Home » Example for the day » आत्थ 2As-लँट्

आत्थ 2As-लँट्

Today we will look at the form आत्थ 2As-लँट् from श्रीमद्भागवतम् Sb4-20-30.

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् ।
वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ।। ४-२०-३०।।

Gita Press translation – The words “Ask (of Me) a boon (of your choice)” that You (just) addressed to me, engaged in worshipping You (in a disinterested spirit), I reckon as intended to delude the creatures (of the world). If the people were not bound by the cords of Your speech (the Veda), wherefore should they take to action (with interested motives) under a spell of delusion?

आत्थ is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) ब्रू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) आह् + थल् । by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः , the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम् , the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।

(5) आह् + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) आह् + शप् + थ । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) आह् + थ । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) आथ् + थ । By 8-2-35 आहस्थः, the हकारः of the verbal form “आह्” gets थकारः as the replacement when followed by a letter of the झल्-प्रत्याहारः।

(9) आत्थ । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. Where has आत्थ been used in the गीता?

2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

3. What would be the other (optional) final form in this example?

4. Commenting on the सूत्रम् 8-2-35 आहस्थः, the काशिका clarifies – आदेशान्तरकरणं “८-२-४० झषस्तथोर्धोऽधः” इत्यस्य निवृत्त्यर्थम्। Please explain. (Why didn’t पाणिनि: just use the अनुवृत्ति: of “ध:” which was easily available from the prior सूत्रम् 8-2-34 नहो धः? Couldn’t we use 8-4-55 खरि च to replace the धकार: with a तकार: and get the same final form आत्थ? Then what was the need to prescribe a different थकारादेश:?)

5. Further commenting on the सूत्रम् 8-2-35 आहस्थः, the काशिका says झलि इत्येव, आह। Please explain.

6. How would you say this in Sanskrit?
“Speak with confidence.” Use अविशङ्कम् as an adverb for “with confidence” (literally, “without doubt/hesitation.”)

Easy questions:

1. Can you spot the तिप्-प्रत्यय: in the verse?

2. Which अव्ययम् has been translated to “if”?


1 Comment

  1. Questions:
    1. Where has आत्थ been used in the गीता?
    Answer: एवमेतद् यथात्थ त्वमात्मानं परमेश्वर |
    द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || 11-3||
    (यथा + आत्थ = यथात्थ) by 6-1-101 अकः सवर्णे दीर्घः।

    2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?
    Answer: The quotation begin at वरम् and ends at वृणीष्व । “वरं वृणीष्व” इति ।

    3. What would be the other (optional) final form in this example?
    Answer: When the optional “थल्”-आदेश: (by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः in step 4) is not done, the other final form would be ब्रवीषि
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।। ‘सिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    ब्रू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रू + शप् + सि । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    ब्रू + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    ब्रू + ईट् सि। By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. 1-1-46 आद्यन्तौ टकितौ।
    ब्रू + ई सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ब्रो + ई सि । By 7-3-84 सार्वधातुकार्धधातुकयो।
    ब्रवी सि । By 6-1-78 एचोऽयवायावः।
    ब्रवीषि । By 8-3-59 आदेशप्रत्यययोः।

    4. Commenting on the सूत्रम् 8-2-35 आहस्थः, the काशिका clarifies – आदेशान्तरकरणं “८-२-४० झषस्तथोर्धोऽधः” इत्यस्य निवृत्त्यर्थम्। Please explain. (Why didn’t पाणिनि: just use the अनुवृत्ति: of “ध:” which was easily available from the prior सूत्रम् 8-2-34 नहो धः? Couldn’t we use 8-4-55 खरि च to replace the धकार: with a तकार: and get the same final form आत्थ? Then what was the need to prescribe a different थकारादेश:?)
    Answer: In order to prevent (निवृत्त्यर्थम्) the सूत्रम् “8-2-40 झषस्तथोर्धोऽधः” from applying, पाणिनि: did not use the अनुवृत्ति: of “ध:” which was easily available. If पाणिनि: has just used the अनुवृत्ति: of “ध:”, then in step 8 of this example we would have had आध् + थ। Now before 8-4-55 खरि च could apply, 8-2-40 झषस्तथोर्धोऽधः would have applied resulting in the undesirable situation of आध् + ध। So पाणिनि: had no choice but to prescribe a different आदेश: (थकार:)। This is what is meant by आदेशान्तरकरणम्।

    5. Further commenting on the सूत्रम् 8-2-35 आहस्थः, the काशिका says झलि इत्येव, आह। Please explain.
    Answer: “झलि इत्येव” means that the सूत्रम् 8-2-35 आहस्थः only applies when there is a झल् letter following “आह्”। So for example, in the form आह, 8-2-35 does not apply. आह is formed from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) and the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। The सूत्रम् 8-2-35 आहस्थः cannot be applied after step 7 as आह् is followed by an अकारः which does not belong to झल्-प्रत्याहारः।
    (1) ब्रू + लँट् । By 3-2-123 वर्तमाने लट्
    (2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (4) आह् + णल् । by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः , the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम् , the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।
    (5) आह् + शप् + णल् । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (6) आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    (7) आह् + अ। अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (8) आह।

    6. How would you say this in Sanskrit?
    “Speak with confidence.” Use अविशङ्कम् as an adverb for “with confidence” (literally, “without doubt/hesitation.”)
    Answer: अविशङ्कम् ब्रूहि = अविशङ्कं ब्रूहि।

    Easy questions:
    1. Can you spot the तिप्-प्रत्यय: in the verse?
    Answer: The तिप्-प्रत्यय: is used in the formation of करोति from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः एकवचनम्।
    Since डुकृञ् has ञकार: as an इत्, it is उभयपदी as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले । In this example, it has taken a परस्मैपद-प्रत्यय:।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। ‘तिप् gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    कृ + उ + ति । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    कर् + ओ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    करोति ।

    2. Which अव्ययम् has been translated to “if”?
    Answer: अव्ययम् “यदि” has been translated to “if”. The अव्ययम् “यदि” is considered to belong to the चादि-गणः referenced in 1-4-57 चादयोऽसत्त्वे। This is because चादि-गणः is an आकृति-गणः। The terms in the चादि-गणः are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

Topics