Home » Example for the day » ब्रूयाम् 1As-विधिलिँङ्

ब्रूयाम् 1As-विधिलिँङ्

Today we will look at the form ब्रूयाम् 1As-विधिलिँङ्र् from श्रीमद्वाल्मीकि-रामायणम् 2-52-38.

यदहं नोपचारेण ब्रूयां स्नेहादविक्लवम् |
भक्तिमानिति तत् तावद् वाक्यं त्वं क्षन्तुमर्हसि || २-५२-३८ ||

Gita Press translation “If I speak to you in an unfaltering tone due to affection and do not speak with reverence (which is due to you as my master), you ought in fact to forgive my mode of speech, considering me as full of devotion (to you) .”

ब्रूयाम् is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is उत्तम-पुरुषः,एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) ब्रू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ब्रू + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) ब्रू + यासुट् अम् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्‍मैपद-प्रत्यया: of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:। The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) ब्रू + शप् + यास् अम् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ब्रू + यास् अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) ब्रू + या अम् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) ब्रूयाम् । By 6-1-101 अकः सवर्णे दीर्घः, when an अक् letter is followed by a सवर्ण-अच् letter then in place of these two there is a single substitute of a long (अच्) letter.

Questions:

1. Where is √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) used in a तिङन्तं पदम् for the first time in the गीता?

2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

3. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

4. Can you spot the शप्-प्रत्यय: in the verse?

5. Why didn’t the ending नकार: of भक्तिमान् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

6. Use some words from the verse to construct the following sentence in Sanskrit:
“You ought to forgive my offence.” Use the masculine प्रातिपदिकम् “अपराध” for “offence.”

Easy questions:

1. Which सूत्रम् was used to get न + उपचारेण = नोपचारेण?

2. Can you spot two places where 7-1-12 टाङसिङसामिनात्स्याः has been used?


1 Comment

  1. Questions:
    1. Where is √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) used in a तिङन्तं पदम् for the first time in the गीता?
    Answer: √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) is used in a तिङन्तं पदम् for the first time as अब्रवीत् in verse two of chapter one.
    सञ्जय उवाच |
    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
    आचार्यमुपसंगम्य राजा वचनमब्रवीत् || 1-2||
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रू + त् । By 3-4-100 इतश्च।
    ब्रू + शप् + त् । By 3-1-68 कर्तरि शप्।
    ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, 1-1-46 आद्यन्तौ टकितौ।
    ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    ब्रव् + ईत् । अव्-आदेशः by 6-1-78 एचोऽयवायावः ।
    अट् ब्रव् + ईत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?
    Answer: Only the single word भक्तिमान् is in the quotation. “भक्तिमान्” इति ।

    3. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would be ब्रुवीय
    ब्रू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रू + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    ब्रू + अ । By 3-4-106 इटोऽत्, the affix इट् of लिँङ् is replaced by अकार:।
    ब्रू + सीयुट् अ । By 3-4-102 लिङस्सीयुट्।
    ब्रू + सीय् अ । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    ब्रू + शप् + सीय् अ । By 3-1-68 कर्तरि शप्।
    ब्रू + सीय् अ । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    ब्रू + ई य् अ । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    ब्र् उवँङ् + ई य् अ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ।
    ब्र् उव् + ई य् अ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रुवीय।

    4. Can you spot the शप्-प्रत्यय: in the verse?
    Answer: The शप्-प्रत्यय: is used in the formation of अर्हसि
    अर्हसि is derived from the धातुः √अर्ह् (भ्वादि-गणः, अर्हँ पूजायाम्, धातु-पाठः #१. ८४१)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    अर्ह + लँट् । By 3-2-123 वर्तमाने लट्।
    अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अर्ह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    अर्ह् + शप् + सिप् । By 3-1-68 कर्तरि शप्।
    अर्ह् + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    अर्हसि।

    5. Why didn’t the ending नकार: of भक्तिमान् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: नकार-लोप: of भक्तिमान् as per 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-1 पूर्वत्र असिद्धम् । The प्रातिपदिकम् is “भक्तिमत्” which ends in the मतुँप्-प्रत्यय:। विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    भक्तिमत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा….।
    भक्तिमात् + स्। 6-4-14 अत्वसन्तस्य च अधातोः, 1-3-2 उपदेशेऽजनुनासिक इत्।
    भक्तिमा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    भक्तिमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    भक्तिमान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, भक्तिमान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    भक्तिमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भक्तिमान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “You ought to forgive my offence.” Use the masculine प्रातिपदिकम् “अपराध” for “offence.”
    Answer: मम अपराधम् क्षन्तुम् अर्हसि = ममापराधं क्षन्तुमर्हसि ।

    Easy questions:
    1. Which सूत्रम् was used to get न + उपचारेण = नोपचारेण?
    Answer: The सूत्रम् 6-1-87 आद्गुणः was used to get न + उपचारेण = नोपचारेण।

    2. Can you spot two places where 7-1-12 टाङसिङसामिनात्स्याः has been used?
    Answer: The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः has been used in the formation of उपचारेण (पुंलिङ्ग-प्रातिपदिकम् “उपचार”, तृतीया-एकवचनम्) and स्नेहात् (पुंलिङ्ग-प्रातिपदिकम् “स्नेह”, पञ्चमी-एकवचनम्)।
    उपचार+ टा (4-1-2 स्वौजसमौट्…)
    उपचार + इन (7-1-12 टाङसिङसामिनात्स्याः, following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य)
    उपचारेन (6-1-87 आद्गुणः)
    उपचारेण (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)।

    स्नेह + ङसिँ (4-1-2 स्वौजसमौट्…)
    स्नेह आत् (7-1-12 टाङसिङसामिनात्स्याः)
    स्नेहात् (6-1-101 अकः सवर्णे दीर्घः)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics