Home » Example for the day » अवाप्तवान् mNs

अवाप्तवान् mNs

Today we will look at the form अवाप्तवान् from श्रीमद्वाल्मीकि-रामायणम् ।

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || १-१-७९ ||

Gita Press translation “Having disentangled his matted hair at Nandigrāma along with his (three) brothers and got back Sītā, the sinless Rāma regained his kingdom (too).”

‘अवाप्तवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अवाप्तवत्’

(1) अवाप्तवत् + सुँ । “अवाप्तवत्” is a क्तवतुँ-प्रत्ययान्त-शब्दः (obtained using using 1-1-26 क्तक्तवतू निष्ठा and 3-2-102 निष्ठा) । Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in क्तवतुँ is an इत्)।

(2) अवाप्तवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) अवाप्तवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. See questions 6 and 7.

(4) अवाप्तवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) अवाप्तवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् अवाप्तवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) अवाप्तवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “अवाप्तवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. In the first verse of which chapter of the गीता do we find a क्तवतुँ-प्रत्ययान्त-शब्दः declined पुंलिङ्गे प्रथमा-एकवचनम्? (Just as we have in this example.)

2. A क्तवतुँ-प्रत्ययान्त-शब्दः is an adjective – it gets its विभक्ति:/वचनम्/लिङ्गम् from another word which is a noun. Which noun is अवाप्तवान् qualifying?

3. How would you say this in Sanskrit?
“Yesterday, I saw my friend after a long time.” Use the adjective प्रातिपदिकम् “दृष्टवत्” (दृष्टवती in feminine) for “saw” and the अव्ययम् “ह्यस्” for “yesterday” and चिरात् for “after a long time.”

4. A क्तवतुँ-प्रत्ययान्त-शब्दः can function like a verb (even though technically it is an adjective.) In this example अवाप्तवान् is the उत्तरवर्तिनी क्रिया (later action) of a common doer. Who is the common doer and what is/are his prior action(s)?

5. Please state the one synonym of the word “जटा” (प्रातिपदिकम् “जटा” feminine, meaning “matted hair of an ascetic”) as given in the अमरकोश:।
व्रतिनस्तु सटा जटा ।।२-६-९७।।
(इति द्वे “व्रतिन: शिखायां” नाम्नी)

6. What is the purpose of having the मकार: as an इत् in the नुँम्-आगम:?

7. By which two rules does पाणिनि: define the सर्वनामस्थान-सञ्ज्ञा? Which one of these two applies in the present example?

8. We have studied one अपवाद-सूत्रम् (exception) to 7-1-23 स्वमोर्नपुंसकात्‌। Which one is it and where has it been used in this verse?

Easy questions:

1. Please do पदच्छेद: of सहितोऽनघः and mention the relevant rules.

2. By which सूत्रम् do we get सीता + अम् = सीताम् (द्वितीया-एकवचनम्)। (The answer is not 6-1-101 अकः सवर्णे दीर्घः।)


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता do we find a क्तवतुँ-प्रत्ययान्त-शब्दः declined पुंलिङ्गे प्रथमा-एकवचनम्? (Just as we have in this example.)
    Chapter 4 verse 1. प्रोक्तवान् , प्रातिपदकम् “प्रोक्तवत्” पुंलिङ्गे प्रथमा-एकवचनम्। “प्रोक्तवत्” is a क्तवतुँ-प्रत्ययान्त-शब्दः।
    श्रीभगवानुवाच |
    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 4-1||

    2. A क्तवतुँ-प्रत्ययान्त-शब्दः is an adjective – it gets its विभक्ति:/वचनम्/लिङ्गम् from another word which is a noun. Which noun is अवाप्तवान् qualifying?
    अवाप्तवान् is qualifying the noun रामः (प्रातिपदकम् “राम”) which is also पुंलिङ्गे प्रथमा-एकवचनम्।

    3. How would you say this in Sanskrit?
    “Yesterday, I saw my friend after a long time.” Use the adjective प्रातिपदिकम् “दृष्टवत्” (दृष्टवती in feminine) for “saw” and the अव्ययम् “ह्यस्” for “yesterday” and चिरात् for “after a long time.”
    ह्यस् अहम् मम मित्रम् चिरात् दृष्टवती/दृष्टवान् = ह्योऽहं मम मित्रं चिराद् दृष्टवती/दृष्टवान् ।

    4. A क्तवतुँ-प्रत्ययान्त-शब्दः can function like a verb (even though technically it is an adjective.) In this example अवाप्तवान् is the उत्तरवर्तिनी क्रिया (later action) of a common doer. Who is the common doer and what is/are his prior action(s)?
    The common doer is रामः ।
    His prior two actions are (जटाम्) हित्वा (Disentanglement of his matted hair) and (सीताम्) अनुप्राप्य (Regaining Sītā).

    5. Please state the one synonym of the word “जटा” (प्रातिपदिकम् “जटा” feminine, meaning “matted hair of an ascetic”) as given in the अमरकोश:।
    व्रतिनस्तु सटा जटा ।।२-६-९७।।
    (इति द्वे “व्रतिन: शिखायां” नाम्नी)
    सटा (प्रातिपदिकम् “सटा” feminine)

    6. What is the purpose of having the मकार: as an इत् in the नुँम्-आगम:?
    मकार: as an इत् dictates the placement of नुँम्-आगमः by 1-1-47 मिदचोऽन्त्यात्परः – An augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

    7. By which two rules does पाणिनि: define the सर्वनामस्थान-सञ्ज्ञा? Which one of these two applies in the present example?
    The two rules that define सर्वनामस्थान-सञ्ज्ञा are 1-1-42 शि सर्वनामस्थानम् and 1-1-43 सुडनपुंसकस्य ।
    1-1-43 सुडनपुंसकस्य applies in the present example.

    8. We have studied one अपवाद-सूत्रम् (exception) to 7-1-23 स्वमोर्नपुंसकात्। Which one is it and where has it been used in this verse?
    The अपवाद-सूत्रम् is 7-1-24 अतोऽम् । The affixes सुँ and अम् that follow a neuter अङ्गम् ending in the short vowel अ take अम् as their replacement. In this verse it is used in राज्यम्, प्रातिपदिकम् “राज्य” अत्र द्वितीया-एकवचनम्।
    राज्य + अम् = राज्य + अम् (7-1-24 अतोऽम्) = राज्यम् (6-1-107 अमि पूर्व:)

    Easy questions:
    1. Please do पदच्छेद: of सहितोऽनघः and mention the relevant rules.
    The पदच्छेदः is सहित:, अनघः।
    सहितस् + अनघः = सहितर् + अनघः (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = सहित उ + अनघः (6-1-113 अतो रोरप्लुतादप्लुते)
    = सहितो + अनघः (6-1-87 आद्गुणः)
    = सहितोऽनघः (6-1-109 एङः पदान्तादति)

    2. By which सूत्रम् do we get सीता + अम् = सीताम् (द्वितीया-एकवचनम्)। (The answer is not 6-1-101 अकः सवर्णे दीर्घः।)
    6-1-107 अमि पूर्व: (In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics