Home » Example for the day » बबन्ध 3As-लिँट्

बबन्ध 3As-लिँट्

Today we will look at the form बबन्ध 3As-लिँट् from श्रीमद्भागवतम् 11.4.21

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ।। ११-४-२१ ।।

श्रीधर-स्वामि-टीकाहैहयानां कुलस्याप्ययाभार्गवरूपोऽग्निः स रामो दाशरथिः सन्सलङ्कं लङ्कायां स्थितम् । जयति । वर्तमानकालीनोऽवतार इत्यर्थः ।।

Gita Press translation “Descending as Paraśurāma, the fire born of the Bhārgava race for the destruction of the Haihayas, He swept the Kṣatriyas off the surface of the earth thrice seven times. And (in His descent) as Śrī Rāma (the spouse of Sītā) He bridged the ocean and killed the ten-headed demon (Rāvaṇa) and destroyed (his capital) Lañkā. He is (always) victorious everywhere and His fame destroys the sins of the people.”

बबन्ध is derived from the धातुः √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४)

The अकारः at the end of “बन्धँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has उदात्त-स्वरः। Thus √बन्ध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √बन्ध् takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) बन्ध् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) बन्ध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) बन्ध् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) बन्ध् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) बन्ध् बन्ध् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) ब बन्ध् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) बबन्ध ।

Questions:

1. Where has √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) been used in a तिङन्तं पदम् in the last five verses of Chapter Four of the गीता?

2. Can you spot a word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision?

3. Where has 7-3-84 सार्वधातुकार्धधातुकयोः been used in the verse?

4. Which सूत्रम् is used for the आकारादेश: in the form गाम् (प्रातिपदिकम् “गो”, द्वितीया-एकवचनम्)?

5. How would you say this in Sanskrit?
“Lord Vamana bound Bali with the noose of Varuna.” Use the masculine noun “पाश” for “noose.”

6. How would you say this in Sanskrit?
“Directed by Sri Rama, Nala built the bridge.” Use the masculine noun “सेतु” for “bridge” and the adjective प्रातिपदिकम् “आदिष्ट” for “directed.” Use √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to build.”

Easy questions:

1. Can you spot a “याट्”-आगम: in the commentary?

2. Where has 6-4-3 नामि been used in the commentary?


1 Comment

  1. Questions:
    1. Where has √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) been used in a तिङन्तं पदम् in the last five verses of Chapter Four of the गीता?
    Answer: √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) has been used in a तिङन्तं पदम् in the last five verses of Chapter Four of the गीता in the form निबध्नन्ति
    योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्‌ |
    आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || 4-41||

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: is “झि”।
    बन्ध् + लँट् । By 3-2-123 वर्तमाने लट्।
    = बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बन्ध् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = बन्ध् + श्ना + झि । By 3-1-81 क्र्यादिभ्यः श्ना।
    = बन्ध् + ना + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = बध् + ना + झि । By 6-4-24 अनिदितां हल उपधायाः क्ङिति। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.)
    = बध् + ना + अन्ति । By 7-1-3 झोऽन्तः।
    = बध्नन्ति। By 6-4-112 श्नाभ्यस्तयोरातः। (Note: Since the सार्वधातुक-प्रत्यय: “अन्ति” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)
    “नि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
    नि + बध्नन्ति = निबध्नन्ति।

    2. Can you spot a word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision?
    Answer: शप्-प्रत्यय: has taken the लुक् elision in the form अहन् derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).
    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
    हन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हन् + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + त् । By 3-4-100 इतश्च।
    = हन् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हन् + त् । By 2-4-72 अदिप्रभृतिभ्यः शप: – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः
    = अट् हन् + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अहन् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अहन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    3. Where has 7-3-84 सार्वधातुकार्धधातुकयोः been used in the verse?
    Answer: 7-3-84 सार्वधातुकार्धधातुकयोः has been used in the verse in the form जयति derived from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२).
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    जि + लँट् । By 3-2-123 वर्तमाने लट्।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = जे + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = जे + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जयति । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।

    4. Which सूत्रम् is used for the आकारादेश: in the form गाम् (प्रातिपदिकम् “गो”, द्वितीया-एकवचनम्)?
    Answer: The सूत्रम् 6-1-93 औतोऽम्शसोः is used for the आकारादेश: in the form गाम् (प्रातिपदिकम् “गो”, द्वितीया-एकवचनम्)।
    गो + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = गाम् । By 6-1-93 औतोऽम्शसोः, आकारः shall be the single substitute in the place of an ओकारः and the following अकारः of affixes “अम्” and “शस्”

    5. How would you say this in Sanskrit?
    “Lord Vamana bound Bali with the noose of Varuna.” Use the masculine noun “पाश” for “noose.”
    Answer: भगवान् वामनः वरुणस्य पाशेन बलिम् बबन्ध = भगवान् वामनो वरुणस्य पाशेन बलिं बबन्ध।

    6. How would you say this in Sanskrit?
    “Directed by Sri Rama, Nala built the bridge.” Use the masculine noun “सेतु” for “bridge” and the adjective प्रातिपदिकम् “आदिष्ट” for “directed.” Use √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to build.”
    Answer: श्रीरामेण आदिष्टः नलः सेतुम् बबन्ध = श्रीरामेणादिष्टो नलः सेतुं बबन्ध।

    Easy questions:
    1. Can you spot a “याट्”-आगम: in the commentary?
    Answer: A “याट्”-आगम: is seen in the commentary in the form लङ्कायाम् – feminine प्रातिपदिकम् “लङ्का”, सप्तमी-एकवचनम्।
    लङ्का + ङि । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = लङ्का + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः।
    = लङ्का + याट् आम् । By 7-3-113 याडापः – The “ङित्” (having ङकार: as a इत्) affixes following a base ending in an “आप्” affix get the augment “याट्”। As per 1-1-46 आद्यन्तौ टकितौ, the augment attaches to the beginning of the affix.
    = लङ्का + या आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = लङ्कायाम् । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Where has 6-4-3 नामि been used in the commentary?
    Answer: 6-4-3 नामि is used in formation of हैहयानाम् (पुंलिङ्ग-प्रातिपदिकम् “हैहय”, षष्ठी-बहुवचनम्)।
    हैहय + आम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = हैहय + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् – The affix “आम्” takes the augment “नुँट्” when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”। As per 1-1-46 आद्यन्तौ टकितौ, the augment attaches to the beginning of the affix.
    = हैहय + नाम् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हैहयानाम् । By 6-4-3 नामि the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics