Home » Example for the day » जगाद 3As-लिँट्

जगाद 3As-लिँट्

Today we will look at the form जगाद 3As-लिँट् from श्रीमद्भागवतम् 10.85.20

सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै ।
नानातनूर्गगनवद्विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ।। १०-८५-२० ।।

Gita Press translation “O Lord, in the lying-in-chamber You said that, though unborn, You had, as a matter of fact, been manifesting Yourself through us in different pairs each time for defending Your own laws. Like the sky, You assume diverse forms and cast them off, even though You are one and infinite. Who can know the secret of Your wonderful potency – Yogamāyā? All people extensively sing Your glories.”

जगाद is derived from the धातुः √गद् (गदँ व्यक्तायां वाचि १. ५४)

In the धातु-पाठः, the √गद्-धातुः has one इत् letter which is the अकार: following the दकार:। This इत् letter has उदात्त-स्वरः। Hence, the √गद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्ययाः। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √गद्-धातुः, in कर्तरि प्रयोगः, will take the परस्मैपद-प्रत्ययाः by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) गद् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) गद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) गद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) गद् गद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) ग गद् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गद् + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) जगाद । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. In the last ten verses of Chapter Nine of the गीता, where has 7-4-62 कुहोश्चुः (used in step 8 of the example) been used?

2. Where else (besides in जगाद) has 7-4-62 कुहोश्चुः been used in the verse?

3. Why is there no “नुँम्”-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form विदधत् (प्रातिपदिकम् “विदधत्”, पुंलिङ्गे प्रथमा-एकवचनम्)?

4. Can you spot a “णल्”-प्रत्यय: in the verse?

5. How would you say this in Sanskrit?
“Sri Krishna said to Arjuna that ‘You should not lament.'” Use the अव्ययम् “इति” as an end-quote. Take the translation of ‘You should not lament’ directly from Chapter Two of the गीता।

6. How would you say this in Sanskrit?
“Pierced by Sri Rama’s arrow, Ravana fell on the ground.” Use the adjective “विद्ध” for “pierced” and (a लिँट् form) of √पत् (पतॢँ गतौ १. ९७९) for “to fall.”

Easy questions:

1. Where has 6-4-134 अल्लोपोऽनः been used in the verse?

2. In the verse, can you spot a word which is a (short) alternate form for आवाम् (प्रातिपदिकम् “अस्मद्”, द्वितीया-द्विवचनम्)?


1 Comment

  1. Questions:

    1. In the last ten verses of Chapter Nine of the गीता, where has 7-4-62 कुहोश्चुः (used in step 8 of the example) been used?
    Answer: 7-4-62 कुहोश्चुः has been used in the form “जुहोषि” (लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्)। जुहोषि is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १).
    यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |
    यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् || 9-27||
    हु + लँट् । By 3-2-123 वर्तमाने लट्।
    = हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हु + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = हु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = हु + शप् + सि । By 3-1-68 कर्तरि शप्।
    = हु + सि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हु + हु + सि । By 6-1-10 श्लौ।
    = झु + हु + सि । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झु हो सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = झु हो + षि । By 8-3-59 आदेशप्रत्यययोः, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
    = जुहोषि । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. Where else (besides in जगाद) has 7-4-62 कुहोश्चुः been used in the verse?
    Answer: In the verse, 7-4-62 कुहोश्चुः is also used in the form जहासि derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९). In “ओँहाक्” the beginning ओकार: is a इत् letter by 1-3-2 उपदेशेऽजनुनासिक इत् and the ending ककारः is a इत् letter by 1-3-3 हलन्त्यम्। Both disappear by 1-3-9 तस्य लोपः।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    हा + लँट् । By 3-2-123 वर्तमाने लट्।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + शप् + सि । By 3-1-68 कर्तरि शप्।
    = हा सि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा + हा + सि । By 6-1-10 श्लौ।
    = झा + हा + सि । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ + हा + सि । By 7-4-59 ह्रस्वः।
    = जहासि । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    3. Why is there no “नुँम्”-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form विदधत् (प्रातिपदिकम् “विदधत्”, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: “विदधत्” is शतृँ-प्रत्ययान्त-शब्दः derived from धा-धातु: with the उपसर्ग: “वि”। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः)। There is no “नुँम्”-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form विदधत् (प्रातिपदिकम् “विदधत्”, पुंलिङ्गे प्रथमा-एकवचनम्) because of the निषेध-सूत्रम् 7-1-78 न अभ्यस्ताच् छतुः, the “शतृँ” affix that follows an अभ्यस्तम् (ref 6-1-5 उभे अभ्यस्तम्) does not get the नुँम् augment.
    विदधत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = विदधत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। 7-1-78 न अभ्यस्ताच् छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः।
    = विदधत् । सकारलोप: by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    4. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: A “णल्”-प्रत्यय: in the verse is seen in the form वेद derived from the धातुः √विद् (विदँ ज्ञाने, अदादि-गणः, धातु-पाठः २. ५९). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद् + णल् । By 3-4-83 विदो लटो वा, the affixes (“तिप्”, “तस्” etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९) optionally get the nine affixes “णल्”, “अतुस्” etc., as replacements respectively.
    Note: The nine परस्मैपद-प्रत्यया: [“तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्”, “मस्”] of लँट् optionally get “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व”, “म” as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively.
    “णल्” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = विद् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + अ । By 3-1-68 कर्तरि शप्।
    = विद् + अ । By 2-4-72 अदिप्रभृतिभ्यः शप।
    = वेद । By 7-3-86 पुगन्तलघूपधस्य च।

    5. How would you say this in Sanskrit?
    “Sri Krishna said to Arjuna that ‘You should not lament.’” Use the अव्ययम् “इति” as an end-quote. Take the translation of ‘You should not lament’ directly from Chapter Two of the गीता।
    Answer: न त्वं शोचितुम् अर्हसि इति श्रीकृष्ण: अर्जुनम् जगाद = न त्वं शोचितुमर्हसीति श्रीकृष्णोऽर्जुनं जगाद।

    6. How would you say this in Sanskrit?
    “Pierced by Sri Rama’s arrow, Ravana fell on the ground.” Use the adjective “विद्ध” for “pierced” and (a लिँट् form) of √पत् (पतॢँ गतौ १. ९७९) for “to fall.”
    Answer: श्रीरामस्य बाणेन विद्धः रावणः भूमौ पपात = श्रीरामस्य बाणेन विद्धो रावणो भूमौ पपात।

    Easy questions:
    1. Where has 6-4-134 अल्लोपोऽनः been used in the verse?
    Answer: 6-4-134 अल्लोपोऽनः has been used in the verse in the form भूम्न: (पुंलिङ्ग-प्रातिपदिकम् ‘भूमन्’, षष्ठी-एकवचनम्)।
    भूमन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = भूम् अन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = भूम्नस् । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in “अन्” then the अकारः of the “अन्” is elided.
    = भूम्न: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verse, can you spot a word which is a (short) alternate form for आवाम् (प्रातिपदिकम् “अस्मद्”, द्वितीया-द्विवचनम्)?
    Answer: नौ is the word which is a (short) alternate form for आवाम् (प्रातिपदिकम् “अस्मद्”, द्वितीया-द्विवचनम्)।
    नौ is prescribed by 8-1-20 युष्मदस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर्वान्नावौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with an affix of the second, fourth or sixth case, get “वाम्” and “नौ” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् (in this example “अज:”) in the same sentence preceding “युष्मद्” or “अस्मद्”।
    2. “युष्मद्” or “अस्मद्” is not at the beginning of a metrical पाद:।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics