Home » Example for the day » अमी mNp

अमी mNp

Today we will look at the form अमी-mNp from श्रीमद्भगवद्गीता Bg11-28.

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति |
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति || ११-२८||

Gita Press translation “As the myriad streams of rivers rush towards the sea alone, so do those warriors of the mortal world enter Your flaming mouths.”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + जस् ।

(2) अद अ + जस् । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(3) अद + जस् । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अद + शी । By 7-1-17 जसः शी, following a pronoun ending in short अ the nominative plural ending जस् is replaced by शी।

(5) अद + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(6) अदे । गुणादेशः by 6-1-87 आद्गुणः

(7) अमी । By 8-2-81 एत ईद्बहुवचने, in the plural, the ईकार: is substituted in place of the एकार: that follows the दकार: of “अदस्” and the दकार: gets substituted by a मकार:।

Questions:

1. The words यथा and तथा are formed using the तद्धित-प्रत्यय: “थाल्” using the सूत्रम् 5-3-23 प्रकारवचने थाल्। By which सूत्रम् do they get the अव्यय-सञ्ज्ञा?

2. Why didn’t 6-1-102 प्रथमयोः पूर्वसवर्णः apply (instead of 6-1-87 आद्गुणः) in step 6?

3. What would have been the final form in this example if the gender had been neuter?

4. In which verse of the गीता has the अदस्-प्रातिपदिकम् been used twice?

5. पाणिनि: defines the प्रगृह्य-सञ्ज्ञा in the अष्टाध्यायी by the rules 1-1-11 to 1-1-19. Can you find a सूत्रम् there by which the ending ईकार: of “अमी” gets the प्रगृह्य-सञ्ज्ञा?

6. Can you spot a प्रातिपदिकम् ending in the शतृँ-प्रत्यय: in the verse?

7. How would you say this in Sanskrit?
“In the morning, all the cows enter the forest, with the cowherds.” Use a verb from the verse for “enter” and use the अव्ययम् “प्रातर्” for “in the morning.”

8. The अमरकोश: gives two meanings for the word “वेग:”। Which one has been used in this verse?
वेगः प्रवाहजवयोरपि ॥३-३-२०॥

Easy questions:

1. Can you spot a नुँट्-आगम: in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used? How about 6-1-113 अतो रोरप्लुतादप्लुते?

3. Derive the form वक्त्राणि (द्वितीया-बहुवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “वक्त्र” (declined like ज्ञान/वन-शब्द:)। Use 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि for the णकारादेश:।


1 Comment

  1. 1. The words यथा and तथा are formed using the तद्धित-प्रत्यय: “थाल्” using the सूत्रम् 5-3-23 प्रकारवचने थाल्। By which सूत्रम् do they get the अव्यय-सञ्ज्ञा?

    Answer: By 1-1-38 तद्धितश्चासर्वविभक्तिः, the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

    2. Why didn’t 6-1-102 प्रथमयोः पूर्वसवर्णः apply (instead of 6-1-87 आद्गुणः) in step 6?

    Answer: Because of 6-1-104 नादिचि – the पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when an इच् letter follows an अवर्ण: (long आकार: or short अकार:)। In the present example, we have the ईकार: (an इच्) following an अकार: (at the end of “अद”)। That is why 6-1-102 does not apply.

    3. What would have been the final form in this example if the gender had been neuter?

    Answer: The form will be अमूनि।
    अदस् + जस् (4-1-2 स्वौजसमौट्छष्टा…)
    = अद अ + जस् । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.
    = अद + जस् । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    = अद + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    अद + नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात् परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.
    अदन् + इ । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    अदानि । By 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    अमूनि । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।

    Note: As per 1-1-50 स्थानेऽन्तरतमः, there will an उकार: substitution if the vowel following the दकार: is ह्रस्व: (short) and there will an ऊकार: substitution if the vowel following the दकार: is दीर्घ: (long.)

    4. In which verse of the गीता has the अदस्-प्रातिपदिकम् been used twice?

    Answer:
    अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः |

    भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः || 11-26||


    This has अमी, पुंलिङ्गे प्रथमा-बहुवचनम् and असौ, पुंलिङ्गे प्रथमा-एकवचनम्।

    The form असौ is derived as follows:
    अदस् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…
    अद औ । By 7-2-107 अदस औ सुलोपश्च, there is a substitution of औकार: in place of (the ending letter) of “अदस्” when the सुँ-प्रत्यय: follows, and the सुँ-प्रत्यय: takes लोप:। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by औ।
    अदौ । वृद्धि-आदेशः by 6-1-88 वृद्धिरेचि।
    असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। Since the affix सुँ follows, by 7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.

    5. पाणिनि: defines the प्रगृह्य-सञ्ज्ञा in the अष्टाध्यायी by the rules 1-1-11 to 1-1-19. Can you find a सूत्रम् there by which the ending ईकार: of “अमी” gets the प्रगृह्य-सञ्ज्ञा?

    Answer: 1-1-12 अदसो मात्।

    6. Can you spot a प्रातिपदिकम् ending in the शतृँ-प्रत्यय: in the verse?

    Answer: अभिविज्वलन्ति, प्रातिपदिकम् “अभिविज्वलत्” नपुंसकलिङ्गे द्वितीया-बहुवचनम् । अभिविज्वलन्ति is an adjective to वक्त्राणि।
    अभिविज्वलत् + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    अभिविज्वलत् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    अभिविज्वल नुँम् त् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात् परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.
    अभिविज्वलन्ति । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    7. How would you say this in Sanskrit? 
“In the morning, all the cows enter the forest, with the cowherds.” Use a verb from the verse for “enter” and use the अव्ययम् “प्रातर्” for “in the morning.”

    Answer: प्रातर् सर्वा: गावः गोपालै: सह वनम् विशन्ति = प्रातः सर्वा गावो गोपालै: सह वनं विशन्ति ।

    8. The अमरकोश: gives two meanings for the word “वेग:”। Which one has been used in this verse?
 वेगः प्रवाहजवयोरपि ॥३-३-२०॥

    Answer: Here it is used in the sense of प्रवाह: – stream.

    Easy questions:
    1. Can you spot a नुँट्-आगम: in the verse?

    Answer: In the form नदीनाम्, प्रातिपदिकम् “नदी”, षष्ठी-बहुवचनम्।
    नदी + आम् (4-1-2 स्वौजसमौट्छष्टा…) = नदी + नुँट् आम् (7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ)
    = नदी + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used? How about 6-1-113 अतो रोरप्लुतादप्लुते?

    Answer:
    i) 8-3-22 is used in the सन्धि-कार्यम् between अभिमुखाः, द्रवन्ति।
    अभिमुखास् + द्रवन्ति = अभिमुखारुँ + द्रवन्ति (8-2-66 ससजुषो रुः) = अभिमुखाय् + द्रवन्ति (8-3-17 भोभगोअघोअपूर्वस्य योऽशि) = अभिमुखा द्रवन्ति (8-3-22 हलि सर्वेषाम्)
    Also in नरलोकवीरा विशन्ति (the पदच्छेदः is नरलोकवीराः, विशन्ति)।

    ii) 6-1-113 is used in the सन्धि-कार्यम् between बहवः, अम्बुवेगाः।
    बहवस् + अम्बुवेगाः = बहवर् + अम्बुवेगाः (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
= बहव उ + अम्बुवेगाः (6-1-113 अतो रोरप्लुतादप्लुते)
= बहवो + अम्बुवेगाः (6-1-87 आद्गुणः) = बहवोऽम्बुवेगाः (6-1-109 एङः पदान्तादति)

    3. Derive the form वक्त्राणि (द्वितीया-बहुवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “वक्त्र” (declined like ज्ञान/वन-शब्द:)। Use 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि for the णकारादेश:।

    Answer: वक्त्र + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    = वक्त्र + शि ( By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।)
    = वक्त्र नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात् परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.
    = वक्त्रन् + इ । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वक्त्रानि । By 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    = वक्त्राणि । णकारादेश: by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Leave a comment

Your email address will not be published.

Recent Posts

Topics