Home » Example for the day » मघोना mIs

मघोना mIs

Today we will look at the form मघोना from श्रीमद्भागवतम् SB 10-27-14.

श्रीशुक उवाच ।
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् ।
मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ।। १०-२७-१४ ।।

Gita Press translation “Śrī Śuka continued: Thus glorified by Indra, Lord Śrī Kṛṣṇa heartily laughed and spoke to him as follows in a voice deep as the rumbling of clouds.”

‘मघवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + टा ।

(2) मघवन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। ‘मघवन्’ gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) मघ उ अन् + आ । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending ‘मघवन्’, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।

(4) मघ उन् + आ । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

(5) मघोना । 6-1-87 आद्गुणः gives ओ as एकादेशः to अ and उ।

Questions:

1. What would have been the alternate final form in this example?

2. Please list the fourteen synonyms for the word “मेघ:” (प्रातिपदिकम् “मेघ” masculine, meaning “cloud”) as given in the अमर-कोश:।
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ।।१-३-६।।
धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
घनजीमूतमुदिरजलमुग्धूमयोनयः ।।१-३-७।।
(इति पञ्चदश “मेघस्य” नामानि)

3. How would you say this in Sanskrit?
“Today (is) the first Monday of the New Year.” Use the अव्ययम् “अद्य” for “today” and the adjective प्रातिपदिकम् “नूतन” for “new.”

4. Where is the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते used in the गीता (Chapter 5)?

5. Can you spot the place where the सूत्रम् 7-3-105 आङि चापः has been used in this verse?

6. Match the columns:
i. सङ्कीर्तितः
ii. मघोना
iii. भगवान्
iv. एवम्

a) Thus
b) glorified
c) by Indra
d) Lord

7. Which विभक्ति:/वचनम् has been used in the term “यणः” in the सूत्रम् 1-1-45 इग्यणः सम्प्रसारणम् ?
a) प्रथमा-बहुवचनम्
b) द्वितीया-बहुवचनम्
c) पञ्चमी-एकवचनम्
d) षष्ठी-एकवचनम्

8. Two rules from the “6-1-84 एकः पूर्वपरयोः” अधिकार: have been used in this example. Which are they?

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in this verse?

2. How about 6-1-114 हशि च ?


2 Comments

  1. Questions:
    2. Please list the fourteen synonyms for the word “मेघ:” (प्रातिपदिकम् “मेघ” masculine, meaning “cloud”) as given in the अमर-कोश:।
    अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ।।१-३-६।।
    धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
    घनजीमूतमुदिरजलमुग्धूमयोनयः ।।१-३-७।।
    (इति पञ्चदश “मेघस्य” नामानि)
    The synonyms of मेघ: are
    1. अभ्रम् (प्रातिपदिकम् “अभ्र”, neuter)
    2. वारिवाहः (प्रातिपदिकम् “वारिवाह”, masculine)
    3. स्तनयित्नुः (प्रातिपदिकम् “स्तनयित्नु”, masculine)
    4. बलाहकः (प्रातिपदिकम् “बलाहक”, masculine)
    5. धाराधरः (प्रातिपदिकम् “धाराधर”, masculine)
    6. जलधरः (प्रातिपदिकम् “जलधर”, masculine)
    7. तडित्वान् (प्रातिपदिकम् “तडित्वत्”, masculine)
    8. वारिदः (प्रातिपदिकम् “वारिद”, masculine)
    9. अम्बुभृत् (प्रातिपदिकम् “अम्बुभृत्”, masculine)
    10. घनः (प्रातिपदिकम् “घन”, masculine)
    11. जीमूतः (प्रातिपदिकम् “जीमूत”, masculine)
    12. मुदिरः (प्रातिपदिकम् “मुदिर”, masculine)
    13. जलमुक् (प्रातिपदिकम् “जलमुच्”, masculine)
    14. धूमयोनिः (प्रातिपदिकम् “धूमयोनि”, masculine)

    3. How would you say this in Sanskrit?
    “Today (is) the first Monday of the New Year.” Use the अव्ययम् “अद्य” for “today” and the adjective प्रातिपदिकम् “नूतन” for “new.”
    अद्य नूतनस्य वर्षस्य प्रथमः सोमवारः।

    4. Where is the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते used in the गीता (Chapter 5)?
    In शुनि, प्रातिपदिकम् “श्वन्” सप्तमी-एकवचनम्।
    विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || 5-18||

    5. Can you spot the place where the सूत्रम् 7-3-105 आङि चापः has been used in this verse?
    In मेघगम्भीरया, प्रातिपदिकम् “मेघगम्भीरा” तृतीया-एकवचनम्।
    मेघगम्भीरा + टा (4-1-2 स्वौजसमौट्…) = मेघगम्भीरा + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = मेघगम्भीरे + आ (7-3-105 आङि चापः) = मेघगम्भीरया (6-1-78 एचोऽयवायावः)

    6. Match the columns:
    i. सङ्कीर्तितः (b) glorified
    ii. मघोना (c) by Indra
    iii. भगवान् (d) Lord
    iv. एवम् (a) Thus

    7. Which विभक्ति:/वचनम् has been used in the term “यणः” in the सूत्रम् 1-1-45 इग्यणः सम्प्रसारणम् ?
    d) षष्ठी-एकवचनम्

    8. Two rules from the “6-1-84 एकः पूर्वपरयोः” अधिकार: have been used in this example. Which are they?
    6-1-87 आद्गुणः।
    6-1-108 सम्प्रसारणाच्च।
    Note: The “एकः पूर्वपरयोः” अधिकार: goes up to 6-1-111 ऋत उत्‌।

    Easy questions:
    1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in this verse?
    प्रहसन् + इदम् (8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम्) = प्रहसन्निदम्।

    2. How about 6-1-114 हशि च ?
    Between कृष्णो मघोना। The पदच्छेदः is कृष्णः, मघोना।
    The सन्धि-कार्यम् is
    कृष्णस् + मघोना = कृष्णर् + मघोना (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = कृष्णउ + मघोना (6-1-114 हशि च )
    = कृष्णो मघोना (6-1-87 आद् गुणः)

  2. 1. The other form is मघवता। The alternate form is obtained when ‘मघवन्’ gets the तृँ-आदेशः optionally by 6-4-128 मघवा बहुलम्।
    मघवन् + टा (4-1-2 स्वौजसमौट्…) = मघवतृँ + टा (6-4-128 मघवा बहुलम्) = मघवता (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू, 1-3-9 तस्य लोपः)

    2. The synonyms of मेघ: are
    अभ्रम्, वारिवाहः, स्तनयित्नुः, बलाहकः, धाराधरः, जलधरः, तडित्वान् , वारिदः, अम्बुभृत् , घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः। Out of these only अभ्रम् is neuter and the rest are masculine.

    3. अद्य नूतनस्य संवत्सरस्य प्रथमः सोमवारः।

    4.
    विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || 5-18||
    Here the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used in the form शुनि (प्रातिपदिकम् “श्वन्”, सप्तमी-एकवचनम्)
    श्वन् + ङि (4-1-2 स्वौजसमौट्…, now श्वन् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।)) =श् व् अन् + इ = (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = श् उ अन् + इ (6-4-133 श्वयुवमघोनामतद्धिते, 1-1-45 इग्यणः सम्प्रसारणम् – the letter व् is replaced by उ) = शुनि (6-1-108 सम्प्रसारणाच्च)

    5. In मेघगम्भीरया, प्रातिपदिकम् “मेघगम्भीरा” तृतीया-एकवचनम्।

    6. सङ्कीर्तितः -glorified
    मघोना -by Indra
    भगवान् -Lord
    एवम् -thus

    7.d) षष्ठी-एकवचनम्।

    8. The two rules from the “6-1-84 एकः पूर्वपरयोः” अधिकार: that have been used in this example are:
    6-1-87 आद्गुणः।
    6-1-108 सम्प्रसारणाच्च।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics