Home » 2011 » June » 20

Daily Archives: June 20, 2011

समाक्रन्दत् 3As-लँङ्

Today we will look at the form समाक्रन्दत् 3As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 3-52-5.

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।
सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ।। ३-५२-५ ।।

Gita Press translation – “Deliver me today, O Rāma (a scion of Kakustha) and Lakṣmaṇa!” So did Sītā (a lovely lady), who was greatly alarmed, cry bitterly at such a pitch that those listening at close quarters (at least) might hear her.

अक्रन्दत् is derived from the धातुः √क्रन्द् (भ्वादि-गणः, क्रदिँ – आह्वाने रोदने च, धातु-पाठः #१. ७४)

The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। The इकारः takes लोप: by 1-3-9 तस्य लोपः

क्र नुँम् द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “क्रद्”।
= क्र न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The विवक्षा is लँङ्-लकारः, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √क्रन्द्-धातुः has one इत् letter which is the इकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the √क्रन्द्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √क्रन्द्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √क्रन्द्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) क्रन्द् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) क्रन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रन्द् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) क्रन्द् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) क्रन्द् + त् । by 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) क्रन्द् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) क्रन्द् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) अट् क्रन्दत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(9) अक्रन्दत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। See question 1.

Note: “सम्” has been used as a उपसर्ग:। “आङ्” also has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
The ending ङकार: of “आङ्” is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः
सम् + आ + अक्रन्दत् = समाक्रन्दत् by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Which four rules from the त्रिपादी section can be applied after step 9?

2. The अव्ययम् “इति” normally ends a quotation. We have to look at the context to see where the quotation begins. In this verse, where does the quotation begin?

3. Which other term (besides “सम्” and “आङ्”) from the प्रादि-गण: has been used in the verse?

4. The सूत्रम् 3-2-111 अनद्यतने लङ् is contained in the अधिकार: “भूते”। From where does पाणिनि: begin this अधिकार:? Where does he end it?

5. How would you say this in Sanskrit?
“Seeing (having seen) her son fainted, the mother cried bitterly.” Use the अव्ययम् “दृष्ट्वा” for “having seen” and the adjective “मूर्च्छित” for “fainted.”

6. How would you say this in Sanskrit?
“Read all the questions carefully.” Use “सावधानेन” as an adverb for “carefully.”

Easy questions:

1. Where is 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः used in the verse?

2. Please do पदच्छेद: of समाक्रन्दच्छृण्वताम् and mention the relevant rules.

Recent Posts

Topics