Home » Example for the day » जुहोति 3As-लँट्

जुहोति 3As-लँट्

Today we will look at the form जुहोति 3As-लँट् from श्रीमद्भागवतम् Sb3-29-22.

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ।। ३-२९-२२ ।।

Gita Press translation “Ignoring Me, the Supreme Ruler, the Self present in all living beings, he who stupidly resorts to idol-worship alone throws oblations into the ashes.”

जुहोति is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १)

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √हु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) हु + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) हु + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(7) हु + हु + ति । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(8) झु + हु + ति । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

(9) झु हो ति । By 7-3-84 सार्वधातुकाऽर्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) जुहोति । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) been used with लँट् in the last ten verses of Chapter 9 of the गीता?

2. In which other (besides 6-1-10 श्लौ and 2-4-75 जुहोत्यादिभ्यः श्लुः) सूत्रम् (that we have studied) does पाणिनि: mention the term “श्लु”?

3. पाणिनि: prescribes द्वित्वम् (duplication) in two sections in the अष्टाध्यायी – one is from 6-1-1 to 6-1-12 and the other is from 8-1-1 to 8-1-15. The term “अभ्यास:” (defined by 6-1-4 पूर्वोऽभ्यासः) applied to which section?
i. Only to the section from 6-1-1 to 6-1-12
ii. Only to the section from 8-1-1 to 8-1-15
iii. To both sections – from 6-1-1 to 6-1-12 and from 8-1-1 to 8-1-15
iv. Neither to the section from 6-1-1 to 6-1-12 nor to the section from 8-1-1 to 8-1-15.

4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?

5. With regard to the form भस्मनि (नपुंसकलिङ्ग-प्रातिपदिकम् “भस्मन्”, सप्तमी-एकवचनम्) will there be an optional form by 6-4-136 विभाषा ङिश्योः?

6. How would you say this in Sanskrit?
“I remember only a part of the answer.” Use the masculine (compound) प्रादिपदिकम् “एकदेश” for “part” and the धातु: √स्मृ (स्मृ चिन्तायाम् १. १०८२) for “to remember.”

Easy questions:

1. Where has 7-2-106 तदोः सः सावनन्त्ययोः been used in the verse?

2. Which सूत्रम् was used to do the “आत्”-आदेश: in place of the ङसिँ-प्रत्यय: in the form मौढ्यात् (नपुंसकलिङ्ग-प्रातिपदिकम् “मौढ्य”, पञ्चमी-एकवचनम्)?


1 Comment

  1. Questions:
    1. Where has √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) been used with लँट् in the last ten verses of Chapter 9 of the गीता?
    Answer: √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, धातु-पाठः #३. १) has been used in the form “जुहोषि” (लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्)।
    यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |
    यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् || 9-27||
    हु + लँट् । By 3-2-123 वर्तमाने लट्।
    हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    हु + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    हु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    हु + शप् + सि । By 3-1-68 कर्तरि शप्।.
    हु + सि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    हु + हु + सि । By 6-1-10 श्लौ।
    झु + हु + सि । By 7-4-62 कुहोश्चुः।
    झु हो सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    झु हो + षि । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
    जुहोषि । By 8-4-54 अभ्यासे चर्च , 1-1-50 स्थानेऽन्तरतमः।

    2. In which other (besides 6-1-10 श्लौ and 2-4-75 जुहोत्यादिभ्यः श्लुः) सूत्रम् (that we have studied) does पाणिनि: mention the term “श्लु”?
    Answer: पाणिनि: mention the term “श्लु” in the सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः, the elisions of affixes that are done using the words लुक्, श्लु and लुप् get these words as their names, respectively.

    3. पाणिनि: prescribes द्वित्वम् (duplication) in two sections in the अष्टाध्यायी – one is from 6-1-1 to 6-1-12 and the other is from 8-1-1 to 8-1-15. The term “अभ्यास:” (defined by 6-1-4 पूर्वोऽभ्यासः) applied to which section?
    i. Only to the section from 6-1-1 to 6-1-12
    ii. Only to the section from 8-1-1 to 8-1-15
    iii. To both sections – from 6-1-1 to 6-1-12 and from 8-1-1 to 8-1-15
    iv. Neither to the section from 6-1-1 to 6-1-12 nor to the section from 8-1-1 to 8-1-15.
    Answer: i. Only to the section from 6-1-1 to 6-1-12
    The “वृत्तिः” of 6-1-4 पूर्वोऽभ्यासः says “अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्”। “अत्र ये द्वे विहिते” means that this अभ्याससञ्ज्ञा is only for this षाष्ठद्वित्वप्रकरणम् (6-1-1 एकाचो द्वे प्रथमस्य to 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च) and not for 8-1-1 सर्वस्य द्वे to 8-1-15 द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।

    4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?
    Answer: The सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे has been used in the formation of भजते from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ ). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    In the धातु-पाठः, the √भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √भज्-धातुः is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    भज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    भज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    भज् + शप् + ते । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    भज् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    भजते ।

    5. With regard to the form भस्मनि (नपुंसकलिङ्ग-प्रातिपदिकम् “भस्मन्”, सप्तमी-एकवचनम्) will there be an optional form by 6-4-136 विभाषा ङिश्योः?
    Answer: There will be no optional form by 6-4-136 विभाषा ङिश्योः (The अकारः of the अन् in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”।) because of the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्। The प्रातिपदिकम् in भस्मनि is “भस्मन्” । By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 न संयोगाद्वमन्तात् is निषेध-सूत्रम् to 6-4-134 अल्लोपोऽनः। In this example, we have the conjunct “स्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् stops 6-4-134 अल्लोपोऽनः।
    भस्मन् + ङि । 4-1-2 स्वौजसमौट्छष्टा…
    भस्मन् + इ । 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः । अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् ।
    भस्मनि । 6-4-137 न संयोगाद्वमन्तात् stops 6-4-134 अल्लोपोऽनः।

    6. How would you say this in Sanskrit?
    “I remember only a part of the answer.” Use the masculine (compound) प्रादिपदिकम् “एकदेश” for “part” and the धातु: √स्मृ (स्मृ चिन्तायाम् १. १०८२) for “to remember.”
    Answer: अहम् उत्तरस्य एकदेशम् एव स्मरामि । = अहमुत्तरस्यैकदेशमेव स्मरामि ।
    Note: अहम् can be left out of the sentence because the subject of स्मरामि can only be अहम्।
    उत्तरस्यैकदेशमेव स्मरामि ।

    Easy questions:
    1. Where has 7-2-106 तदोः सः सावनन्त्ययोः been used in the verse?
    Answer: The सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः is used in the formation of “सः” (प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    तद् + सुँ ।
    त अ + सुँ । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अ (पररूपम्) as एकादेशः ।
    त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः, when the affix सुँ follows, the तकारः or दकारः belonging to any pronoun (सर्वनाम-शब्द:) starting with त्यद् and ending with द्वि, gets सकारः as a replacement as long as the तकारः or दकारः does not occur at the end of the pronoun.
    सः । रुँत्व-विसर्गौ, 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. Which सूत्रम् was used to do the “आत्”-आदेश: in place of the ङसिँ-प्रत्यय: in the form मौढ्यात् (नपुंसकलिङ्ग-प्रातिपदिकम् “मौढ्य”, पञ्चमी-एकवचनम्)?
    Answer: The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः was used to do the “आत्”-आदेश: in place of the ङसिँ-प्रत्यय: in the form मौढ्यात्।
    मौढ्य + ङसिँ । 4-1-2 स्वौजसमौट्छष्टा….
    मौढ्य + आत् । By 7-1-12 टाङसिङसामिनात्स्याः, following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य ।। 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of आत् from getting the इत्सञ्ज्ञा।
    मौढ्यात् । 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

Topics