Home » 2011 » June » 08

Daily Archives: June 8, 2011

भ्रमति 3As-लँट्

Today we will look at the form भ्रमति 3As-लँट् from श्रीमद्भागवतम् Sb10-31-19.

यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ।। १०-३१-१९ ।।

Gita Press translation “You traverse the forest on those tender lotus-like feet which, O Darling, we have gently and timidly set on our hard bosom (for fear of injuring them). Are they not pained by coming in contact with gravel etc.? The mind of us (all), whose life is centered in You, reels at the (very) thought of it”

भ्रमति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भ्रम्-धातुः has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the भ्रम्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भ्रम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भ्रम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भ्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भ्रम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भ्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भ्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) भ्रमति ।

Questions:

1. Where is भ्रमति used in the First Chapter of the गीता?

2. The प्रातिपदिकम् “धी” (used in this verse) is one among nine special स्त्रीलिङ्ग-प्रातिपदिकानि ending in a ईकार:। What is the specialty of these nine?

3. Does the प्रातिपदिकम् “धी” have the नदी-सञ्ज्ञा? Please justify your answer by quoting the relevant सूत्राणि।

4. Where has the अस्मद्-प्रातिपदिकम् been used in the verse? Where has the युष्मद्-प्रातिपदिकम् been used?

5. How would you say this in Sanskrit?
“Let us roam in this delightful forest.” Use the adjective प्रातिपदिकम् “रम्य” for “delightful.”

6. The अमरकोश: gives thirteen synonyms for the word “बुद्धि:” (प्रातिपदिकम् “बुद्धि” feminine) meaning “wisdom.” One of them is “धी” used in this verse. Please list the other twelve.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः|
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ।।१-५-१।।
(इति चतुर्दश “बुद्धे:” नामानि)

Easy Questions:

1. Where has the सूत्रम् 7-2-102 त्यदादीनामः been used?

2. There is a term used in this verse which looks like it is declined as तृतीया-बहुवचनम्। But actually the term is an अव्ययम्। Can you spot which one it is? (This same term is used in the Sixth Chapter of the गीता)।

Recent Posts

Topics