Home » Example for the day » तिर्यक्षु mLp

तिर्यक्षु mLp

Today we will look at the form तिर्यक्षु from श्रीमद्भागवतम् SB 10-14-20

सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादस्स्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ।। १०-१४-२० ।।

Gita Press translation – “In order to curb the foolish pride of the wicked, O Lord, as well as for showering Your grace on the righteous, O Maker of the universe, You appear among the gods, the Ṛṣis and even so among human beings, as well as among the beasts and birds and even among aquatic creatures, although You are birth-less (as a matter of fact), O Master!”

In order to derive the form तिर्यक्षु, we have to start with the धातु “अन्च्” preceded by “तिरस्” । “तिरस् + अन्च्” means one who moves horizontally.

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “तिरस् अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the उपधा-नकारः of अन्च् takes लोपः to give “तिरस् अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “तिरस् अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The विवक्षा here is सप्तमी-बहुवचनम्

(1) तिरस् अच् + सुप् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने

(2) तिरस् अच् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) तिरि अच्+ सु । तिरस् gets तिरि as its replacement by 6-3-94 तिरसस्तिर्यलोपे, when it is followed by the verb अन्चुँ (that has not taken अकार-लोप:) that ends in a affix that is a वकार:। (Here it ends in क्विन्-प्रत्ययः which, after removing the इत् letters, is a वकारः।)

(4) तिर्यच् + सु । यणादेशः by 6-1-77 इको यणचि

(5) तिर्यक् + सु । By 8-2-30 चोः कुः, the पदान्त-चकारः gets the क-वर्गः consonant as a replacement.

(6) तिर्यग् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(7) तिर्यग् + षु । By 8-3-59 आदेशप्रत्यययोः , the letter स् is replaced by the cerebral ष्।

(8) तिर्यक्षु । By 8-4-55 खरि च, the गकारः (झल् letter) is replaced by ककारः (चर् letter) since षकारः (खर् letter) follows.

Questions:

1. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?

2. Where has the ङे-प्रत्यय: been used?

3. Can you spot a form of the युष्मद्-प्रातिपदिकम् in this verse?

4. Why did the सूत्रम् 6-4-138 अचः not apply in this example? Which condition was not satisfied?

5. Besides the प्रातिपदिकम् “नृ” can you find another ऋकारान्त-प्रातिपदिकम् in this verse?

6. Please state the one synonym for the word “याद:” (प्रातिपदिकम् “यादस्” neuter, meaning “aquatic creature”) as given in the अमरकोश:।
अथ यादांसि जलजन्तवः ।।१-१०-२०।।
(इति द्वे “जलचरमात्रस्य” नाम्नी)

7. Where is the प्रातिपदिकम् “यादस्” used in the गीता?

8. How would you ask the above question (#7) in Sanskrit? Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used” and the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Find three places where the सूत्रम् 6-1-77 इको यणचि has been used.

2. Please do पदच्छेद: of तेऽजनस्य and mention the relevant rules.

3. Which सूत्रम् was used to get तथा + एव = तथैव?


1 Comment

  1. Questions:
    1. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in this verse?
    This appears in the सन्धि-कार्यम् between जन्म and असताम्।
    The derivation of the form जन्म, नपुंसकलिङ्ग-प्रातिपदिकम् “जन्मन्”, प्रथमा-एकवचनम् is as follows –
    जन्मन् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = जन्मन् (7-1-23 स्वमोर्नपुंसकात्‌) = जन्म (8-2-7 नलोपः प्रातिपदिकान्तस्य)
    Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7) should not be visible to any prior rule (in the अष्टाध्यायी)।
    But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः|
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।

    Since 6-1-101 अकः सवर्णे दीर्घः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give जन्म + असताम् = जन्मासताम्। (This would not have been possible if we didn’t have 8-2-2 limiting the application of 8-2-1.)

    2. Where has the ङे-प्रत्यय: been used?
    In सदनुग्रहाय, प्रातिपदिकम् “सदनुग्रह”, चतुर्थी-एकवचनम्।
    सदनुग्रह + ङे (4-1-2 स्वौजसमौट्छस्टा…) = सदनुग्रह + य (7-1-13 ङेर्यः) = सदनुग्रहाय (7-3-102 सुपि च)
    Similarly in दुर्मदनिग्रहाय।

    3. Can you spot a form of the युष्मद्-प्रातिपदिकम् in this verse?
    ते (युष्मद्-प्रातिपदिकम्, षष्ठी-एकवचनम्)
    युष्मद् + ङस् (4-1-2 स्वौजसमौट्छस्टा…) = ते (8-1-22 तेमयावेकवचनस्य)

    4. Why did the सूत्रम् 6-4-138 अचः not apply in this example? Which condition was not satisfied?
    For 6-4-138 अचः to apply, the अङ्गम् should have भ-सञ्ज्ञा। Here in our example the अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। So 6-4-138 अचः does not apply.

    5. Besides the प्रातिपदिकम् “नृ” can you find another ऋकारान्त-प्रातिपदिकम् in this verse?
    (हे) विधातः (प्रातिपदिकम् “विधातृ”, सम्बुद्धिः)

    विधातृ + सुँ (4-1-2 स्वौजसमौट्छस्टा…, सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः) = विधातर् + सुँ (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः) = विधातर् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = विधातर् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्) = विधातः (8-3-15 खरवसानयोर्विसर्जनीयः)

    6. Please state the one synonym for the word “याद:” (प्रातिपदिकम् “यादस्” neuter, meaning “aquatic creature”) as given in the अमरकोश:।
    अथ यादांसि जलजन्तवः ।।१-१०-२०।।
    (इति द्वे “जलचरमात्रस्य” नाम्नी)
    जलजन्तु: (प्रातिपदिकम् “जलजन्तु”, masculine)

    7. Where is the प्रातिपदिकम् “यादस्” used in the गीता?
    यादसाम् (प्रातिपदिकम् “यादस्”; षष्ठी-बहुवचनम्)
    अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
    पितॄणामर्यमा चास्मि यमः संयमतामहम् || 10-29||

    8. How would you ask the above question (#7) in Sanskrit? Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used” and the अव्ययम् “कुत्र” for “where.”
    गीतायाम् “यादस्” इति प्रातिपदिकम् कुत्र प्रयुक्तम् = गीतायां यादसिति प्रातिपदिकं कुत्र प्रयुक्तम् ?

    Easy questions:
    1. Find three places where the सूत्रम् 6-1-77 इको यणचि has been used.
    In the following places…
    सुरेष्वृषिषु = सुरेषु + ऋषिषु।
    ऋषिष्वीश = ऋषिषु + ईश।
    नृष्वपि = नृषु + अपि।
    यादस्स्वपि = यादस्सु + अपि।

    2. Please do पदच्छेद: of तेऽजनस्य and mention the relevant rules.
    The पदच्छेदः is ते, अजनस्य।
    ते + अजनस्य = तेऽजनस्य (6-1-109 एङः पदान्तादति)

    3. Which सूत्रम् was used to get तथा + एव = तथैव?
    6-1-88 वृद्धिरेचि।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics