Home » Example for the day » असि 2As-लँट्

असि 2As-लँट्

Today we will look at the form असि 2As-लँट् from श्रीमद्भागवतम् 10-51-35.

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।
हतौजसो महाभाग माननीयोऽसि देहिनाम् ।। १०-५१-३५ ।।

Translation “Dazzled by Your unbearable effulgence, we are unable to look at You for a long time, O highly blessed One! (All the same we can easily perceive that) You are worthy to be honored by (all) embodied souls.”

असि is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + शप् + सि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

Questions:

1. Where has असि been used in Chapter 16 of the गीता?

2. In which सूत्रम् used in the steps of this example has the श्तिप्-प्रत्यय: been used?

3. Why didn’t the इकार: in the form देहिनाम् get the दीर्घादेश: (elongation) by the सूत्रम् 6-4-3 नामि?

4. Why didn’t the सूत्रम् 6-4-111 श्नसोरल्लोपः apply in this example? (Which condition was not satisfied?)

5. How would you say this in Sanskrit?
“What is the speciality of this place?” Use the neuter प्रातिपदिकम् “वैशिष्ट्य” for “speciality.”

6. How would you say this in Sanskrit?
“You are the best among all the students.” Use the adjective प्रातिपदिकम् “उत्तम” for “best.”

Easy questions:

1. Where has the युष्मद्-प्रातिपदिकम् been used in the verse?

2. Which सूत्रम् was used to replace the नकार: by a णकार: in the form अविषह्येण?


1 Comment

  1. Questions:
    1. Where has असि been used in Chapter 16 of the गीता?
    Answer: दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव || 16-5||
    दैवीमभिजातोऽसि = दैवीम् + अभिजातः + असि।

    2. In which सूत्रम् used in the steps of this example has the श्तिप्-प्रत्यय: been used?
    Answer: The श्तिप्-प्रत्यय: has been used in the सूत्रम् 7-4-50 तासस्त्योर्लोपः which has been used in step 7. By the वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् under 3-3-108 रोगाऽख्यायं ण्वुल् बहुलम्, the affix “इक्” as also the affix “श्तिप्” may be used by पाणिनि: to make reference to a धातु: (verbal root.) In the सूत्रम् 7-4-50 तासस्त्योर्लोपः, “अस्ति” is used to refer to the धातु: √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
    अस् + श्तिप् । 3-3-108 वार्त्तिकम् । श्तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    अस् + शप् + श्तिप् । 3-1-68 कर्तरि शप् ।
    अस् + श्तिप् । 2-4-72 अदिप्रभृतिभ्यः शपः ।
    अस् + ति । 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    अस्ति ।

    3. Why didn’t the इकार: in the form देहिनाम् get the दीर्घादेश: (elongation) by the सूत्रम् 6-4-3 नामि?
    Answer: देहिनाम् (षष्ठी बहुवचनम् ) is formed from the प्रातिपदिकम् “देहिन्” । The इकार: in the form देहिनाम् does not get the दीर्घादेश: (elongation) by the सूत्रम् 6-4-3 नामि (the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”) because the अङ्गम् “देहिन्” does not end in a vowel (ends in नकारः) and the प्रत्यय: which follows is “आम्” and not “नाम्”।
    देहिन् + आम् (4-1-2 स्वौजसमौट्छष्टा…।)
    = देहिनाम्।

    4. Why didn’t the सूत्रम् 6-4-111 श्नसोरल्लोपः apply in this example? (Which condition was not satisfied?)
    Answer: सूत्रम् 6-4-111 श्नसोरल्लोपः (the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।) did not apply here because the प्रत्यय: “सिप्” is neither कित् nor ङित् । (Since “सिप्” is a पित्-प्रत्यय:, 1-2-4 सार्वधातुकमपित् does not apply. Hence “सिप्” does not become ङित्-वत्।)

    5. How would you say this in Sanskrit?
    “What is the speciality of this place?” Use the neuter प्रातिपदिकम् “वैशिष्ट्य” for “speciality.”
    Answer: अस्य स्थानस्य किम् वैशिष्ट्यम् = अस्य स्थानस्य किं वैशिष्ट्यम् ?

    6. How would you say this in Sanskrit?
    “You are the best among all the students.” Use the adjective प्रातिपदिकम् “उत्तम” for “best.”
    Answer: सर्वेषु छात्रेषु/शिष्येषु/विद्यार्थिषु उत्तमो असि = सर्वेषु छात्रेषूत्तमोऽसि / शिष्येषूत्तमोऽसि / विद्यार्थिषूत्तमोऽसि ।
    Note: Instead of सप्तमी, we could also use षष्ठी। So in place of सर्वेषु छात्रेषु/शिष्येषु/विद्यार्थिषु we could use सर्वेषां छात्राणाम्/शिष्याणाम्/विद्यार्थिनाम् ।
    (Ref. 2-3-41 यतश्च निर्धारणम्‌ । यतो निर्धारणं ततः षष्ठीसप्तम्यौ विभक्ती भवतः।)

    Easy questions:

    1. Where has the युष्मद्-प्रातिपदिकम् been used in the verse?
    Answer: युष्मद्-प्रातिपदिकम् been used in ते, षष्ठी-एकवचनम्। (ref: 8-1-22 तेमयावेकवचनस्य)। This is an alternate form for तव।

    2. Which सूत्रम् was used to replace the नकार: by a णकार: in the form अविषह्येण?
    Answer: सूत्रम् 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि (the letter न् is replaced by ण् when either र् or ष् precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term आङ् or नुँम् (अनुस्वारः) either singly or in any combination) was used to replace the नकार: by a णकार: in the form अविषह्येण।
    अविषह्य + टा ।
    = अविषह्य + इन । 7-1-12 टाङसिङसामिनात्स्याः ।
    = अविषह्येन । 6-1-87 आद्गुणः।
    = अवि ष् अ ह् य् ए
    = अविषह्येण। 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। The intervening letters (between the षकार: and the नकार:) are अ ह् य् ए। They all belong to the अट्-प्रत्याहार:। Hence 8-4-2 can apply.

Leave a comment

Your email address will not be published.

Recent Posts

Topics