Home » Example for the day » शेरते 3Ap-लँट्

शेरते 3Ap-लँट्

Today we will look at the form शेरते 3Ap-लँट् from श्रीमद्वाल्मीकि-रामायणम् 2-119-8.

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २-११९-८ ।।

Gita Press translation – “Ogres (who range at night) are freely moving all round, while these deer of groves reserved for practising austerities are lying down on the sacred altars.”

शेरते is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शी + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) शी + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + झे । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधतुक-प्रत्ययः follows.

(8) शे + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।

(9) शे + रुँट् अते । By 7-1-6 शीङो रुट् , when following the verbal root √शी (शीङ् स्वप्ने २. २६), the अत् which comes in the place of the झकारः of a प्रत्ययः takes the augment रुँट्। By 1-1-46 आद्यन्तौ टकितौ, the रुँट्-आगमः is placed at the beginning of the अते-प्रत्ययः।

(10) शेरते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the very first verse (of Chapter One) of the गीता?

2. In which other Chapter of the गीता has 7-1-5 आत्मनेपदेष्वनतः been used in the first verse?

3. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – “झोऽन्तः” इत्यतो झ इति “अदभ्यस्तात्” इत्यस्मात् अदिति चानुवर्तते। Please explain.

4. Further commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – आत्मनेपदेषु किम्? अदन्ति। अनतः किम्? एधन्ते। Please explain.

5. In the absence of 7-1-5 आत्मनेपदेष्वनतः, which सूत्रम् would have applied in step 8?

6. How would you say this in Sanskrit?
“Owls sleep during the day.” Use the masculine प्रातिपदिकम् “उलूक” for “owl” and the अव्ययम् “दिवा” for “during the day.”

Easy questions:

1. Can you spot a शप्-प्रत्यय: in the verse?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the very first verse (of Chapter One) of the गीता?
    Answer: 7-1-5 आत्मनेपदेष्वनतः been used in the very first verse (of Chapter One) of the गीता in अकुर्वत (लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्) from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। Note: डुकृञ् is उभयपदी because it has ञकार: as an इत्। (ref. 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।) In this case it has taken a आत्मनेपद-प्रत्यय:।
    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||
    अकुर्वत is formed as follows:
    कृ + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = कृ + उ + झ । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + झ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.
    = कर् + उ + अत । By 7-1-5 आत्मनेपदेष्वनतः – The झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
    = कुरु + अत । By 6-4-110 अत उत् सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ। Since “अत” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् by 1-2-4 सार्वधातुकमपित् । This allows 6-4-110 to apply.
    = कुर्वत । By 6-1-77 इको यणचि।
    = अट् कुर्वत । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।
    = अकुर्वत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। (Note: 8-2-79 न भकुर्छुराम् stops 8-2-77 हलि च।)

    2. In which other Chapter of the गीता has 7-1-5 आत्मनेपदेष्वनतः been used in the first verse?
    Answer: 7-1-5 आत्मनेपदेष्वनतः has been used in पर्युपासते (= परि + उप + आसते) derived from √आस् (अदादि-गणः, आसँ उपवेशने, धातु-पाठः २. ११), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् in verse one of Chapter Twelve.
    एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
    ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || 12-1||
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + शप् + झे । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः – the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = आसते । By 7-1-5 आत्मनेपदेष्वनतः – The झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।
    Note: “परि” and “उप” have been used as a उपसर्गौ। – ref. 1-4-59 उपसर्गाः क्रियायोगे।

    3. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – “झोऽन्तः” इत्यतो झ इति “अदभ्यस्तात्” इत्यस्मात् अदिति चानुवर्तते। Please explain.
    Answer: “झोऽन्तः” इत्यतो झ इति “अदभ्यस्तात्” इत्यस्मात् अदिति चानुवर्तते means that in the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the अनुवृत्ति: of “झ” comes from 7-1-3 झोऽन्तः and अनुवृत्ति: of “अत्” comes from 7-1-4 अदभ्यस्तात् ।

    4. Further commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – आत्मनेपदेषु किम्? अदन्ति। अनतः किम्? एधन्ते। Please explain.
    Answer: आत्मनेपदेषु किम्? means why the use of “आत्मनेपदेषु”? Use of “आत्मनेपदेषु” makes sure that the “झकारः” of a परस्मैपद-प्रत्ययः does not get an अत्-आदेशः। For example अदन्ति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्) is formed from the root √अद् (अदादि-गणः अदँ भक्षणे २.१) by adding the परस्मैपद-प्रत्ययः “झि” hence 7-1-5 will not apply here.
    अद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अद् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = अद् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = अद् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अद् + अन्त् इ । By 7-1-3 झोऽन्तः।
    = अदन्ति ।

    अनतः किम्? means what is the purpose of saying अनतः? अनतः is पञ्चमी-एकवचनम् of “अनत्”। “अनत्” means different from अत् (अकार:) । Use of “अनतः” makes sure that the अत्-आदेशः only applies when झकारः follows an अङ्गम् which does not end in a अकार:।
    For example एधन्ते (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्) which is formed from the root √एध् (भ्वादिगणः, एधँ वृद्धौ १.२) by adding आत्मनेपद-प्रत्ययः “झ”। 7-1-5 will also not apply here after step 6 because झकारः follows an अङ्गम् which ends in अकारः ।

    (1) एध् + लँट् । By 3-2-123 वर्तमाने लट्।
    (2) एध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) एध् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् :।
    (4) एध् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    (5) एध् + शप् + झे । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (6) एध् + अ + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (7) एध् + अ + अन्ते । By 7-1-3 झोऽन्तः ।
    (8) एधन्ते। By 6-1-97 अतो गुणे ।

    5. In the absence of 7-1-5 आत्मनेपदेष्वनतः, which सूत्रम् would have applied in step 8?
    Answer: In the absence of 7-1-5 आत्मनेपदेष्वनतः, the सूत्रम् 7-1-3 झोऽन्तः would have applied in step 8 giving the undesired form अकुर्वन्त

    6. How would you say this in Sanskrit?
    “Owls sleep during the day.” Use the masculine प्रातिपदिकम् “उलूक” for “owl” and the अव्ययम् “दिवा” for “during the day.”
    Answer: उलूका: दिवा शेरते = उलूका दिवा शेरते।

    Easy questions:

    1. Can you spot a शप्-प्रत्यय: in the verse?
    Answer: शप्-प्रत्यय: is used in the formation of प्रचरन्ति from √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ।
    चर् + लँट् । By 3-2-123 वर्तमाने लट्।
    = चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = चर् + शप् + झि । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = चर् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चर् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = चरन्ति । By 6-1-97 अतो गुणे ।
    “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।

    2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?
    Answer: The सुत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between तपोवनमृगा: + हि ।
    तपोवनमृगास् हि ।
    = तपोवनमृगारुँ + हि । 8-2-66 ससजुषो रुः ।
    = तपोवनमृगाय् + हि । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
    = तपोवनमृगा+ हि । 8-3-22 हलि सर्वेषाम्, when a हल् letter follows then in the opinion of all teachers the letter य् at the end of a पदम् drops, when it is preceded by the letter “अ” (long or short.)

Leave a comment

Your email address will not be published.

Recent Posts

Topics