Home » Example for the day » सः mNs

सः mNs

Today we will look at the form सः from श्रीमद्वाल्मीकि-रामायणम् ।

सत्यवचनाद् राजा धर्मपाशेन संयतः |
विवासयामास सुतं रामं दशरथः प्रियम् || १-१-२३||

Gita Press translation “Bound (as he was) by the tie of duty (in the form of his plighted word) due to his (ever) speaking the truth, King Daśaratha exiled his beloved son, Rāma.”

‘तद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘तद्’

(1) तद् + सुँ ।

(2) त अ + सुँ । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य , only the ending दकार: gets replaced.

(3) त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अ (पररूपम्) as एकादेशः ।

(4) त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः, the तकारः of the pronoun (सर्वनाम-शब्द:) तद् gets सकारः as the replacement, since the affix सुँ follows and the तकारः does not occur at the end of the pronoun.

(6) सः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:।
सत्यं तथ्यमृतं सम्यग् ।।१-६-२२।।
(इति चत्वारि “सत्यवचस:” नामानि)

2. How would you say this in Sanskrit?
“श्रीराम: (was) the eldest among the four sons of King दशरथ:।” Use the adjective “ज्येष्ठ” for “eldest.”

3. When is स: used for the first time in the गीता? Which noun does it refer to in that verse?

4. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?

5. Where has the ङसिँ-प्रत्यय: been used in this verse?

6. In the commenting on the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः, the तत्त्वबोधिनी makes the following statements – त्यदादीनामिति किम्? आतपः। तारकः। तदोरिति किम्? यः। Please explain what this means.

7. Consider the word “राजा” – one possibility is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्”. Is there any other possibility?

8. Where could have the सूत्रम् 8-4-46 अचो रहाभ्यां द्वे applied in this verse?

Easy questions:

1. In the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः which सूत्रम् has been used to get सौ + अनन्त्ययोः = सावनन्त्ययोः ?

2. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?


3 Comments

  1. Questions:
    1. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:।
    सत्यं तथ्यमृतं सम्यग् ।।१-६-२२।।
    (इति चत्वारि “सत्यवचस:” नामानि)
    सत्यम् (प्रातिपदिकम् “सत्य”, neuter)
    तथ्यम् (प्रातिपदिकम् “तथ्य”, neuter)
    ऋतम् (प्रातिपदिकम् “ऋत”, neuter)
    सम्यक् (प्रातिपदिकम् “सम्यच्”, neuter)

    Note: These can also be used as adjectives meaning “truthful.” Then they can be used in all three genders. For example – सत्य: नर:, सत्या नारी, सत्यं कुलम्।

    2. How would you say this in Sanskrit?
    “श्रीराम: (was) the eldest among the four sons of King दशरथ:।” Use the adjective “ज्येष्ठ” for “eldest.”
    दशरथस्य राज्ञः चतुर्षु पुत्रेषु श्रीरामः ज्येष्ठः = दशरथस्य राज्ञश्चतुर्षु पुत्रेषु श्रीरामो ज्येष्ठः।

    3. When is स: used for the first time in the गीता? Which noun does it refer to in that verse?
    Chapter 1 verse 13. स: refers to the noun शब्दः (प्रातिपदिकम् “शब्द” masculine) (that sound)
    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
    सहसैवाभ्यहन्यन्त शब्दस्तुमुलोऽभवत् || 1-13||

    4. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?
    In the form राजा (प्रातिपदिकम् “राजन्”, प्रथमा-एकवचनम्)
    राजन् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = राजान् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः, 6-4-8 सर्वनामस्थाने चासम्बुद्धौ) = राजान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ) = राजा (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    5. Where has the ङसिँ-प्रत्यय: been used in this verse?
    In वचनात् (वचन + ङसिँ by 4-1-2 स्वौजसमौट्छस्टा…), प्रातिपदिकम् “वचन”, पञ्चमी-एकवचनम्।

    7. Consider the word “राजा” – one possibility is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्”. Is there any other possibility?
    The other possibility for राजा is तृतीया-एकवचनम् of the प्रातिपदिकम् “राज्”।
    राज् + टा (4-1-2 स्वौजसमौट्छस्टा…) = राज् + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः) = राजा।
    This interpretation will not fit in this verse because we have the words स:, दशरथः and संयतः which are all प्रथमा-एकवचनम् and have समानाधिकरणम् with “राजा”। So in this context राजा is प्रथमा-एकवचनम् of the प्रातिपदिकम् “राजन्” and not तृतीया-एकवचनम् of the प्रातिपदिकम् “राज्”। Besides, the प्रातिपदिकम् “राजन्” is much more commonly used than the प्रातिपदिकम् “राज्”।

    8. Where could have the सूत्रम् 8-4-46 अचो रहाभ्यां द्वे applied in this verse?
    8-4-46 अचो रहाभ्यां द्वे could have applied to “धर्म” giving the optional form “धर्म्म”।

    Easy questions:
    1. In the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः which सूत्रम् has been used to get सौ + अनन्त्ययोः = सावनन्त्ययोः ?
    6-1-78 एचोऽयवायावः।

    2. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?
    In प्रियम्, सुतम् and रामम्। All द्वितीया-एकवचनम्।
    प्रिय + अम् (4-1-2 स्वौजसमौट्छष्टा…….) = प्रियम् (6-1-107 अमि पूर्वः)
    Similarly सुतम् and रामम्।

  2. Questions:

    1. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:।
    सत्यं तथ्यमृतं सम्यग् ।।१-६-२२।।
    (इति चत्वारि “सत्यवचस:” नामानि)

    Answer: तथ्यम्, ऋतम्, सम्यक्।

    2. How would you say this in Sanskrit?
    “श्रीराम: (was) the eldest among the four sons of King दशरथ:।” Use the adjective “ज्येष्ठ” for “eldest.”
    श्रीरामः दशरथस्य राज्ञः चतुर्षु सुतेषु ज्येष्ठः = श्रीरामो दशरथस्य राज्ञश्चतुर्षु सुतेषु ज्येष्ठः।
    अथवा
    श्रीरामः दशरथस्य राज्ञः चतुर्णाम् सुतानाम् ज्येष्ठः = श्रीरामो दशरथस्य राज्ञश्चतुर्णां सुतानां ज्येष्ठः।

    Note: As per the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌ (which has the अनुवृत्ति: of “षष्ठी” and “सप्तमी”) both the above sentence formations are allowed.

    3. When is स: used for the first time in the गीता? Which noun does it refer to in that verse?
    Answer: In chapter 1 verse 13, सः refers to शब्दः।
    ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
    सहसैवाभ्यहन्यन्त शब्दस्तुमुलोऽभवत्‌ || 1-13||

    4. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?
    Answer: In the form राजा (प्रातिपदिकम् “राजन्”, प्रथमा-एकवचनम्)

    5. Where has the ङसिँ-प्रत्यय: been used in this verse?
    Answer: In सत्यवचनाद् (प्रातिपदिकम् “सत्यवचन”, पञ्चमी-एकवचनम्)

    8. Where could have the सूत्रम् 8-4-46 अचो रहाभ्यां द्वे applied in this verse?
    Answer: धर्मपाशेन could optionally be धर्म्मपाशेन।
    By 8-4-46 अचो रहाभ्यां द्वे, a यर् letter that follows a रेफः or a हकारः, which in turn follows a vowel, is optionally doubled. Here in ‘धर्म’ (ध् अ र् म् अ) , रेफः is followed by मकारः, which is a यर् letter and the रेफः follows the vowel अकारः। So the मकारः can be optionally doubled giving the form “धर्म्म”।

    Easy questions:

    1. In the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः which सूत्रम् has been used to get सौ + अनन्त्ययोः = सावनन्त्ययोः ?
    Answer: 6-1-78 एचोऽयवायावः । औ was replaced by आव्।

    2. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?
    Answer: In the formation of words सुतम् , रामम् and प्रियम्।

  3. 1. Please list the three synonyms of सत्यम् (प्रातिपदिकम् “सत्य” neuter, meaning “truth”) as given in the अमरकोश:।
    सत्यं तथ्यमृतं सम्यग् ।।१-६-२२।।
    इति चत्वारि “सत्यवचस:” नामानि)
    The synonyms of सत्यम् are
    तथ्यम् (प्रातिपदिकम् “तथ्य”, neuter)
    ऋतम् (प्रातिपदिकम् “ऋत”, neuter)
    सम्यक्/सम्यग् (प्रातिपदिकम् “सम्यच्”, neuter)

    2. How would you say this in Sanskrit?
    “श्रीराम: (was) the eldest among the four sons of King दशरथ:।” Use the adjective “ज्येष्ठ” for “eldest.”
    श्रीरामः दशरथस्य राज्ञ: चतुर्षु पुत्रेषु ज्येष्ठः = श्रीरामो दशरथस्य राज्ञश्चतुर्षु पुत्रेषु ज्येष्ठः ।

    4. Where is the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ used in this verse?
    The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ is used in the word राजा – प्रातिपदिकम् “राजन्” , प्रथमा-एकवचनम्।
    राजन् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) -> राजन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः ) -> राजान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ) -> राजान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्) -> राजा (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    5. Where has the ङसिँ-प्रत्यय: been used in this verse?
    The ङसिँ-प्रत्यय: has been used in the form सत्यवचनाद् – प्रातिपदिकम् “सत्यवचन”, पञ्चमी-एकवचनम्।
    सत्यवचन + ङसिँ (4-1-2 स्वौजसमौट्छस्टा…) -> सत्यवचन + आत् (7-1-12 टाङसिङसामिनात्स्याः) -> सत्यवचनात् (6-1-101 अकः सवर्णे दीर्घः) -> सत्यवचनाद् (8-2-39 झलां जशोऽन्ते)

    6. In the commenting on the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः, the तत्त्वबोधिनी makes the following statements – त्यदादीनामिति किम्? आतपः। तारकः। तदोरिति किम्? यः। Please explain what this means.
    त्यदादीनामिति किम्? means “Why does the सूत्रम् say that this substitution (of सकार: in place of तकार:/दकार:) should take place only for the terms त्यद् etc.?” – Consider the प्रातिपदिकम् “आतप” and “तारक”। If the सूत्रम् didn’t say “त्यदादीनाम्” then even words like these (which are not in the त्यदादि list) would be liable to get the सकार: substitution and we would end up with the undesirable forms आसप:, सारक: । To avoid this, पाणिनि: specifies “त्यदादीनाम्” in the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः।
    तदोरिति किम्? means “Why does the सूत्रम् say only in place of तकार:/दकार:?” – Consider the प्रातिपदिकम् “यद्” which is in the त्यदादि list but does not have a non-ending तकार:/दकार:। If the सूत्रम् did not say “तदोः” then even the non-ending यकार: would become liable to taking the सकार: substitution and we would end up with the undesirable form स: as प्रथमा-एकवचनम् of “यद्”। To avoid this पाणिनि: specifies “तदोः” in the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः।

    Easy questions:

    1. In the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः which सूत्रम् has been used to get सौ + अनन्त्ययोः = सावनन्त्ययोः ?
    सौ + अनन्त्ययोः (6-1-78 एचोऽयवायावः) = सावनन्त्ययोः।

    2. Where has the सूत्रम् 6-1-107 अमि पूर्वः been used in this verse?
    राम + अम् ( द्वितीया-एकवचनम्) -> रामम् ( 6-1-107 अमि पूर्वः). Similarly, the word “सुतम्”, “प्रियम्”।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics