Home » 2011 » June » 03

Daily Archives: June 3, 2011

पठेयुः 3Ap-लिँङ

Today we will look at the form पठेयुः 3Ap-विधिलिँङ् from श्रीमद्भागवतम् Sb6-13-23.

पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ।। ६-१३-२३ ।।

Gita Press translation “Therefore the wise should always recite or hear (at least) on every festival this story relating to Indra, which brings wealth, fame and longetivity, is a means of ridding one of all sinful propensities, and a source of (all) blessings and helps one conquer one’s enemies.”

पठेयुः is derived from the धातुः √पठ् (भ्वादि-गणः, पठँ व्यक्तायां वाचि १. ३८१)

The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पठ्-धातुः has one इत् letter – the अकार: following the ठकार:। This इत् letter has a उदात्त-स्वर:। Thus the पठ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पठ्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पठ्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) पठ् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) पठ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पठ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पठ् + जुस् । By 3-4-108 झेर्जुस्, the affix झि of लिङ् is replaced by जुस् । जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ । See easy question 1.

(5) पठ् + यासुट् जुस् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) पठ् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।

(7) पठ् + शप् + यास् उस् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) पठ् + अ + यास् उस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) पठ + इय् उस् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(10) पठेयुस् । By 6-1-87 आद्गुणः

(11) पठेयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-4-108 झेर्जुस् been used in the first ten verses of Chapter 2 of the गीता?

2. Why didn’t the सूत्रम् 6-1-66 लोपो व्योर्वलि apply after step 9?

3. The सूत्रम् 3-4-108 झेर्जुस् is an अपवादः for which सूत्रम्?

4. Can you identify three अव्यय-पदानि in the verse?

5. How do you say the following in Sanskrit?
“Every wise man should read the अष्टाध्यायी of पाणिनि:” Use the सर्वनाम-प्रातिपदिकम् “सर्व” for “every” and use a word from the verse for “wise man.”

6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is अघम् (प्रातिपदिकम् “अघ” neuter) used (within a compound) in this verse. Please list the other ten.
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
(इति द्वादश “पापस्य” नामानि)

Easy Questions:
1. In step 4, why didn’t “जुस्” replace only the ending इकार: of “झि” as per 1-1-52 अलोऽन्त्यस्य?

2. Where is the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः used in the verse?

Recent Posts

Topics