Home » Example for the day » त्वरयन्ति 3Ap-लँट्

त्वरयन्ति 3Ap-लँट्

Today we will look at the form त्वरयन्ति 3Ap-लँट् from श्रीमद्भागवतम् 10.39.27

अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः ।
गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ।। १०-३९-२७ ।।

Gita Press translation “Śrī Kṛṣṇa (whose mind is altogether devoid of the moisture of love) is (already) comfortably seated in the chariot and, following Him, these arrogant Gopas in their bullock-carts are urging Akrūra to make haste. (On top of it) the aged ones have grown indifferent (do not interfere). And fate too is working against us today!””

त्वरयन्ति is a causative form derived from the धातुः √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४)

The “ञि” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The आकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Both take लोप: by 1-3-9 तस्य लोपः

त्वर् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= त्वर् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= त्वार् + इ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
= त्वरि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”। Note: Any verbal root belonging to one of the following two special sections of the धातु-पाठ: is considered as a मित् (having मकार: as an इत्)।
1. Beginning with √घट् (घटँ चेष्टायाम् १. ८६७) and ending with √फण् (फणँ गतौ १. ९५५)
2. Beginning with √ज्ञप् (ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु १०. ११८) and ending with √चि (चिञ् चयने १०. १२४).
√त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) belongs to the first group.

“त्वरि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) त्वरि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) त्वरि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) त्वरि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) त्वरि + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) त्वरि + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) त्वरे + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) त्वरे + अ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) त्वरय + अन्ति । By 6-1-78 एचोऽयवायावः

(9) त्वरयन्ति । एकादेश: by 6-1-97 अतो गुणे

Questions:

1. In the first ten verses of Chapter Fifteen of the गीता, can you spot a तिङन्तं पदम् in which the णिच्-प्रत्यय: has been used?

2. Where else (besides in त्वरयन्ति) has the शप्-प्रत्यय: been used in the verse?

3. Where has 8-2-81 एत ईद्बहुवचने been used in the verse?

4. Can you spot a सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in “स्”) in the verse?

5. How would you say this in Sanskrit?
“Why do you make me rush?” Use the अव्ययम् “कस्मात्” for “why” and √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) in the causative for “to make rush.”

6. Use some words from the verse to construct the following sentence in Sanskrit:
“Even though fate is working against me today, still I’m not worried.” Use the combination of indeclinables यदि + अपि = यद्यपि for “even though” and तथा + अपि = तथापि for “still.” Use the adjective (compound) प्रातिपदिकम् “चिन्ताकुल” for “worried.”

Easy questions:

1. Which word used in the verse is a short (alternate) form for अस्माकम् (षष्ठी-बहुवचनम् of the प्रातिपदिकम् “अस्मद्”)?

2. Why did 6-1-101 अकः सवर्णे दीर्घः not apply between गोपा अनोभिः?


1 Comment

  1. Questions:
    1. In the first ten verses of Chapter Fifteen of the गीता, can you spot a तिङन्तं पदम् in which the णिच्-प्रत्यय: has been used?
    Answer: In the first ten verses of Chapter Fifteen of the गीता, a तिङन्तं पदम् in which the णिच्-प्रत्यय: has been used is the causative form भासयते derived from the धातुः √भास् (भासृँ दीप्तौ १. ७११). The ऋकार: in “भासृँ” is an इत् letter by 1-3-2 उपदेशेऽजनुनासिक इत् and gets elided by 1-3-9 तस्य लोपः।
    न तद्भासयते सूर्यो न शशाङ्को न पावकः |
    यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || 15-6||

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    भास् + णिच् । By 3-1-26 हेतुमति च।
    = भास् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भासि । “भासि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भासि + लँट् । By 3-2-123 वर्तमाने लट्।
    = भासि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भासि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-74 णिचश्च।
    = भासि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भासि + शप् + ते । By 3-1-68 कर्तरि शप्।
    = भासि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भासे + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भासयते । By 6-1-78 एचोऽयवायावः।

    2. Where else (besides in त्वरयन्ति) has the शप्-प्रत्यय: been used in the verse?
    Answer: The शप्-प्रत्यय: has been used in the verse in the form ईहते derived from the धातुः √ईह् (ईहँ चेष्टायाम् १. ७१९). The ending अकारः in “ईहँ” is an इत् letter by 1-3-2 उपदेशेऽजनुनासिक इत् and gets elided by 1-3-9 तस्य लोपः।
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।
    ईह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ईह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ईह् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = ईह् + शप् + ते । By 3-1-68 कर्तरि शप्। Note: The उपधा (ईकार:) of the अङ्गम् does not take गुण: (एकार:) by 7-3-86 पुगन्तलघूपधस्य च because the ईकार: does not have the लघु-सञ्ज्ञा।
    = ईह् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ईहते।

    3. Where has 8-2-81 एत ईद्बहुवचने been used in the verse?
    Answer: 8-2-81 एत ईद्बहुवचने has been used in the formation of अमी (सर्वनाम-प्रातिपदिकम् “अदस्”)। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्।
    अदस् + जस् । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = अद अ + जस् । By 7-2-102 त्यदादीनामः।
    = अद + जस् । By 6-1-97 अतो गुणे।
    = अद + शी । By 7-1-17 जसः शी।
    = अद + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अदे । गुणादेशः by 6-1-87 आद्गुणः।
    = अमी । By 8-2-81 एत ईद्बहुवचने, in the plural, the ईकार: is substituted in place of the एकार: that follows the दकार: of “अदस्” and the दकार: gets substituted by a मकार:

    4. Can you spot a सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in “स्”) in the verse?
    Answer: A सकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in “स्”) in the verse is the नपुंसकलिङ्ग-प्रातिपदिकम् “अनस्” used in the form अनोभिः। The विवक्षा here is तृतीया-बहुवचनम्।
    अनस् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा…..। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of the भिस्-प्रत्यय: from getting the इत्-सञ्ज्ञा। the अङ्गम् “अनस्” gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने। This allows 8-2-66 to apply in the next step.
    = अनरुँ + भिस् । “रुँ”-आदेशः by 8-2-66 ससजुषो रुः।
    = अन उ + भिस् । By 6-1-114 हशि च, when the letter “रुँ” is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।
    = अनोभिस् । By 6-1-87 आद्गुणः।
    = अनोभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. How would you say this in Sanskrit?
    “Why do you make me rush?” Use the अव्ययम् “कस्मात्” for “why” and √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) in the causative for “to make rush.”
    Answer: कस्मात् माम् त्वरयसि = कस्मान् मां त्वरयसि ।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “Even though fate is working against me today, still I’m not worried.” Use the combination of indeclinables यदि + अपि = यद्यपि for “even though” and तथा + अपि = तथापि for “still.” Use the adjective (compound) प्रातिपदिकम् “चिन्ताकुल” for “worried.”
    Answer: यद्यपि अद्य दैवम् मम प्रतिकूलम् ईहते तथापि अहम् चिन्ताकुलः/चिन्ताकुला न अस्मि = यद्यप्यद्य दैवं मम प्रतिकूलमीहते तथाप्यहं चिन्ताकुलो/चिन्ताकुला नास्मि।

    Easy questions:
    1. Which word used in the verse is a short (alternate) form for अस्माकम् (षष्ठी-बहुवचनम् of the प्रातिपदिकम् “अस्मद्”)?
    Answer: In the verse, नः is a short (alternate) form for अस्माकम् (षष्ठी-बहुवचनम् of the प्रातिपदिकम् “अस्मद्”)। The relevant सूत्रम् is 8-1-21 बहुवचने वस्नसौ – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् (in the present example, “च”) in the same sentence preceding “युष्मद्” or “अस्मद्”।
    2. “युष्मद्” or “अस्मद्” is not at the beginning of a metrical पाद:।

    2. Why did 6-1-101 अकः सवर्णे दीर्घः not apply between गोपा अनोभिः?
    Answer: 6-1-101 अकः सवर्णे दीर्घः does not apply between गोपा अनोभिः because of 8-2-1 पूर्वत्रासिद्धम्। Steps are as follows:
    गोपास् + अनोभिः।
    = गोपारुँ + अनोभिः। By 8-2-66 ससजुषो रुः।
    = गोपाय् + अनोभिः। By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = गोपा + अनोभिः। By 8-3-19 लोपः शाकल्यस्य। This dropping of the letter “य्” which happens in the त्रिपादी section (the last three quarters of the अष्टाध्यायी) is not seen by the rule 6-1-101 अकः सवर्णे दीर्घः which is in the सपादसप्ताध्यायी section. (The सपादसप्ताध्यायी includes the first seven chapters and the first quarter of chapter eight of the अष्टाध्यायी)। Hence 6-1-101 अकः सवर्णे दीर्घः does not apply. Final form is गोपा अनोभिः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics