Home » Example for the day » वणिजः mNp

वणिजः mNp

Today we will look at the form वणिजः from श्रीमद्भागवतम् SB 10-87-33

विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः।
व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ।। १०-८७-३३ ।।

Gita Press translation “They who endeavor to break the most restless steed of their mind – unsubdued (even) by those who have controlled their senses and breath (too) – neglecting the feet of their preceptor, and taking (great) pains over other devices (for mind control), remain beset with a hundred and one calamities in this world like merchants that have not secured a pilot (for their vessel) in the sea, O birth-less Lord!”

‘वणिज्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘वणिज्’

(1) वणिज् + जस् ।

(2) वणिज् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।

(3) वणिजः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Why didn’t 8-2-30 चोः कुः apply in this example (to change the ending जकार: of “वणिज्” to a गकार:)? Which condition was not satisfied?

2. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌). Who is (are) the common doer(s)? Which is the later action of the common doer(s)?

3. Please list the seven synonyms for the word वणिक् (प्रातिपदिकम् “वणिज्” masculine, meaning “merchant”) as given in the अमरकोश:।
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।
पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ।।२-९-७८।।
(इति अष्टौ “क्रयविक्रयाभ्यां वर्तमानस्य” नामानि)

4. How would you say this in Sanskrit?
“There are forty-seven verses in the first chapter of the गीता।” Use the verb सन्ति (“are”) from this example and the feminine noun सप्त-चत्वारिंशत् (to be used in the singular) for “forty-seven.”

5. Where has the सूत्रम् 7-1-17 जसः शी been used in this verse?

6. Where has सम्बुद्धि: been used in this verse?

7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?

8. Derive the form जलधौ (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “जलधि”.

Easy questions:

1. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in this verse?

2. Please do पदच्छेद: of गुरोश्चरणम्।


2 Comments

  1. 1. Why didn’t 8-2-30 चोः कुः apply in this example (to change the ending जकार: of “वणिज्” to a गकार:)? Which condition was not satisfied?
    Ans: In this example, the ending जकार: of “वणिज्” is not a पदान्त-जकार: and it is followed by अकार: which is not a झल्। So the neither of the conditions for applying 8-2-30 is satisfied.

    2. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌). Who is (are) the common doer(s)? Which is the later action of the common doer(s)?
    Ans: Yes. It is, समवहाय (neglecting) a समस्तपदम् in which the पूर्वपदम् is not नञ् and hence fits 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌। The common doers are ये (They who.) The later action of the common doer(s) is यतन्ति (endeavor.)

    3. Please list the seven synonyms for the word वणिक् (प्रातिपदिकम् “वणिज्” masculine, meaning “merchant”) as given in the अमरकोश:।
    वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।
    पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ।।२-९-७८।।
    (इति अष्टौ “क्रयविक्रयाभ्यां वर्तमानस्य” नामानि)
    The synonyms (all masculine) of the word वणिक् are –
    वैदेहकः, सार्थवाहः, नैगमः, वाणिजः, पण्याजीवः, आपणिकः, क्रयविक्रयिकः ।

    4. How would you say this in Sanskrit?
    “There are forty-seven verses in the first chapter of the गीता।” Use the verb सन्ति (“are”) from this example and the feminine noun सप्त-चत्वारिंशत् (to be used in the singular) for “forty-seven.”
    Ans: गीतायाः प्रथमे अध्याये सप्त-चत्वारिंशत् श्लोकाः सन्ति = गीतायाः प्रथमेऽध्याये सप्त-चत्वारिंशच्छ्लोकाः सन्ति ।

    5. Where has the सूत्रम् 7-1-17 जसः शी been used in this verse?
    Ans: In “ये” प्रातिपदिकम् “यद्”, अत्र पुंलिङ्गे प्रथमा-बहुवचनम्।
    यद् + जस् (4-1-2 स्वौजसमौट्छस्टा…) = य अ + जस् (7-2-102 त्यदादीनामः) = य + जस् (6-1-97 अतो गुणे) = य + शी (7-1-17 जसः शी) = य + ई (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = य + ई (6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः) = ये (6-1-87 आद्गुणः)

