.”

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।)

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

(1) विद्वस् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) विद्वद् + भिस् । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः a term ending in the वसुँ affix that ends in a सकार: at the end of a पदम् gets दकारः as the replacement. As per 1-1-52 अलोऽन्त्यस्य, the दकार: will replace only the ending सकारः ।

(3) विद्वद्भिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. When we derived the प्रथमा-एकवचनम् of the प्रातिपदिकम् “अनडुह्” we got the form अनड्वान् which has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। At this point, why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply to replace the ending नकार: by a दकार:?

2. Which term (besides च) from the चादि-गण: (ref. 1-4-57 चादयोऽसत्त्वे) has been used in the verse?

3. What is the alternate form for श्रुते: (षष्ठी-एकवचनम्, स्त्रीलिङ्ग-प्रातिपदिकम् “श्रुति”)?

4. Why didn’t the सूत्रम् 6-4-131 वसोः सम्प्रसारणम् apply in this example? (Which condition was not satisfied?)

5. Where has the ङि-प्रत्यय: been used in the verse?

6. How would you say this in Sanskrit?
“We all listened to the words of the wise man.” Use the adjective प्रातिपदिकम् “श्रुतवत्/श्रुतवती” to express the past tense “listened.”

7. Please list the two synonyms for the word “सुधा” (प्रातिपदिकम् “सुधा” feminine, meaning “nectar”) as given in the अमरकोश:।
पीयूषममृतं सुधा ।।१-१-४८।।
(इति त्रीणि “अमृतस्य” नामानि)

Advanced question:

1. In commenting on the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः, the काशिका says “ससजुषो रुः (8-2-66) इत्यतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्-शब्दः।” Please explain.

Easy questions:

1. Where has the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः been used?

2. Derive the form सुश्लोकमौले: (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “सुश्लोकमौलि” (declined like हरि-शब्द:)।

Recent Posts

Topics