Home » 2011 » June » 07

Daily Archives: June 7, 2011

आरोहतु 3As-लोँट्

Today we will look at the form आरोहतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 1-24-3.

आरोहतु भवान् नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः || १-२४-३ ||

Gita Press translation “Board you the boat followed by the king’s sons and (having crossed the river) proceed on your journey at an auspicious moment. Let there be no loss of time.”

आरोहतु is derived from the धातुः √रुह् (भ्वादि-गणः,रुहँ बीजजन्मनि प्रादुर्भावे च, धातु-पाठः #१. ९९५)

“आङ्” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √रुह्-धातुः has one इत् letter – the अकार: following the हकार:। This इत् letter has a उदात्त-स्वर:। Thus the √रुह्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √रुह्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So रुह्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) रुह् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) रुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रुह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) रुह् + तु । By 3-4-86 एरुः , इकारः of a लोँट् affix is substituted by उकारः। The उपधा (उकार:) of the अङ्गम् “रुह्” has the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु

(5) रुह् + शप् + तु । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) रुह् + अ + तु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) रोहतु । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Questions:

1. Can you spot a तिङन्त-पदम् (लँट्) along with the आङ्-उपसर्गः in Chapter 16 of the गीता?

2. Where is the सूत्रम् 7-1-86 इतोऽत् सर्वनामस्थाने used in the verse?

3. In the derivation of the form भवान् why is 6-4-14 अत्वसन्तस्य चाधातोः applied before 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

4. Use a couple of words from the verse to construct the following sentence in Sanskrit.
“Let there be no sorrow in your mind.” Use the masculine प्रातिपदिकम् “शोक” for “sorrow.”

5. How would you say this in Sanskrit?
“Let the boy mount the horse.” Use आ + √रुह् for “to mount.”

6. The अमरकोश: gives eleven synonyms for the word “मार्ग:” (प्रातिपदिकम् “मार्ग” masculine, meaning “path”). One of them is पन्था: (प्रातिपदिकम् “पथिन्” masculine) which is used in this example. Please list the remaining ten.
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।।२-१-१५।।
(इति द्वादश “मार्गस्य” नामानि)

Easy Questions:

1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in the verse?

2. Can you spot a औकारान्तम् (ending in “औ”) प्रातिपदिकम् in the verse?

Recent Posts

Topics