Home » 2011 » June (Page 2)

Monthly Archives: June 2011

समाक्रन्दत् 3As-लँङ्

Today we will look at the form समाक्रन्दत् 3As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 3-52-5.

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।
सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ।। ३-५२-५ ।।

Gita Press translation – “Deliver me today, O Rāma (a scion of Kakustha) and Lakṣmaṇa!” So did Sītā (a lovely lady), who was greatly alarmed, cry bitterly at such a pitch that those listening at close quarters (at least) might hear her.

अक्रन्दत् is derived from the धातुः √क्रन्द् (भ्वादि-गणः, क्रदिँ – आह्वाने रोदने च, धातु-पाठः #१. ७४)

The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

क्र नुँम् द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “क्रद्”।
= क्र न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The विवक्षा is लँङ्-लकारः, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √क्रन्द्-धातुः has one इत् letter which is the इकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the √क्रन्द्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्रन्द्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √क्रन्द्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) क्रन्द् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) क्रन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रन्द् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) क्रन्द् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) क्रन्द् + त् । by 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) क्रन्द् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) क्रन्द् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) अट् क्रन्दत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(9) अक्रन्दत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। See question 1.

Note: “सम्” has been used as a उपसर्ग:। “आङ्” also has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
The ending ङकार: of “आङ्” is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः
सम् + आ + अक्रन्दत् = समाक्रन्दत् by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Which four rules from the त्रिपादी section can be applied after step 9?

2. The अव्ययम् “इति” normally ends a quotation. We have to look at the context to see where the quotation begins. In this verse, where does the quotation begin?

3. Which other term (besides “सम्” and “आङ्”) from the प्रादि-गण: has been used in the verse?

4. The सूत्रम् 3-2-111 अनद्यतने लङ् is contained in the अधिकार: “भूते”। From where does पाणिनि: begin this अधिकार:? Where does he end it?

5. How would you say this in Sanskrit?
“Seeing (having seen) her son fainted, the mother cried bitterly.” Use the अव्ययम् “दृष्ट्वा” for “having seen” and the adjective “मूर्च्छित” for “fainted.”

6. How would you say this in Sanskrit?
“Read all the questions carefully.” Use “सावधानेन” as an adverb for “carefully.”

Easy questions:

1. Where is 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः used in the verse?

2. Please do पदच्छेद: of समाक्रन्दच्छृण्वताम् and mention the relevant rules.

शृणु 2As-लोँट्

Today we will look at the form शृणु 2As-लोँट् from श्रीमद्भागवतम् 11-7-32.

ब्राह्मण उवाच
सन्ति मे गुरवो राजन्बहवो बुद्ध्युपाश्रिताः ।
यतो बुद्धिमुपादाय मुक्तोऽटामीह ताञ्छृणु ।। ११-७-३२ ।।

Gita Press translation “The Brāhmaṇa said: Many are my preceptors, O king, selected by my keen sense, acquiring wisdom from whom I wander in the world free (from all turmoil and worry). Please hear about them.”

शृणु is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) श्रु + लोँट् । By 3-3-162 लोट् च, the affix लोँट् follows a धातुः when used in the sense of command/request.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) श्रु + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) शृ + श्नु + हि । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) शृ + नु + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: The प्रत्यय: “नु” as well as “हि” are ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(8) शृनु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌, The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.

(9) शृणु । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. In which chapter of the गीता is शृणु used in the first verse?

2. Where is the सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः used in the verse?

3. Which words in the verse have अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। In this verse the word “उपादाय” ends in ल्यप्-प्रत्यय:। Who is the common doer(s) and what is his/her later action?

5. How would you say this in Sanskrit?
“I have heard this story often.” Use the feminine प्रातिपदिकम् “कथा” for “story” and the अव्ययम् “असकृत्” for “often (literally “not once.”)”

Advanced question:

1. Please do पदच्छेद: of ताञ्छृणु and mention the relevant rules. (You will need to use the सूत्रम् 8-3-31 शि तुक् which we have not studied in the class, but we have used it in a prior post.)

Easy questions:

1. Please do पदच्छेद: of मुक्तोऽटामीह।

2. Where is 6-1-103 तस्माच्छसो नः पुंसि used in the verse?

गोपायति 3As-लँट्

Today we will look at the form गोपायति 3As-लँट् from श्रीमद्भागवतम् Sb2-4-7.

यथा गोपायति विभुर्यथा संयच्छते पुनः ।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।
आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च ।। २-४-७ ।।

Gita Press translation “Also tell me how that all-pervading Lord protects the universe and how again He destroys it. Possessed as He is of innumerable powers, which of them does that Supreme Person assume when He plays with His own Self, transforming Himself into so many playthings, and creates and then destroys (a number of universes).”

गोपायति is derived from the धातुः √गुप् (भ्वादि-गणः, गुपूँ रक्षणे, धातु-पाठः #१. ४६१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

गुप् + आय । By 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः – The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.

“आय” gets आर्द्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः। An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।

गोप् + आय । By 7-3-86 पुगन्‍तलघूपधस्‍य च, When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

गोपाय । Now by 3-1-32 सनाद्यन्ता धातवः the term “गोपाय” also gets धातु-सञ्ज्ञा। Therefore we can add the लकाराः लँट् etc. to the गोपाय-धातुः।

The गोपाय-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गोपाय-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गोपाय-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) गोपाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गोपाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गोपाय + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) गोपाय + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) गोपाय + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) गोपायति । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

Questions:

1. There are twelve प्रत्यया: in the list सनादय: (referred to in the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।) One of them is “आय” used in this example. The first one in the list is “सन्”। Which are the other ten?

2. Which other सूत्रम् (besides 3-1-32 सनाद्यन्ता धातवः) have we studied wherein पाणिनि: defines “धातव:”?

3. Can you spot a असुँङ्-आदेश: in the verse?

4. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used?

5. How would you say this in Sanskrit?
“We should all protect the Sanskrit language.” Use the feminine (compound) प्रातिपदिकम् “देववाणी” (literally “language of the gods”) for “Sanskrit language.”

6. How would you say this in Sanskrit?
“Having seen your wretched condition, my heart sinks.” Use the feminine प्रातिपदिकम् “अवस्था” for “condition”, the adjective प्रातिपदिकम् “दीन” (feminine “दीना”) for “wretched” and the अव्ययम् “दृष्ट्वा” for “having seen.”

Easy Questions:

1. Where has 7-2-102 त्यदादीनामः been used?

2. Derive the form क्रीडन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “क्रीडत्”। Note: “क्रीडत्” ends in the शतृँ-प्रत्यय:।

निन्दति 3As-लँट्

Today we will look at the form निन्दति 3As-लँट् from श्रीमद्भागवतम् Sb11-28-8.

एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ।। ११-२८-८ ।।

Gita Press translation “He who comes to know (what is meant by) this ripeness of Jñāna and Vijñāna as taught by Me would neither extol nor revile anyone and would move about in the world (free from partiality and prejudice) as the sun.”

निन्दति is derived from the धातुः √निन्द् (भ्वादि-गणः, णिदिँ कुत्सायाम्, धातु-पाठः #१. ६९)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः “णिदिँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “निदिँ”।
The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

नि नुँम् द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attached itself after the last vowel (इकार:) of “निद्”।
= नि न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The इत् letter (इकार:) of “णिदिँ” has a उदात्त-स्वर:। Thus the √निन्द्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √निन्द्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √निन्द्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) निन्द् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) निन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) निन्द् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) निन्द् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) निन्द् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) निन्दति ।

Questions:

1. Where is the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य used in the verse?

2. Which सूत्रम् have we studied wherein पाणिनि: uses the term “णोपदेश”?

3. In the verse, can you identify a form that gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Please list the four synonyms for the word “लोक:” (प्रातिपदिकम् “लोक” masculine, meaning “the world”) as given in the अमरकोश:।
जगती लोको विष्टपं भुवनं जगत् ।।२-१-६।।
(इति पञ्च “लोकसामान्यस्य” नामानि)

5. How would you say this in Sanskrit?
“Let us not criticize even those who criticize us.” Use “णिदिँ कुत्सायाम्” for “to criticize.”

6. How would you say this in Sanskrit?
“My limbs are sinking.” Take the answer directly from Chapter One of the गीता।

Easy questions:

1. Where is 8-3-23 मोऽनुस्वारः used in the verse?

2. Can you spot a ङि-प्रत्यय: in the verse?

शृण्वन्ति 3Ap-लँट्

Today we will look at the form शृण्वन्ति 3Ap-लँट् from श्रीमद्भागवतम् 3-32-19.

नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।
हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ।। ३-३२-१९ ।।

Gita Press translation “Abandoning the nectar-like stories of the immortal Lord, they who listen to vile talks (relating to sensual enjoyment) – even as the swine feed on filth – have surley been cheated by fate.”

शृण्वन्ति is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) श्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) शृ + श्नु + झि । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) शृ + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः । Note: The प्रत्यय: “नु” as well as “झि” are ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(6) शृनु + अन्ति । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) शृन् व् अन्‍ति । By 6-4-87 हुश्नुवोः सार्वधातुके – The वकारः is the replacement for उकारः of the √हु-धातुः or for the उकारः at the end of an अङ्गम् that is अनेकाच् (has more than one vowel) and ends in the श्नु-प्रत्यय:, provided
i) a conjunct consonant does not precede the उकारः।
ii) a सार्वधातुक-प्रत्ययः beginning with a vowel follows the उकारः।

(8) शृण्‍वन्‍ति । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Can you spot a तिङन्त-पदम् with the √श्रु-धातुः in Chapter 2 of the गीता?

2. Why was 6-4-87 हुश्नुवोः सार्वधातुके required in step 7? (Why couldn’t we just use 6-1-77 इको यणचि?)

3. Which अव्ययम् in the verse translates to “surely”?

4. The अमरकोश: gives eight synonyms for the word “विष्ठा” (प्रातिपदिकम् “विष्ठा” feminine, meaning “feces.”) One of them is “पुरीषम्” (प्रातिपदिकम् “पुरीष” neuter) used in this verse. Please list the other seven.
उच्चारावस्करौ शमलं शकृत् ।।२-६-६७।।
गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।।२-६-६८।।
(इति नव “विष्ठाया:” नामानि)
Note: Some editions of the अमरकोश: have विष्ठाविषौ instead of विष्ठाविशौ।

5. How would you say this in Sanskrit?
“Those who listen to the गीता (are) surely fortunate.” Use the adjective प्रातिपदिकम् “भाग्यवत्” (which ends in the वतुँप्-प्रत्यय:) for “fortunate.”

6. How would you say this in Sanskrit?
“When the scholars speak, attentively listen to their words.” Use the adjective प्रातिपदिकम् “विद्वस्” for “scholar” and “सावधानेन” as the adverb “attentively.”

Easy questions:

1. Where has 7-1-12 टाङसिङसामिनात्स्याः been used?

2. Can you spot a जस्-प्रत्यय: in the second half of the verse?

अभ्यनन्दत 2Ap-लँङ्

Today we will look at the form अभ्यनन्दत 2Ap-लँङ् from श्रीमद्भागवतम् 6-7-21.

श्रीब्रह्मोवाच
अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् ।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ।। ६-७-२१ ।।

Gita Press translation “Brahmā said: Alas! your conduct has really been most unwelcome, O jewels among gods, in that, proud of power and pelf, you did not welcome a Brāhmaṇa who had not only disciplined his self but who had (also) realized (his identity with) Brahma (the Absolute)!

अनन्दत is derived from the धातुः √नद् (भ्वादि-गणः, टुनदिँ समृद्धौ, धातु-पाठः #१. ७०)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

The “टु” at the beginning of “टुनदिँ” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः

न नुँम द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attached itself after the last vowel (अकार:) of “नद्”।
= न न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The इत् letter (इकार:) of “टुनदिँ” has a उदात्त-स्वर:। Thus the √नन्द्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √नन्द्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नन्द्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) नन्द् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) नन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नन्द् + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) नन्द् + त । The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by 3-4-101 तस्थस्थमिपां तांतंतामः । The त-प्रत्यय: also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) नन्द् + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) नन्द् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) अट् नन्दत । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(8) अनन्दत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: अभि + अनन्दत = अभ्यनन्दत। by 6-1-77 इको यणचि

Questions:

1. Can you find a तिङन्तं पदम् in the गीता where √नन्द् has been used with the उपसर्ग: “अभि”?

2. Among those verbal roots that are found to begin with a नकार: at the time of usage in the language, only eight are नोपदेशा: – begin with a नकार: in the धातुपाठ:। (All others are णोपदेशा: – begin with a णकार: in the धातुपाठ:।) One of them is √नन्द् – please list the remaining seven.

3. Which two अव्यये are combined in the translation as “Alas!”? Where is this same combination found in the गीता?

4. Can you spot a प्रातिपदिकम् in the verse which is उगित्?

5. How would you say this in Sanskrit?
“Alas! A great offense has been committed by us.” Use the masculine प्रातिपदिकम् “अपराध” for “offense” and the adjective प्रातिपदिकम् “कृत” for “has been committed.”

6. How would you say this in Sanskrit?
“My mind is, as if, wandering.” Take the answer directly from Chapter One of the गीता।

Easy questions:

1. Can you spot a ङसिँ-प्रत्यय: in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

शृणोति 3As-लँट्

Today we will look at the form शृणोति 3As-लँट् from श्रीमद्भागवतम् 4-21-10.

को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः ।
लोकाः सपाला उपजीवन्ति काममद्यापि तन्मे वद कर्म शुद्धम् ।। ४-२१-१० ।।

Gita Press translation “What knowing man would not hear the glory of king Pṛthu; for it is the remains of whatever was achieved by his valor that all the (so-called) rulers of the earth as well as the different worlds and their gaurdian deities enjoy to their heart’s content even to this day. Therefore, pray, tell (me more of) his faultless doings.”

शृणोति is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) श्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शृ + श्नु + ति । By 3-1-74 श्रुवः शृ च, the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113.

(5) शृ + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) शृ + नो + ति। By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”।

(7) शृणोति । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Where the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?

2. Where has the हि-प्रत्यय: been used in the verse?

3. Can you spot a विधि-लिङ् form of √श्रु in the Eighteenth Chapter of the गीता?

4. Which अव्ययम् used in the verse translates to “to their heart’s content”?

5. How would you say this in Sanskrit?
“Look at these wonderful birds sporting in the garden.” Use √दृश् (दृशिर् प्रेक्षणे १. ११४३) for “to see/look”, the adjective “अद्भुत” for “wonderful”, the masculine प्रातिपदिकम् “पक्षिन्” for “bird” and the adjective प्रातिपदिकम् “क्रीडत्” (ending in the शतृँ-प्रत्यय:) for “sporting.”

Advanced question:

1. यदि “श्रु” धातो: भ्वादिपाठे सत्यपि “३-१-७४ श्रुवः शृ च” इत्यनेन नित्यं श्नु-विकरण: स्यात् तर्ह्यस्य भ्वादिपाठोऽनर्थक: स्यात्, तथा सति स्वादावेवेमं पठेत्।
The धातु: √श्रु has been included in the भ्वादि-गण: (by पाणिनि:) but at the same time it always takes “श्नु” as the विकरण-प्रत्यय: (instead of the default “शप्”) by 3-1-74 श्रुवः शृ च। So then it looks like it makes no sense to include √श्रु in the भ्वादि-गण:। This being the case it should be included in the स्वादि-गण:। (It would then automatically take “श्नु” as the विकरण-प्रत्यय: by 3-1-73 स्वादिभ्यः श्नुः)।
The answer to this dilemma is given by the learned commentator as follows:
सत्यप्येवं यदयमाचार्य: भ्वादौ पठति, श्नुप्रत्ययं च विदधाति, तेन “न नित्य: श्नु-विकरण:” इति ज्ञापयति। तथा सति “श्रवति” इत्यादयोऽपि भौवादिका: प्रयोगा: द्रष्टव्या:। (ऋग्वेदे शप्-विकरणो बहुत्र श्रूयते)। Please explain.

Easy questions:

1. Where has the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used in the verse?

2. Which term used in the verse has the घि-सञ्ज्ञा?

क्रामति 3As-लँट्

Today we will look at the form क्रामति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 4-11-4.

समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ।। ४-११-४ ।।

Gita Press translation “(Getting up at the close of night) Vālī strides from the western to the eastern and (moving to the south) from the southern to the northern ocean too, fatigue having altogether departed (from him).”

क्रामति is derived from the धातुः √क्रम् (भ्वादि-गणः, क्रमुँ पादविक्षेपे, धातु-पाठः #१. ५४५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √क्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the √क्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So क्रम-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) क्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) क्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) क्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) क्रामति । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the √क्रम्-धातुः is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।

Questions:

1. Where is क्रामति used in Chapter 15 of the गीता?

2. Where is the सूत्रम् 6-4-13 सौ च used in the verse?

3. Is there an alternate form possible here for लँट्, प्रथम-पुरुष:, एकवचनम् of √क्रम्?

4. How would you say this in Sanskrit?
“Let us not transgress the rules of the sage पाणिनि:।” Use √क्रम् with the उपसर्ग: “अति” for “to transgress.”

5. How would you say this in Sanskrit?
“How in the world would this be possible?” Use √भू with the उपसर्ग: “सम्” for “to be possible.”

6. Please list the thirty-six (!) synonyms for the word सूर्य: (प्रातिपदिकम् “सूर्य”, masculine) as given in the अमरकोश:। We’ve already seen these in a prior post. Search this web site for “Sun.”

Easy questions:

1. Where has 6-1-77 इको यणचि been used in this verse? Where has 6-1-87 आद्गुणः been used?

2. Can you spot a ङसिँ-प्रत्यय: in the verse?

पिबत 2Ap

Today we will look at the form पिबत 2Ap-लोँट् from श्रीमद्भागवतम् Sb1-1-3.

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ।। १-१-३ ।।

Gita Press translation “O ye devotees possessing a taste for divine joy, Śrīmad Bhāgavata is the fruit (essence) of the wiyielding tree of Veda, dropped on earth from the mouth of the parrot-like sage Śuka, and is full of nectar of supreme bliss. It is unmixed sweetness (devoid of rind, seed or other superfluous matter). Go on drinking this divine nectar again and again till there is consciousness left in you.”

पिबत is derived from the धातुः √पा (पा पाने, भ्वादि-गणः, धातु-पाठः #१. १०७४)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “थ”।

(1) पा + लोँट् । By 3-3-162 लोट् च , the affix लोट् is prescribed after a धातुः when used in the sense of command/request.

(2) पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पा + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पा + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by 3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) पा + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) पिब + शप् + त । 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः replaces “पा” with “पिब” when followed by a प्रत्ययः which begins with शकार: as an इत् । Since the beginning शकार: of the शप्-प्रत्यय: is an इत्, the condition for applying 7-3-78 is satisfied.

(7) पिब + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(8) पिबत । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

Questions:

1. Where has पाणिनि: given an indication (ज्ञापकम्) in the अष्टाध्यायी that the correct form for लँट्, प्रथम-पुरुष:, एकवचनम् of √पा (पा पाने) is पिबति? (Which means that 7-3-86 पुगन्तलघूपधस्य च should not be applied to do the गुणादेश: for the इकार: of the अङ्गम्)।

2. Where is 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ used in this verse?

3. In the last word of which chapter(s) of the गीता has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?

4. In commenting on the सूत्रम् 7-3-78, the तत्त्वबोधिनी says – ‘ष्ठिवुक्लमुचमाम्-‘ इत्यतः शितीत्यनुवर्तते। What does this mean?

5. How would you say this in Sanskrit?
“(You – plural) go on drinking again and again the nectar in the form of the गीता emanated from the mouth of श्रीविष्णु:।” Use the neuter (compound) प्रातिपदिकम् “गीतामृत” for “nectar in the form of the गीता” and the adjective प्रातिपदिकम् “विनिःसृत” for “emanated.”

6. How would you say this in Sanskrit?
“One should never drink liquor.” Use the feminine प्रातिपदिकम् “मदिरा” for “liquor.”

Easy Questions:

1. Can you spot a term in the verse which has घि-सञ्ज्ञा?

2. Where is 8-3-22 हलि सर्वेषाम् used in the verse?

पिब 2As-लोँट्

Today we will look at the form पिब 2As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 5-20-35.

पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशाभि मेदिनीं च ।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ।। ५-२०-३५ ।।

Gita Press translation “(Therefore) drink, sport, revel and enjoy pleasures. Bestow (on your relatives) the (immense) store of wealth (that you will own from now onwards) as well as the earth (that will now be yours). Enjoy your life according to your pleasure, depending on me, O beloved one, and, reaching your presence, let your relatives (too) enjoy life.”

पिब is derived from the धातुः √पा (भ्वादि-गणः, पा पाने, धातु-पाठः #१. १०७४ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √पा-धातुः has no इत् letter. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √पा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √पा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) पा + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) पा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पा + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पा + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) पा + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) पा + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) पिब + शप् + हि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively. See question 3 and easy question 1.

(8) पिब + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) पिब हि । By 6-1-97 अतो गुणे, in the place of a अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) पिब । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:। See question 4.

Questions:

1. Can you spot the verbal forms (तिङन्त-रूपाणि) – wherein 7-3-78 has been used – of the verbal roots √स्था, √दृश् and √सद् in the First Chapter of the गीता?

2. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used in this verse?

3. In commenting on the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, the लघु-सिद्धान्त-कौमुदी says “पिबादेशोऽदन्‍तस्‍तेन न गुणः।” Please explain.

4. We have studied another सूत्रम् (besides 6-4-105 अतो हेः) which does the लुक् elision of the हि-प्रत्यय:। Which one is it?

5. How would you say this in Sanskrit?
“Only the gods drink nectar.” Use the neuter प्रातिपदिकम् “अमृत” for “nectar” and the अव्ययम् “एव” for “only.

6. How would you say this in Sanskrit?
“All of you should drink the water of the Ganges.”

Easy questions:

1. On the basis of which सूत्रम् are the replacements prescribed by 7-3-78 (step #7) done “respectively”?

2. Which term used in the verse has the नदी-सञ्ज्ञा?

3. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?

Recent Posts

Topics