    7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?
    Ans:8-2-66 ससजुषो रुः is an अपवाद: for 8-2-39 झलां जशोऽन्ते।
    (Under the सूत्रम् 8-2-66 ससजुषो रुः the सिद्धान्त-कौमुदी makes the comment “जश्त्वापवाद:”)

    8. Derive the form जलधौ (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “जलधि”.
    जलधि + ङि (4-1-2 स्वौजसमौट्छस्टा…, “जलधि” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि) = जलध + औ (7-3-119 अच्च घेः) = जलधौ (6-1-88 वृद्धिरेचि)

    Easy questions:

    1. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in this verse?
    Between य इह, the पदच्छेदः is ये, इह।
    ये + इह = यय् + इह (6-1-78 एचोऽयवायावः) = य इह (8-3-19 लोपः शाकल्यस्य)
    Note: After this we cannot apply 6-1-87 आद्गुणः because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Please do पदच्छेद: of गुरोश्चरणम्।
    Ans: The पदच्छेदः is गुरोः, चरणम्।
    गुरोस् + चरणम् = गुरोर् + चरणम् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = गुरोः + चरणम् (8-3-15 खरवसानयोर्विसर्जनीयः) = गुरोस् + चरणम् (8-3-34 विसर्जनीयस्य सः) = गुरोश्चरणम् (8-4-40 स्तोः श्चुना श्चुः)

  2. Questions:

    1. Why didn’t 8-2-30 चोः कुः apply in this example (to change the ending जकार: of “वणिज्” to a गकार:)? Which condition was not satisfied?
    By 8-2-30 चोः कुः, the replacement of a च-वर्गः consonant by a क-वर्गः consonant occurs when it is at the end of a पदम् or when it is followed by a झल् letter. Here both the conditions are not satisfied. The अकार: (of the जस्-प्रत्ययः) which follows the अङ्गम् is not a झल् letter and the अङ्गम् does not have पद-सञ्ज्ञा (by 1-4-17 स्वादिष्वसर्वनमस्थाने) since जस् is a सर्वनामस्थान-प्रत्ययः।

    2. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌). Who is (are) the common doer(s)? Which is the later action of the common doer(s)?
    Answer: The word with the ल्यप्-प्रत्यय: is समवहाय। (The धातु: is “हा” and there are two उपसर्गौ – सम् and अव) The common doers are ये। Their later action is यतन्ति।

    3. Please list the seven synonyms for the word वणिक् (प्रातिपदिकम् “वणिज्” masculine, meaning “merchant”) as given in the अमरकोश:।
    वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।
    पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ।।२-९-७८।।
    (इति अष्टौ “क्रयविक्रयाभ्यां वर्तमानस्य” नामानि)
    Answer: The synonyms (all masculine) of the word वणिक् are:
    1. वैदेहकः (प्रातिपदिकम् “वैदेहक”)
    2. सार्थवाह: (प्रातिपदिकम् “सार्थवाह”)
    3. नैगमः (प्रातिपदिकम् “नैगम”)
    4. वाणिजः (प्रातिपदिकम् “वाणिज”)
    5. पण्याजीवः (प्रातिपदिकम् “पण्याजीव”)
    6. आपणिकः (प्रातिपदिकम् “आपणिक”)
    7. क्रयविक्रयिकः (प्रातिपदिकम् “क्रयविक्रयिक”)

    4. How would you say this in Sanskrit?
    “There are forty-seven verses in the first chapter of the गीता।” Use the verb सन्ति (“are”) from this example and the feminine noun सप्त-चत्वारिंशत् (to be used in the singular) for “forty-seven.”
    गीतायाः प्रथमे अध्याये सप्त-चत्वारिंशत् श्लोकाः सन्ति = गीतायाः प्रथमेऽध्याये सप्त-चत्वारिंशच्श्लोकाः सन्ति ।

    5. Where has the सूत्रम् 7-1-17 जसः शी been used in this verse?
    Answer: In ये (प्रातिपदिकम् “यद्”, अत्र पुंलिङ्गे प्रथमा-बहुवचनम्)

    6. Where has सम्बुद्धि: been used in this verse?
    Answer: In (हे) अज (इव + अज = इवाज)
    प्रातिपदिकम् (“अज”, सम्बुद्धि:)
    अज + सुँ (4-1-2 स्वौजसमौट्छस्टा…, सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः) = अज + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = अज (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics